ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [360]  Iti  kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ
na    sīlasampadānisaṃsaṃ    na    samādhisampadānisaṃsaṃ    na   ñāṇadassanānisaṃsaṃ
yā  ca  kho  ayaṃ  brāhmaṇa  akuppā  cetovimutti  etadatthamidaṃ brāhmaṇa
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
     Evaṃ   vutte   piṅgalakoccho   brāhmaṇo   bhagavantaṃ   etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Opammavaggo tatiyo.
@Footnote: 1 Ma. paññāya cassa.
                        Tassuddānaṃ
         moliyatajjanāriṭṭhamāno       andhavanekaṭipuṇṇanivāpo
         rāsikaṇerumahāgajjamāno     sāravaropunapiṅgalakoccho.
                  --------------------
                      Mahāyamakavaggo
                     cūḷagosiṅgasālasuttaṃ
     [361]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  nādike  viharati
giñjakāvasathe   .   tena   kho   pana  samayena  āyasmā  ca  anuruddho
āyasmā   ca   nandiyo  āyasmā  ca  kimilo  1-  gosiṅgasālavanadāye
viharanti   .   atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   gosiṅgasālavanadāyo   tenupasaṅkami   .  addasā  kho  dāyapālo
bhagavantaṃ    dūratova    gacchantaṃ    disvāna   bhagavantaṃ   etadavoca   mā
samaṇa   etaṃ   dāyaṃ   pāvisi   santettha  tayo  kulaputtā  attakāmarūpā
viharanti mā tesaṃ aphāsumakāsīti.
     {361.1}  Assosi  kho  āyasmā  anuruddho  dāyapālassa bhagavatā
saddhiṃ   mantayamānassa   sutvāna   dāyapālaṃ   etadavoca   mā   āvuso
dāyapāla   bhagavantaṃ   vāresi   satthā   no   bhagavā   anuppattoti .
Atha   kho   āyasmā   anuruddho   yenāyasmā   ca  nandiyo  āyasmā
ca    kimilo    tenupasaṅkami    upasaṅkamitvā    āyasmantañca    nandiyaṃ
āyasmantañca        kimilaṃ        etadavoca       abhikkamathāyasmanto
abhikkamathāyasmanto     satthā     no     bhagavā    anuppattoti   .
@Footnote: 1 Yu. kimbiloti dissati.
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   paccuggantvā   eko  bhagavato  pattacīvaraṃ  paṭiggahesi
eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi  .  nisīdi
bhagavā   paññatte  āsane  nisajja  [1]-  pāde  pakkhālesi  .  tepi
kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [362]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   anuruddhaṃ  bhagavā
etadavoca    kacci   vo   anuruddhā   khamanīyaṃ   kacci   yāpanīyaṃ   kacci
piṇḍakena  2-  na  kilamitthāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na ca
mayaṃ   bhante   piṇḍakena  kilamimhāti  3-  .  kacci  pana  vo  anuruddhā
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi   sampassantā   viharathāti  .  taggha  mayaṃ  bhante  4-  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā viharathāti.
     [363]  Idha  mayhaṃ  bhante evaṃ hoti lābhā vata me suladdhaṃ vata me
yohaṃ   evarūpehi   sabrahmacārīhi   saddhiṃ  viharāmīti  tassa  mayhaṃ  bhante
imesu    āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   āvī   ceva
raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ  manokammaṃ  paccupaṭṭhitaṃ āvī ceva
raho   ca   tassa   mayhaṃ   bhante   evaṃ   hoti  yannūnāhaṃ  sakaṃ  cittaṃ
@Footnote: 1 Ma. kho bhagavā. 2 Po. piṇḍapātena. 3 Ma. kilamāmāti. 4 Po. tayo
@mayaṃ bhante bhagavā.
Nikkhipitvā   imesaṃyeva   āyasmantānaṃ   cittassa   vasena   vatteyyanti
so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva  āyasmantānaṃ
cittassa   vasena  vattāmi  nānā  hi  kho  no  bhante  kāyā  ekañca
pana maññe cittanti.
