ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                    Mahāhatthipadopamasuttaṃ
     [340]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato    sārīputtassa    paccassosuṃ    .    āyasmā   sārīputto
etadavoca    seyyathāpi    āvuso    yānikānici   jaṅgalānaṃ   pāṇānaṃ
padajātāni   sabbāni   tāni   hatthipade   samodhānaṃ   gacchanti   hatthipadaṃ
tesaṃ    aggamakkhāyati   yadidaṃ   mahantattena   evameva   kho   āvuso
yekeci  kusalā  dhammā  sabbe  te  catūsu  ariyasaccesu  saṅgahaṃ  gacchanti
katamesu   catūsu  dukkhe  ariyasacce  dukkhasamudaye  ariyasacce  dukkhanirodhe
ariyasacce dukkhanirodhagāminiyā paṭipadāya ariyasacce.
     [341]   Katamañcāvuso   dukkhaṃ   ariyasaccaṃ   jātipi  dukkhā  jarāpi
dukkhā    maraṇaṃpi    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi    dukkhā
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   paccupādānakkhandhā
dukkhā     .     katame    cāvuso    pañcupādānakkhandhā    seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    .    katamo   cāvuso
rūpūpādānakkhandho   cattāri   ca   mahābhūtāni   catunnaṃ   ca   mahābhūtānaṃ
upādārūpaṃ    .    katame   cāvuso   cattāro   mahābhūtā   paṭhavīdhātu
Āpodhātu tejodhātu vāyodhātu.
     [342]  Katamā  cāvuso  paṭhavīdhātu  .  paṭhavīdhātu  siyā  ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  paṭhavīdhātu  .  yaṃ ajjhattaṃ
paccattaṃ   kakkhalaṃ   kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā  lomā  nakhā
dantā   taco  maṃsaṃ  nhārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ
pihakaṃ   papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   kakkhalaṃ   kharigataṃ  upādinnaṃ  ayaṃ  vuccatāvuso
ajjhattikā   paṭhavīdhātu   .   yā  ceva  kho  pana  ajjhattikā  paṭhavīdhātu
yā   ca   bāhirā   paṭhavīdhātu   paṭhavīdhāturevesā   .   taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ   sammappaññāya   disvā  paṭhavīdhātuyā
nibbindati paṭhavīdhātuyā cittaṃ virājeti.
     {342.1} Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
antarahitā  tasmiṃ  samaye  bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso
bāhirāya    paṭhavīdhātuyā    tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā asmīti vā atha khvassa no tevettha hoti. Tañce
āvuso   bhikkhuṃ   pare  akkosanti  paribhāsanti  rosenti  vihesenti .
So   evaṃ   pajānāti  uppannā  kho  me  ayaṃ  sotasamphassajā  dukkhā
Vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ paṭicca.
Sopi   kho  phasso  aniccoti  passati  vedanā  aniccāti  passati  saññā
aniccāti   passati   saṅkhārā   aniccāti   passati   viññāṇaṃ   aniccanti
passati   tassa   dhātārammaṇameva   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccati.
     {342.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi   .   so  evaṃ  pajānāti  tathābhūto  kho  ayaṃ  kāyo
yathābhūtasmiṃ   kāye   pāṇisamphassāpi   kamanti   leḍḍusamphassāpi   kamanti
daṇḍasamphassāpi   kamanti   satthasamphassāpi   kamanti  .  vuttaṃ  kho  panetaṃ
bhagavatā  kakacūpame  1-  ovāde  ubhatodaṇḍakena  cepi  bhikkhave kakacena
corā  ocarakā  aṅgamaṅgāni  okkanteyyuṃ  tatrāpi yo mano padoseyya
na  me  so  tena  sāsanakaroti  .  āraddhaṃ  kho  pana me viriyaṃ bhavissati
asallīnaṃ   upaṭṭhitā  sati  appammuṭṭhā  2-  passaddho  kāyo  asāraddho
samāhitaṃ   cittaṃ   ekaggaṃ   kāmaṃdāni   imasmiṃ   kāye   pāṇisamphassāpi
kamantu      leḍḍusamphassāpi      kamantu     daṇḍasamphassāpi     kamantu
satthasamphassāpi   kamantu   karīyati  hīdaṃ  buddhānaṃ  sāsananti  .  tassa  ce
āvuso   bhikkhuno   evaṃ   buddhaṃ   anussarato   evaṃ  dhammaṃ  anussarato
evaṃ   saṅghaṃ   anussarato   upekkhā  kusalanissitā  na  saṇṭhāti  .  so
@Footnote: 1 Yu. kakacūpamovāde. 2 Yu. asammuṭṭhā.
Tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me  na  vata  me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti   .  seyyathāpi  āvuso  suṇisā  sassuraṃ  disvā  saṃvijjati
saṃvegaṃ  āpajjati  evameva  kho  āvuso  tassa  ce  bhikkhuno evaṃ buddhaṃ
anussarato   evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā
kusalanissitā   na   saṇṭhāti   .   so  tena  saṃvijjati  saṃvegaṃ  āpajjati
alābhā  vata  me  na  vata  me  lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yassa  me  evaṃ  buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato  upekkhā  kusalanissitā  na  saṇṭhātīti  .   tassa  ce āvuso
bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato   upekkhā   kusalanissitā   saṇṭhāti  .  so  tena  attamano
hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
     [343]  Katamā  cāvuso  āpodhātu  .  āpodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  āpodhātu . Yaṃ ajjhattaṃ
paccattaṃ    āpo    āpogataṃ    upādinnaṃ   seyyathīdaṃ   pittaṃ   semhaṃ
pubbo   lohitaṃ   sedo  medo  assu  vasā  kheḷo  siṅghāṇikā  lasikā
muttaṃ    yaṃ    vā    panaññampi    kiñci    ajjhattaṃ   paccattaṃ   āpo
āpogataṃ   upādinnaṃ   ayaṃ   vuccatāvuso   ajjhattikā   āpodhātu  .
Yā  ceva  kho  pana  ajjhattikā  āpodhātu  yā  ca  bāhirā āpodhātu
āpodhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya   disvā   āpodhātuyā   nibbindati   āpodhātuyā   cittaṃ
virājeti  .  hoti  kho  so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
sā   gāmampi   vahati   nigamampi  vahati   nagarampi  vahati  janapadampi  vahati
janapadapadesampi  vahati  .  hoti  kho  so  āvuso  samayo yaṃ mahāsamudde
yojanasatikānipi    udakāni    oggacchanti    dviyojanasatikānipi   udakāni
oggacchanti   tiyojanasatikānipi   udakāni   oggacchanti  catuyojanasatikānipi
udakāni    oggacchanti    pañcayojanasatikānipi    udakāni    oggacchanti
chayojanasatikānipi    udakāni   oggacchanti   sattayojanasatikānipi   udakāni
oggacchanti.
     {343.1}  Hoti  kho so āvuso samayo yaṃ mahāsamudde sattatālampi
udakaṃ   saṇṭhāti   chatālampi   udakaṃ  saṇṭhāti  pañcatālampi  udakaṃ  saṇṭhāti
catutālampi    udakaṃ   saṇṭhāti   titālampi   udakaṃ   saṇṭhāti   dvitālampi
udakaṃ  saṇṭhāti  tālamattampi  udakaṃ  saṇṭhāti  .  hoti  kho  so  āvuso
samayo   yaṃ   mahāsamudde   sattaporisampi   udakaṃ   saṇṭhāti   chaporisampi
udakaṃ    saṇṭhāti   pañcaporisampi   udakaṃ   saṇṭhāti   catuporisampi   udakaṃ
saṇṭhāti    tiporisampi   udakaṃ   saṇṭhāti   dviporisampi   udakaṃ   saṇṭhāti
porisamattampi   udakaṃ   saṇṭhāti  .  hoti  kho  so  āvuso  samayo  yaṃ
Mahāsamudde      aḍḍhaporisampi      udakaṃ      saṇṭhāti     kaṭimattampi
udakaṃ     saṇṭhāti    jannumattampi    udakaṃ    saṇṭhāti    goppakamattampi
udakaṃ   saṇṭhāti   .   hoti  kho  so  āvuso  samayo  yaṃ  mahāsamudde
aṅgulipabbatemanamattampi   udakaṃ   na  hoti  .  tassā  hi  nāma  āvuso
bāhirāya    āpodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā         paññāyissati        vayadhammatā        paññāyissati
vipariṇāmadhammatā     paññāyissati    .    kiṃ    panimassa    mattaṭṭhakassa
kāyassa   taṇhupādinnassa   ahanti   vā   mamanti  vā  asmīti  vā  atha
khvassa  no  tevettha  hoti  .  tassa  ce  āvuso  bhikkhuno evaṃ buddhaṃ
anussarato   evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā
kusalanissitā   saṇṭhāti  .  so  tena  attamano  hoti  .  ettāvatāpi
kho so āvuso bhikkhuno bahukataṃ hoti.
