ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [315]  Katamā  ca  bhikkhave  ariyā  pariyesanā  .  idha  bhikkhave
ekacco   attanā   jātidhammo   samāno  jātidhamme  ādīnavaṃ  viditvā
ajātaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  jarādhammo
samāno   jarādhamme   ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesati    attanā    byādhidhammo   samāno   byādhidhamme
ādīnavaṃ   viditvā   abyādhiṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyesati
attanā   maraṇadhammo   samāno   maraṇadhamme   ādīnavaṃ   viditvā   amataṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  sokadhammo  samāno
sokadhamme   ādīnavaṃ   viditvā   asokaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesati   attanā   saṅkilesadhammo   samāno   saṅkilesadhamme  ādīnavaṃ
viditvā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  .
Ayampi bhikkhave ariyā pariyesanā.



             The Pali Tipitaka in Roman Character Volume 12 page 316. https://84000.org/tipitaka/read/roman_item.php?book=12&item=315&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=315&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=315&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=315&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=315              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]