ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [298]    Seyyathāpi   āvuso   rañño   pasenadissa   kosalassa
sāvatthiyaṃ    paṭivasantassa    sākete    kiñcideva    accāyikaṃ   karaṇīyaṃ
uppajjeyya   tassa   antarā   ca  sāvatthiṃ  antarā  ca  sāketaṃ  satta
rathavinītāni   upaṭṭhapeyyuṃ   atha   kho  āvuso  rājā  pasenadi  kosalo
sāvatthiyā   nikkhamitvā   antepuradvāre   paṭhamaṃ   rathavinītaṃ   abhirūheyya
paṭhamena    rathavinītena    dutiyaṃ   rathavinītaṃ   pāpuṇeyya   paṭhamaṃ   rathavinītaṃ
vissajjeyya   dutiyaṃ   rathavinītaṃ   abhirūheyya   dutiyena   rathavinītena  tatiyaṃ
rathavinītaṃ    pāpuṇeyya   dutiyaṃ   rathavinītaṃ   vissajjeyya   tatiyaṃ   rathavinītaṃ
abhirūheyya   tatiyena   rathavinītena   catutthaṃ   rathavinītaṃ   pāpuṇeyya  tatiyaṃ
Rathavinītaṃ   vissajjeyya  catutthaṃ  rathavinītaṃ  abhirūheyya  catutthena  rathavinītena
pañcamaṃ   rathavinītaṃ   pāpuṇeyya   catutthaṃ   rathavinītaṃ   vissajjeyya   pañcamaṃ
rathavinītaṃ   abhirūheyya   pañcamena   rathavinītena  chaṭṭhaṃ  rathavinītaṃ  pāpuṇeyya
pañcamaṃ   rathavinītaṃ   vissajjeyya   chaṭṭhaṃ   rathavinītaṃ   abhirūheyya   chaṭṭhena
rathavinītena   sattamaṃ   rathavinītaṃ   pāpuṇeyya   chaṭṭhaṃ  rathavinītaṃ  vissajjeyya
sattamaṃ  rathavinītaṃ  abhirūheyya  sattamena  rathavinītena  sāketaṃ  anupāpuṇeyya
antepuradvāraṃ     tamenaṃ    antepuradvāragataṃ    samānaṃ    mittāmaccā
ñātisālohitā   evaṃ   puccheyyuṃ   iminā   tvaṃ   mahārāja  rathavinītena
sāvatthiyaṃ   sāketaṃ   anuppatto   antepuradvāranti   kathaṃ  byākaramāno
nu     kho     āvuso    mahārājā    pasenadi    kosalo    sammā
byākaramāno byākareyyāti.
     {298.1}  Evaṃ  byākaramāno  kho āvuso rājā pasenadi kosalo
sammā   byākaramāno   byākareyya   idha   me  sāvatthiyaṃ  paṭivasantassa
sākete   kiñcideva  accāyikaṃ  karaṇīyaṃ  uppajji  tassa  me  antarā  ca
sāvatthiṃ  antarā  ca  sāketaṃ  satta  rathavinītāni  upaṭṭhapesuṃ  atha  khvāhaṃ
sāvatthiyā  nikkhamitvā  antepuradvāre  paṭhamaṃ  rathavinītaṃ  abhiruyhiṃ  paṭhamena
rathavinītena  dutiyaṃ  rathavinītaṃ  pāpuṇiṃ  paṭhamaṃ  rathavinītaṃ  nissajjiṃ  dutiyaṃ rathavinītaṃ
abhiruyhiṃ  dutiyena  rathavinītena  tatiyaṃ  rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ
tatiyaṃ   rathavinītaṃ   abhiruyhiṃ   tatiyena  rathavinītena  catutthaṃ  rathavinītaṃ  pāpuṇiṃ
tatiyaṃ   rathavinītaṃ  nissajjiṃ  catutthaṃ  rathavinītaṃ  abhiruyhiṃ  catutthena  rathavinītena
Pañcamaṃ   rathavinītaṃ   pāpuṇiṃ   catutthaṃ   rathavinītaṃ   nissajjiṃ  pañcamaṃ  rathavinītaṃ
abhiruyhiṃ    pañcamena    rathavinītena    chaṭṭhaṃ   rathavinītaṃ   pāpuṇiṃ   pañcamaṃ
rathavinītaṃ    nissajjiṃ    chaṭṭhaṃ   rathavinītaṃ   abhiruyhiṃ   chaṭṭhena   rathavinītena
sattamaṃ   rathavinītaṃ   pāpuṇiṃ   chaṭṭhaṃ   rathavinītaṃ   nissajjiṃ   sattamaṃ  rathavinītaṃ
abhiruyhiṃ   sattamena   rathavinītena   sāketaṃ  anuppatto  antepuradvāranti
evaṃ   byākaramāno   kho   āvuso   rājā  pasenadi  kosalo  sammā
byākaramāno byākareyyāti
     {298.2}  evameva  kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā
cittavisuddhi     yāvadeva     diṭṭhivisuddhatthā     diṭṭhivisuddhi    yāvadeva
kaṅkhāvitaraṇavisuddhatthā     kaṅkhāvitaraṇavisuddhi     yāvadeva    maggāmagga-
ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi
yāvadeva       paṭipadāñāṇadassanavisuddhatthā       paṭipadāñāṇadassanavisuddhi
yāvadeva      ñāṇadassanavisuddhatthā      ñāṇadassanavisuddhi      yāvadeva
anupādāparinibbānatthā    anupādāparinibbānatthaṃ   kho   āvuso   bhagavati
brahmacariyaṃ vussatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 293-295. https://84000.org/tipitaka/read/roman_item.php?book=12&item=298&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=298&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=298&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=298&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=298              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]