     [344]  Katamā  cāvuso  tejodhātu  .  tejodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  tejodhātu . Yaṃ ajjhattaṃ
paccattaṃ  tejo  tejogataṃ  upādinnaṃ  seyyathīdaṃ  yena ca santappati yena ca
jirati  yena  ca  pariḍayhati  yena  ca  asitapītakhāyitasāyitaṃ  sammā  pariṇāmaṃ
gacchati   yaṃ   vā   panaññampi  kiñci  ajjhattaṃ  paccattaṃ  tejo  tejogataṃ
upādinnaṃ  ayaṃ  vuccatāvuso  ajjhattikā  tejodhātu  .  yā ceva kho pana
ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṃ netaṃ
Mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  tejodhātuyā
nibbindati  tejodhātuyā  cittaṃ  virājeti  .  hoti kho so āvuso samayo
yaṃ   bāhirā   tejodhātu   pakuppati  sā  gāmampi  ḍahati  nagarampi  ḍahati
nigamampi    ḍahati   janapadampi   ḍahati   janapadapadesampi   ḍahati   .   sā
haritantaṃ   vā   panthantaṃ   vā  selantaṃ  vā  udakantaṃ  vā  ramaṇīyaṃ  vā
bhūmibhāgaṃ āgamma anāhārā nibbāyati.
     {344.1}   Hoti   kho  so  āvuso  samayo  yaṃ  kukkuṭapattenapi
nhārudaddalenapi  aggiṃ  gavesanti  .  tasmā  hi  nāma  āvuso bāhirāya
tejodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati   khayadhammatā
paññāyissati       vayadhammatā       paññāyissati       vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā  asmīti vā atha khvassa no tevettha hoti. Tassa
ce  āvuso  bhikkhuno  evaṃ  buddhaṃ  anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ  anussarato  upekkhā  kusalanissitā  saṇṭhāti  .  so tena attamano
hoti. Ettāvatāpi kho so āvuso bhikkhuno bahukataṃ hoti.
     [345]  Katamā  cāvuso  vāyodhātu  .  vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   cāvuso   ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā    adhogamā    vātā   kucchisayā   vātā   koṭṭhasayā   vātā
Aṅgamaṅgānusārino   vātā   assāso   passāso   iti   vā  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ
ayaṃ   vuccatāvuso   ajjhattikā   vāyodhātu   .   yā  ceva  kho  pana
ajjhattikā  vāyodhātu  yā  ca  bāhirā  vāyodhātu vāyodhāturevesā.
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
     {345.1}  Hoti  kho  so  āvuso  samayo  yaṃ bāhirā vāyodhātu
pakuppati    sā    gāmampi    vahati   nigamampi   vahati   nagarampi   vahati
janapadampi   vahati   janapadapadesampi   vahati   .  hoti  kho  so  āvuso
samayo   yaṃ   gimhānaṃ   pacchime  māse  tālapaṇṇenapi  vidhūpanenapi  vātaṃ
pariyesanti   ossavanepi  tiṇāni  na  iñjanti  .  tassā  hi  nāmāvuso
bāhirāya    vāyodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā  asmīti  vā  atha  khvassa  no tevettha hoti.
Tañce    āvuso    bhikkhuṃ   pare   akkosanti   paribhāsanti   rosenti
vihesenti  .  so  evaṃ  pajānāti  uppannā kho me ayaṃ sotasamphassajā
dukkhā   vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ
paṭicca    .    sopi    kho    phasso    aniccoti   passati   vedanā
Aniccāti    passati   saññā   aniccāti   passati   saṅkhārā   aniccāti
passati     viññāṇaṃ     aniccanti    passati    tassa    dhātārammaṇameva
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.
     {345.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi  .  so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ
kāye   pāṇisamphassāpi   kamanti  leḍḍusamphassāpi  kamanti  daṇḍasamphassāpi
kamanti  satthasamphassāpi  kamanti  .  vuttaṃ  kho  panetaṃ  bhagavatā  kakacūpame
ovāde  ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okkanteyyuṃ  tatrāpi  yo mano padoseyya na me so tena sāsanakaroti.