     {363.1}  Āyasmāpi  kho  nandiyo  .pe.  āyasmāpi kho kimilo
bhagavantaṃ  etadavoca  idha  mayhampi  kho  bhante  evaṃ hoti lābhā vata me
suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti  tassa
mayhaṃ   bhante   imesu   āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ
āvī  ceva  raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ manokammaṃ paccupaṭṭhitaṃ
āvī   ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ  hoti  yannūnāhaṃ  sakaṃ
cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa    vasena
vatteyyanti   so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva
āyasmantānaṃ   cittassa   vasena   vattāmi  nānā  hi  kho  no  bhante
kāyā   ekañca   pana   maññe   cittanti   .  evaṃ  kho  mayaṃ  bhante
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi sampassantā viharāmāti.
     [364]   Sādhu   sādhu   anuruddhā   kacci   pana   vo  anuruddhā
appamattā   ātāpino   pahitattā   viharathāti   .   taggha  mayaṃ  bhante
appamattā    ātāpino    pahitattā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   appamattā  ātāpino  pahitattā  viharathāti  .  idha
pana   1-  bhante  amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya  paṭikkamati  so
@Footnote: 1 Po. Ma. panasaddo na dissati.
Āsanāni   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhapeti  1-  avakkārapātiṃ
upaṭṭhapeti    yo    pacchā    gāmato    piṇḍāya    paṭikkamati   sace
hoti   bhuttāvaseso   sace   ākaṅkhati   bhuñjati   no   ce  ākaṅkhati
appaharite   vā   chaḍḍeti   appāṇake   vā  udake  opilāpeti  so
āsanāni   paṭisāmeti   pānīyaṃ   paribhojanīyaṃ   paṭisāmeti   avakkārapātiṃ
paṭisāmeti    bhattaggaṃ    sammajjati    yo    passati    pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ  tucchaṃ  so  upaṭṭhapeti  1-
sacāssa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā hatthavilaṅghikena
upaṭṭhapema    2-    na    tveva    mayaṃ   bhante   tappaccayā   vācaṃ
bhindāma    pañcāhikaṃ   kho   pana   mayaṃ   bhante   sabbarattikaṃ   dhammiyā
kathāya   sannisīdāma   evaṃ   kho   mayaṃ   bhante  appamattā  ātāpino
pahitattā viharāmāti.
     [365]   Sādhu  sādhu  anuruddhā  atthi  pana  vo  anuruddhā  evaṃ
appamattānaṃ    ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā
alamariyañāṇadassanaviseso   adhigato   phāsuvihāroti  .  kiṃ  hi  no  siyā
bhante  idha  mayaṃ  bhante  yāvadeva  ākaṅkhāma  vivicceva  kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   viharāma   ayaṃ   kho   no   bhante   amhākaṃ  appamattānaṃ
ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā   alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   sādhu   sādhu   anuruddhā
@Footnote: 1 Ma. upaṭṭhāpeti. 2 Ma. upaṭṭhāpema.
Etassa   pana  vo  anuruddhā  vihārassa  samatikkamāya  etassa  vihārassa
paṭippassaddhiyā     atthañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso  adhigato  phāsuvihāroti  .  kiṃ  hi  no  siyā  bhante idha
mayaṃ   bhante   yāvadeva   ākaṅkhāma   vitakkavicārānaṃ  vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ    jhānaṃ    upasampajja    viharāma    etassa   bhante   vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   ayamañño   uttari
manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.1}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma pītiyā ca
virāgā   upekkhakā  ca  viharāma  satā  ca  sampajānā  sukhañca  kāyena
paṭisaṃvedema   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  viharāma  etassa  bhante  vihārassa  samatikkamāya
etassa    vihārassa   paṭippassaddhiyā   ayamañño   uttari   manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.2}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma sukhassa ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharāma   etassa   bhante  vihārassa  samatikkamāya  etassa
vihārassa      paṭippassaddhiyā     ayamañño     uttari     manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.3}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya   etassa   vihārassa   paṭippassaddhiyā   atthañño    uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     amanasikārā     ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharāma   etassa  bhante
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  ayamañño
uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.4}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      viharāma      .pe.     sabbaso
Viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja    viharāma   .pe.   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanaṃ     upasampajja     viharāma    etassa    bhante
vihārassa     samatikkamāya     etassa     vihārassa     paṭippassaddhiyā
ayamañño    uttari    manussadhammā    alamariyañāṇadassanaviseso   adhigato
phāsuvihāroti.
