ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [232]  Katamassa  pañca  cetaso  vinibandhā  susamucchinnā  honti.
Idha   bhikkhave   bhikkhu   kāme  vītarāgo  hoti  vigatacchando  vigatapemo
vigatapipāso   vigatapariḷāho   vigatataṇho   .   yo  so  bhikkhave  bhikkhu
kāme  vītarāgo  hoti  vigatacchando  vigatapemo vigatapipāso vigatapariḷāho
vigatataṇho     tassa     cittaṃ     namati     ātappāya     anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    paṭhamo    cetaso   vinibandho
susamucchinno hoti.
     {232.1}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  .pe.  puna  caparaṃ  bhikkhave  bhikkhu  na  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  ananuyuñjanto  1-
viharati  .  yo  so  bhikkhave  bhikkhu  na  yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   ananuyuñjanto   2-  viharati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   catuttho
cetaso vinibandho susamucchinno hoti.
     {232.2}   Puna   caparaṃ   bhikkhave  bhikkhu  na  aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carissati  3-  imināhaṃ  sīlena  vā  vattena  vā
tapena     vā     brahmacariyena    vā    devo    vā    bhavissāmi
@Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.

--------------------------------------------------------------------------------------------- page210.

Devaññataro vāti . yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carissati imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti . imassa pañca cetaso vinibandhā susamucchinnā honti . yassa kassaci bhikkhave bhikkhuno ime pañca cetokhīlā pahīnā ime pañca cetaso vinibandhā susamucchinnā honti . So vatimasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati. [233] So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ussoḷhiyeva pañcamī . sa kho so bhikkhave evaṃ ussoḷhi paṇṇarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya . seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni . kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā

--------------------------------------------------------------------------------------------- page211.

Aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ evameva kho bhikkhave evaṃ ussoḷhipaṇṇarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ------------

--------------------------------------------------------------------------------------------- page212.

Vanapatthasuttaṃ [234] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca vanapatthapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [235] Bhagavā etadavoca idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti. {235.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime pabbajitena jīvitaparikkhārā

--------------------------------------------------------------------------------------------- page213.

Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [236] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {236.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me

--------------------------------------------------------------------------------------------- page214.

Imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [237] Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā te kasirena samudā gacchanti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi . ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti . na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ

--------------------------------------------------------------------------------------------- page215.

Pabbajito atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [238] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {238.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā te appakasirena samudāgacchantīti . tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [239] Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya

--------------------------------------------------------------------------------------------- page216.

Viharati .pe. aññataraṃ nigamaṃ upanissāya viharati .pe. aññataraṃ nagaraṃ upanissāya viharati .pe. aññataraṃ janapadaṃ upanissāya viharati .pe. Aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti. {239.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime 1- pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo. [240] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā @Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page217.

Ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {240.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo anāpucchā pakkamitabbo nānubandhitabbo.


             The Pali Tipitaka in Roman Character Volume 12 page 209-217. https://84000.org/tipitaka/read/roman_item.php?book=12&item=232&items=9&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=232&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=232&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=232&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=232              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]