Āraddhaṃ  kho  pana  me  viriyaṃ  bhavissati  asallīnaṃ upaṭṭhitā sati appammuṭṭhā
passaddho   kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  kāmaṃdāni  imasmiṃ
kāye   pāṇisamphassāpi   kamantu  leḍḍusamphassāpi  kamantu  daṇḍasamphassāpi
kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti.
     {345.3}  Tassa  ce  āvuso  bhikkhuno evaṃ buddhaṃ anussarato evaṃ
dhammaṃ   anussarato   evaṃ   saṅghaṃ  anussarato  upekkhā  kusalanissitā  na
saṇṭhāti  .  so  tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me na
vata  me  lābhā  dulladdhaṃ  vata  me na vata me suladdhaṃ yassa me evaṃ buddhaṃ
anussarato   evaṃ  dhammaṃ  anussarato   evaṃ  saṅghaṃ  anussarato  upekkhā
Kusalanissitā   na   saṇṭhātīti   .   seyyathāpi   āvuso  suṇisā  sassuraṃ
disvā   saṃvijjati   saṃvegaṃ   āpajjati   evameva   kho   āvuso  tassa
ce   bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ
saṅghaṃ   anussarato   upekkhā   kusalanissitā  na  saṇṭhāti  .  so  tena
saṃvijjati   saṃvegaṃ   āpajjati   alābhā   vata  me  na  vata  me  lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti  .  tassa  ce  āvuso  bhikkhuno  evaṃ  buddhaṃ  anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
saṇṭhāti  .  so  tena  attamano  hoti  .  ettāvatāpi  kho  āvuso
bhikkhuno bahukataṃ hoti.
     [346]   Seyyathāpi   āvuso   kaṭṭhañca   paṭicca  valliñca  paṭicca
mattikañca   paṭicca   tiṇañca   paṭicca  ākāso  parivārito  agārantveva
saṅkhyaṃ   gacchati   evameva   kho   āvuso   aṭṭhiñca  paṭicca  nhāruñca
paṭicca    maṃsañca    paṭicca    cammañca   paṭicca   ākāso   parivārito
rūpantveva   saṅkhyaṃ   gacchati  .  ajjhattikañce  āvuso  cakkhuṃ  aparibhinnaṃ
hoti   bāhirā   ca   rūpā   na   āpāthaṃ  āgacchanti  no  ca  tajjo
samannāhāro   hoti   neva   tāva  tajjassa  viññāṇabhāgassa  pātubhāvo
hoti   .   ajjhattikañca   āvuso   cakkhuṃ   aparibhinnaṃ   hoti   bāhirā
ca   rūpā   āpāthaṃ   āgacchanti   no  ca  tajjo  samannāhāro  hoti
Neva  tāva  tajjassa  viññāṇabhāgassa  pātubhāvo  hoti  .  yato  ca kho
āvuso   ajjhattikañceva   cakkhuṃ   aparibhinnaṃ   hoti   bāhirā  ca  rūpā
āpāthaṃ    āgacchanti   tajjo   ca   samannāhāro   hoti   .   evaṃ
tajjassa   viññāṇabhāgassa   pātubhāvo   hoti   .   yaṃ  tathābhūtassa  rūpaṃ
taṃ   rūpūpādānakkhandhe   saṅgahaṃ   gacchati   .   yā  tathābhūtassa  vedanā
sā   vedanūpādānakkhandhe   saṅgahaṃ   gacchati  .  yā  tathābhūtassa  saññā
sā   saññūpādānakkhandhe   saṅgahaṃ  gacchati  .  ye  tathābhūtassa  saṅkhārā
te   saṅkhārūpādānakkhandhe  saṅgahaṃ  gacchanti  .  yaṃ  tathābhūtassa  viññāṇaṃ
taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati.
     {346.1} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho  sannipāto  samavāyo  hoti  .  vuttaṃ  kho  panetaṃ  bhagavatā yo
paṭiccasamuppādaṃ   passati   so   dhammaṃ   passati   yo  dhammaṃ  passati  so
paṭiccasamuppādaṃ    passatīti   .   paṭiccasamuppannā   kho   panime   yadidaṃ
pañcupādānakkhandhā    yo   imesu   pañcasu   upādānakkhandhesu   chando
ālayo   anunayo   ajjhosānaṃ   so   dukkhasamudayo  yo  imesu  pañcasu
upādānakkhandhesu  chandarāgavinayo  chandarāgappahānaṃ  so  dukkhanirodhoti .
Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
     {346.2}  Ajjhattikañce  āvuso  sotaṃ  aparibhinnaṃ hoti ... Ghānaṃ
aparibhinnaṃ hoti ... Jivhā aparibhinnā hoti ... Kāyo aparibhinno hoti ...
Ajjhattiko  ce  āvuso mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ
Āgacchanti    no    ca   tajjo   samannāhāro   hoti   neva   tāva
tajjassa    viññāṇabhāgassa    pātubhāvo   hoti   .   ajjhattiko   ce
āvuso    mano   aparibhinno   hoti   bāhirā   ca   dhammā   āpāthaṃ
āgacchanti   no   ca  tajjo  samannāhāro  hoti  neva  tāva  tajjassa
viññāṇabhāgassa  pātubhāvo  hoti  .  yato  ca  kho  āvuso  ajjhattiko
ceva   mano  aparibhinno  hoti  bāhirā  ca  dhammā  āpāthaṃ  āgacchanti
tajjo   ca   samannāhāro   hoti   .   evaṃ  tajjassa  viññāṇabhāgassa
pātubhāvo   hoti   .   yaṃ   tathābhūtassa   rūpaṃ   taṃ   rūpūpādānakkhandhe
saṅgahaṃ   gacchati   .  yā  tathābhūtassa  vedanā  sā  vedanūpādānakkhandhe
saṅgahaṃ   gacchati   .   yā   tathābhūtassa  saññā  sā  saññūpādānakkhandhe
saṅgahaṃ  gacchati  .  ye  tathābhūtassa  saṅkhārā  te  saṅkhārūpādānakkhandhe
saṅgahaṃ   gacchanti   .  yaṃ  tathābhūtassa  viññāṇaṃ  taṃ  viññāṇūpādānakkhandhe
saṅgahaṃ gacchati.
     {346.3} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho   sannipāto   samavāyo  hoti  .  vuttaṃ  kho  panetaṃ  bhagavatā
yo   paṭiccasamuppādaṃ   passati   so   dhammaṃ  passati  yo  dhammaṃ  passati
so    paṭiccasamuppādaṃ   passatīti   .   paṭiccasamuppannā   kho   panime
yadidaṃ    pañcupādānakkhandhā   yo   imesu   pañcasu   upādānakkhandhesu
chando   ālayo   anunayo   ajjhosānaṃ   so  dukkhasamudayo  yo  imesu
pañcasu    upādānakkhandhesu    chandarāgavinayo    chandarāgappahānaṃ    so
dukkhanirodhoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hotīti.
     Idamavoca   āyasmā  sārīputto  attamanā  te  bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
              Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     ------------
                     Mahāsāropamasuttaṃ
     [347]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe   pabbate   .   acirapakkante   devadatte  tatra  kho  bhagavā
devadattaṃ   ārabbha  bhikkhū  āmantesi  idha  bhikkhave  ekacco  kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāya   maraṇena   sokaparidevadukkhadomanassupāyāsehi   1-   dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .    so    tena    lābhasakkārasilokena    attamano
hoti     paripuṇṇasaṅkappo    .    so    tena    lābhasakkārasilokena
attānukkaṃseti   paraṃ   vambheti   ahamasmi   lābhī  sakkārasilokavā  ime
panaññe    bhikkhū    appaññātā    appesakkhāti    .    so    tena
lābhasakkārasilokena    majjati    pamajjati   pamādaṃ   āpajjati   pamatto
samāno dukkhaṃ viharati.
     {347.1}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ    caramāno    mahato    rukkhassa    tiṭṭhato    sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ  sākhāpalāsaṃ  chetvā  ādāya  pakkameyya  sāranti maññamāno.
Tamenaṃ   cakkhumā  puriso  disvā  evaṃ  vadeyya  na  vatāyaṃ  bhavaṃ  puriso
@Footnote: 1 katthaci potthake jarāmaraṇena sokehi ... upāyāsehītipi dissanti.
Aññāsi   sāraṃ   na   aññāsi   phegguṃ   na  aññāsi  tacaṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī    sārapariyesanaṃ    caramāno    mahato    rukkhassa   tiṭṭhato
sāravato    atikkammeva    sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ
atikkamma    pappaṭikaṃ    sākhāpalāsaṃ    chetvā    ādāya    pakkanto
sāranti     maññamāno    yañcassa    sārena    sārakaraṇīyaṃ    tañcassa
atthaṃ   nānubhavissatīti   evameva   kho   bhikkhave   idhekacco  kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti.