     {365.5}   Sādhu   sādhu  anuruddhā  etassa  pana  vo  anuruddhā
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  atthañño
uttari   manussadhammā  alamariyañāṇadassanaviseso  adhigato  phāsuvihāroti .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharāma   paññāyapassa   1-   disvā   āsavā   parikkhīṇā
honti   etassa   bhante   vihārassa   samatikkamāya   etassa  vihārassa
paṭippassaddhiyā     ayamañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   imasmā  ca  mayaṃ  bhante
phāsuvihārā   aññaṃ   phāsuvihāraṃ   uttaritaraṃ   vā   paṇītataraṃ   vā   na
samanupassāmāti    .    sādhu   sādhu   anuruddhā   etasmā   anuruddhā
phāsuvihārā   añño   phāsuvihāro   uttaritaro   vā   paṇītataro   vā
natthīti.
     [366]   Atha   kho  bhagavā  āyasmantañca  anuruddhaṃ  āyasmantañca
nandiyaṃ     āyasmantañca    kimilaṃ    dhammiyā    kathāya    sandassetvā
@Footnote: 1 Ma. paññāya ca no.
Samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   anusaṃyāyitvā  1-  tato  paṭinivattitvā  āyasmā  ca
nandiyo    āyasmā    ca   kimilo   āyasmantaṃ   anuruddhaṃ   etadavocuṃ
kinnu   kho   mayaṃ   āyasmato   anuruddhassa   evamārocimhā  imāsañca
imāsañca    vihārasamāpattīnaṃ    mayaṃ    lābhinoti   yaṃ   no   āyasmā
anuruddho   bhagavato   sammukhā   yāva   āsavānaṃ   khayā  pakāsetīti .
Na    kho    me   āyasmanto   evamārocesuṃ   imāsañca   imāsañca
vihārasamāpattīnaṃ   mayaṃ  lābhinoti  apica  kho  2-  āyasmantānaṃ  cetasā
ceto    paricca    vidito    imāsañca    imāsañca    vihārasamāpattīnaṃ
ime   āyasmanto   lābhinoti   devatāpi   me   etamatthaṃ  ārocesuṃ
imāsañca   imāsañca   vihārasamāpattīnaṃ   ime   āyasmanto   lābhinoti
taṃ me 3- bhagavatā pañhābhipuṭṭhena byākatanti.
     [367]  Atha  kho  dīgho  parajano  yakkho  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito  kho  dīgho  parajano  yakkho  bhagavantaṃ etadavoca lābhā [4]- bhante
vajjīnaṃ   suladdhalābhā   bhante   vajjīnaṃ   pajāya  yattha  tathāgato  viharati
arahaṃ    sammāsambuddho   ime   ca   tayo   kulaputtā   āyasmā   ca
anuruddho   āyasmā   ca   nandiyo   āyasmā  ca  kimiloti  .  dīghassa
parajanassa   yakkhassa   saddaṃ   sutvā   bhummā   devā   saddamanussāvesuṃ
@Footnote: 1 Po. anusāvetvā. 2 Ma. api ca me. 3 Ma. tamenaṃ. 4 Ma. vata.
Lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata   bho   vajjīnaṃ  pajāya
yattha    tathāgato   viharati   arahaṃ   sammāsambuddho   ime   ca   tayo
kulaputtā   āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimiloti    .    bhummānaṃ   devānaṃ   saddaṃ   sutvā   cātummahārājikā
devā  ...  tāvatiṃsā  devā ... Yāmā devā ... Tusitā devā ...
Nimmānaratī  devā  ... Paranimmitavasavattī devā  ... Brahmakāyikā devā
saddamanussāvesuṃ   lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata  bho
vajjīnaṃ    pajāya    yattha    tathāgato   viharati   arahaṃ   sammāsambuddho
ime   ca   tayo   kulaputtā   āyasmā   ca   anuruddho  āyasmā  ca
nandiyo āyasmā ca kimiloti.



             The Pali Tipitaka in Roman Character Volume 12 page 384-394. https://84000.org/tipitaka/read/roman_item.php?book=12&item=360&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=360&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=360&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=360&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=360              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]