ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [233]   So  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti  ussoḷhiyeva  pañcamī  .  sa  kho  so  bhikkhave  evaṃ ussoḷhi
paṇṇarasaṅgasamannāgato      bhikkhu     bhabbo     abhinibbhidāya     bhabbo
sambodhāya   bhabbo   anuttarassa  yogakkhemassa  adhigamāya  .  seyyathāpi
bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa  vā
tānassu   kukkuṭiyā   sammā   adhisayitāni   sammā   pariseditāni  sammā
paribhāvitāni  .  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ  icchā uppajjeyya
aho   vatime   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā

--------------------------------------------------------------------------------------------- page211.

Aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ evameva kho bhikkhave evaṃ ussoḷhipaṇṇarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ------------

--------------------------------------------------------------------------------------------- page212.

Vanapatthasuttaṃ [234] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca vanapatthapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [235] Bhagavā etadavoca idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti. {235.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime pabbajitena jīvitaparikkhārā

--------------------------------------------------------------------------------------------- page213.

Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [236] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {236.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me

--------------------------------------------------------------------------------------------- page214.

Imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ. [237] Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā te kasirena samudā gacchanti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi . ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti . na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ

--------------------------------------------------------------------------------------------- page215.

Pabbajito atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [238] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {238.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā te appakasirena samudāgacchantīti . tena bhikkhave bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ. [239] Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya

--------------------------------------------------------------------------------------------- page216.

Viharati .pe. aññataraṃ nigamaṃ upanissāya viharati .pe. aññataraṃ nagaraṃ upanissāya viharati .pe. aññataraṃ janapadaṃ upanissāya viharati .pe. Aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti. {239.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime 1- pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo. [240] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā @Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page217.

Ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti. {240.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo anāpucchā pakkamitabbo nānubandhitabbo. [241] Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti

--------------------------------------------------------------------------------------------- page218.

Asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti . tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo anubandhitabbo na pakkamitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 210-218. https://84000.org/tipitaka/read/roman_item.php?book=12&item=233&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=233&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=233&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=233&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=233              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]