     {347.2}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti   .   so   tena   lābhasakkārasilokena   attamano  hoti
paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena  attānukkaṃseti
paraṃ   vambheti   ahamasmi   lābhī   sakkārasilokavā  ime  panaññe  bhikkhū
appaññātā   appesakkhāti   .  so  tena  lābhasakkārasilokena  majjati
pamajjati  pamādaṃ  āpajjati  pamatto  samāno  dukkhaṃ  viharati . Ayaṃ vuccati
bhikkhave   bhikkhu  sākhāpalāsaṃ  aggahesi  brahmacariyassa  tena  ca  vosānaṃ
āpādi.
     [348]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   attānukkaṃseti   paraṃ
vambheti    ahamasmi    sīlavā    kalyāṇadhammo   ime   panaññe   bhikkhū
dussīlā   pāpadhammāti   .   so   tāya   sīlasampadāya  majjati  pamajjati
pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati.
     {348.1}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ  atikkamma  phegguṃ  atikkamma  tacaṃ pappaṭikaṃ chetvā ādāya pakkameyya
sāranti  maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ vadeyya na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ    na    aññāsi   pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ
bhavaṃ   puriso   sāratthiko   sāragavesī   sārapariyesanaṃ  caramāno  mahato
rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ
Atikkamma    tacaṃ    pappaṭikaṃ    chetvā   ādāya   pakkanto   sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti   evameva   kho   bhikkhave   idhekacco  kulaputto  saddhā
agārasmā    anagāriyaṃ    pabbajito    hoti    otiṇṇomhi    jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti.
     {348.2}  So  tena  lābhasakkārasilokena  na  attamano  hoti na
paripuṇṇasaṅkappo   .  so  tena  lābhasakkārasilokena  na  attānukkaṃseti
na  paraṃ  vambheti  .  so  tena  lābhasakkārasilokena na majjati nappamajjati
nappamādaṃ   āpajjati  appamatto  samāno  sīlasampadaṃ  ārādheti  .  so
tāya   sīlasampadāya   attamano   hoti   paripuṇṇasaṅkappo  .  so  tāya
sīlasampadāya  attānukkaṃseti  paraṃ  vambheti  ahamasmi  sīlavā  kalyāṇadhammo
ime   panaññe  bhikkhū  dussīlā  pāpadhammāti  .  so  tāya  sīlasampadāya
majjati   pamajjati   pamādaṃ  āpajjati  pamatto  samāno  dukkhaṃ  viharati .
Ayaṃ   vuccati  bhikkhave  bhikkhu  pappaṭikaṃ  aggahesi  brahmacariyassa  tena  ca
vosānaṃ āpādi.
     [349]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti na paraṃ vambheti.
     {349.1}   So   tāya   sīlasampadāya   na   majjati   nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno  samādhisampadaṃ  ārādheti .
So    tāya   samādhisampadāya   attamano   hoti   paripuṇṇasaṅkappo  .
So   tāya   samādhisampadāya   attānukkaṃseti   paraṃ   vambheti   ahamasmi
samāhito     ekaggacitto     ime    panaññe    bhikkhū    asamāhitā
vibbhantacittāti    .    so   tāya   samādhisampadāya   majjati   pamajjati
pamādaṃ   āpajjati   pamatto   samāno   dukkhaṃ   viharati   .  seyyathāpi
bhikkhave   puriso  sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato
rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ
tacaṃ   chetvā   ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ
cakkhumā  puriso  disvā  evaṃ  vadeyya  na  vatāyaṃ  bhavaṃ  puriso  aññāsi
Sāraṃ   na   aññāsi   phegguṃ   na   aññāsi  tacaṃ  na  aññāsi  pappaṭikaṃ
na   aññāsi   sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā   ādāya  pakkanto  sāranti
maññamāno   yañcassa   sārena  sārakaraṇīyaṃ  tañcassa  atthaṃ  nānubhavissatīti
evameva     kho     bhikkhave     idhekacco     kulaputto     saddhā
agārasmā    anagāriyaṃ    pabbajito    hoti    otiṇṇomhi    jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti.
     {349.2}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  sīlasampadāya  na  majjati
nappamajjati    nappamādaṃ   āpajjati   appamatto   samāno   samādhisampadaṃ
ārādheti  .  so  tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo.
