ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
                        Vammikasuttaṃ
     [289]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   kumārakassapo   andhavane   viharati   .   atha  kho  aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
obhāsetvā   yenāyasmā   kumārakassapo   tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  sā  devatā  āyasmantaṃ
kumārakassapaṃ   etadavoca  bhikkhu  bhikkhu  ayaṃ  vammiko  rattiṃ  dhūmāyati  1-
divā    pajjalati    brāhmaṇo    evamāha    abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.1}  Abhikkhananto  sumedho  satthaṃ  ādāya  addasa paliṅgaṃ 2-
paliṅgā  bhanteti  3-  .  brāhmaṇo  evamāha  ukkhipa  paliṅgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti   .   brāhmaṇo  evamāha
ukkhipa   uddhumāyikaṃ   abhikkhana  sumedha  satthaṃ  ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   dvidhāpathaṃ   dvidhāpatho  bhanteti .
Brāhmaṇo    evamāha    ukkhipa   dvidhāpathaṃ   abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.2}  Abhikkhananto  sumedho  satthaṃ ādāya addasa paṅkavāraṃ 4-
paṅkavāro  bhanteti  .  [5]-  ukkhipa  paṅkavāraṃ  abhikkhana  sumedha  satthaṃ
ādāyāti   .   abhikkhananto   sumedho   satthaṃ   ādāya  addasa  kummaṃ
@Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva.
@4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.
Kummo   bhanteti   .   brāhmaṇo   evamāha   ukkhipa   kummaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   asisūnaṃ   asisūnā   bhanteti   .   brāhmaṇo  evamāha  ukkhipa
asisūnaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto  sumedho
satthaṃ   ādāya   addasa   maṃsapesiṃ   maṃsapesi   bhanteti   .  brāhmaṇo
evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti.
     {289.3}   Abhikkhananto   sumedho   satthaṃ  ādāya  addasa  nāgaṃ
nāgo   bhanteti   .   brāhmaṇo  evamāha  tiṭṭhatu  nāgo  mā  nāgaṃ
ghaṭṭesi  namo  karohi  nāgassāti  .  ime  kho tvaṃ bhikkhu paṇṇarasaṃ pañhe
bhagavantaṃ   upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti
tathā   naṃ   dhāreyyāsi   .  nāhantaṃ  bhikkhu  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena   vā   tathāgatasāvakena   vā   ito  vā  pana  sutvāti .
Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi.
     [290]   Atha   kho   āyasmā   kumārakassapo   tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
kumārakassapo    bhagavantaṃ   etadavoca   imaṃ   bhante   rattiṃ   aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
Obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhitā  kho  bhante  sā  devatā  maṃ  etadavoca  bhikkhu  bhikkhu
ayaṃ   vammiko   rattiṃ   dhūmāyati   divā   pajjalati  brāhmaṇo  evamāha
abhikkhana   sumedha   satthaṃ   ādāyāti   .   abhikkhananto  sumedho  satthaṃ
ādāya   addasa   paliṅgaṃ   paliṅgā   bhanteti  .  brāhmaṇo  evamāha
ukkhipa   paliṅgaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti
.pe.   addasa   nāgaṃ   nāgo   bhanteti   .   brāhmaṇo   evamāha
tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti.
     {290.1}   Ime   kho   tvaṃ   bhikkhu   paṇṇarasa  pañhe  bhagavantaṃ
upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti  tathā  naṃ
dhāreyyāsi  .  nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   yo   imesaṃ   pañhānaṃ
veyyākaraṇena  cittaṃ  ārādheyya  aññatra tathāgatena vā tathāgatasāvakena
vā  ito  vā  pana  sutvāti  .  idamavoca bhante sā devatā idaṃ vatvā
tattheva  antaradhāyi  .  ko  nu  kho  bhante  vammiko kā rattiṃ dhūmāyanā
kā  divā  pajjalanā  ko brāhmaṇo ko sumedho kiṃ satthaṃ kā abhikkhanā 1-
kā  paliṅgī  kā  uddhumāyikā  ko  dvidhāpatho kiṃ paṅkavāraṃ ko kummo kā
@Footnote: 1 Yu. kiṃ abhikkhaṇaṃ.
Asisūnā kā maṃsapesi ko nāgoti.



             The Pali Tipitaka in Roman Character Volume 12 page 280-285. https://84000.org/tipitaka/read/roman_item.php?book=12&item=288&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=288&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=288&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=288&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=288              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]