So     tāya     samādhisampadāya     attānukkaṃseti    paraṃ    vambheti
Ahamasmi   samāhito   ekaggacitto   ime   panaññe   bhikkhū  asamāhitā
vibbhantacittāti   .   so  tāya  samādhisampadāya  majjati  pamajjati  pamādaṃ
āpajjati   pamatto   samāno   dukkhaṃ   viharati  .  ayaṃ  vuccati  bhikkhave
bhikkhu tacaṃ aggahesi brahmacariyassa tena ca vosānaṃ āpādi.
     [350]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā  agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na attānukkaṃseti na paraṃ vambheti.
     {350.1}  So  tena  lābhasakkārasilokena  na  majjati  nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno   sīlasampadaṃ   ārādheti .
So  tāya  sīlasampadāya  attamano  hoti  no  ca  kho paripuṇṇasaṅkappo.
So  tāya  sīlasampadāya  na  attānukkaṃseti  na  paraṃ  vambheti. So tāya
sīlasampadāya   na   majjati   nappamajjati   nappamādaṃ  āpajjati  appamatto
samāno  samādhisampadaṃ  ārādheti  .  so  tāya  samādhisampadāya attamano
hoti   no  ca  kho  paripuṇṇasaṅkappo  .  so  tāya  samādhisampadāya  na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  samādhisampadāya na majjati
Nappamajjati    nappamādaṃ    āpajjati   appamatto   samāno   ñāṇadassanaṃ
ārādheti  .  so  tena  ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So   tena   ñāṇadassanena  attānukkaṃseti  paraṃ  vambheti  ahamasmi  jānaṃ
passaṃ  viharāmi  ime  panaññe  bhikkhū  ajānaṃ  apassaṃ viharantīti. So tena
ñāṇadassanena   majjati   pamajjati   pamādaṃ   āpajjati   pamatto  samāno
dukkhaṃ viharati.
     {350.2}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ    caramāno    mahato    rukkhassa    tiṭṭhato    sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya  na vatāyaṃ
bhavaṃ   puriso   aññāsi   sāraṃ   na   aññāsi  phegguṃ  na  aññāsi  tacaṃ
na    aññāsi    pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ
puriso    sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato
rukkhassa  tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa   atthaṃ   nānubhavissatīti   evameva   kho   bhikkhave   idhekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā      jarāya      maraṇena     sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ   pabbajito
samāno     lābhasakkārasilokaṃ     abhinibbatteti     .    so    tena
Lābhasakkārasilokena   na   attamano   hoti   na   paripuṇṇasaṅkappo  .
So  tena  lābhasakkārasilokena  na  attānukkaṃseti  na  paraṃ  vambheti .
So   tena   lābhasakkārasilokena   na   majjati   nappamajjati   nappamādaṃ
āpajjati   appamatto   samāno   sīlasampadaṃ   ārādheti  .  so  tāya
sīlasampadāya   attamano   hoti   no   ca   kho   paripuṇṇasaṅkappo  .
So   tāya   sīlasampadāya  na  attānukkaṃseti  na  paraṃ  vambheti  .  so
tāya    sīlasampadāya    na   majjati   nappamajjati   nappamādaṃ   āpajjati
appamatto samāno samādhisampadaṃ ārādheti.
     {350.3}  So  tāya  samādhisampadāya  attamano  hoti  no ca kho
paripuṇṇasaṅkappo   .   so   tāya   samādhisampadāya   na  attānukkaṃseti
na   paraṃ  vambheti  .  so  tāya  samādhisampadāya  na  majjati  nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno   ñāṇadassanaṃ  ārādheti .
So  tena  ñāṇadassanena  attamano  hoti  paripuṇṇasaṅkappo  .  so tena
ñāṇadassanena   attānukkaṃseti   paraṃ   vambheti   ahamasmi   jānaṃ   passaṃ
viharāmi   ime   panaññe   bhikkhū   ajānaṃ   apassaṃ   viharantīti  .  so
tena    ñāṇadassanena   majjati   pamajjati   pamādaṃ   āpajjati   pamatto
samāno  dukkhaṃ  viharati  .  ayaṃ  vuccati  bhikkhave  bhikkhu  phegguṃ  aggahesi
brahmacariyassa tena ca vosānaṃ āpādi.



             The Pali Tipitaka in Roman Character Volume 12 page 349-370. https://84000.org/tipitaka/read/roman_item.php?book=12&item=340&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=340&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=340&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=340&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=340              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]