ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Cūḷaassapurasuttaṃ
     [479]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca   pana   ke   tumheti  puṭṭhā  samānā  samaṇamhāti  paṭijānātha  tesaṃ
vo  bhikkhave  evaṃsamaññānaṃ  sataṃ  evaṃpaṭiññānaṃ  sataṃ yā samaṇasāmīcipaṭipadā
taṃ   paṭipadaṃ   paṭipajjissāma  evanno  ayaṃ  amhākaṃ  samaññā  ca  saccā
bhavissati   paṭiññā  ca  bhūtā  yesañca  mayaṃ  patta  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāre  1-  paribhuñjāma  tesaṃ  te  kārā amhesu
mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ.
     [480]  Kathañca  bhikkhave  bhikkhu [2]- sāmīcipaṭipadaṃ paṭipanno hoti.
Yassa   kassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  appahīnā  hoti
byāpannacittassa    byāpādo    appahīno    hoti   kodhanassa   kodho
appahīno    hoti   upanāhissa   upanāho   appahīno   hoti   makkhissa
makkho    appahīno    hoti    paḷāsissa    paḷāso   appahīno   hoti
issukissa    issā    appahīnā   hoti   maccharissa   macchariyaṃ   appahīnaṃ
@Footnote: 1 Ma. cīvarapiṇḍapāta ... parikkhāraṃ. 2 Po. na. Ma. na samaṇasāmīcippaṭipadaṃ.
Hoti   saṭhassa   sāṭheyyaṃ   appahīnaṃ  hoti  māyāvissa  māyā  appahīnā
hoti   pāpicchassa   pāpikā   icchā   appahīnā   hoti   micchādiṭṭhissa
micchādiṭṭhi   appahīnā   hoti  .  imesaṃ  kho  ahaṃ  bhikkhave  samaṇamalānaṃ
samaṇadosānaṃ   samaṇakasāvānaṃ   1-  āpāyikānaṃ  ṭhānānaṃ  duggativedanīyānaṃ
appahānā  [2]-  samaṇasāmīcipaṭipadaṃ  paṭipannoti  na  vadāmi . Seyyathāpi
bhikkhave    matajannāma    āvudhajātaṃ    ubhatodhāraṃ    pītanissitaṃ   tadassa
saṅghāṭiyā    sampārutaṃ    sampalivedhitaṃ    tathūpamāhaṃ    bhikkhave   imassa
bhikkhuno pabbajjaṃ vadāmi.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.
Abhijjhālussa     puggalassa     abhijjhā     pahīyetha     byāpannacittassa
byāpādo     pahīyetha    kodhanassa    kodho    pahīyetha    upanāhissa
upanāho    pahīyetha   makkhissa   makkho   pahīyetha   paḷāsissa   paḷāso
pahīyetha    issukissa   issā   pahīyetha   maccharissa   macchariyaṃ   pahīyetha
saṭhassa   sāṭheyyaṃ   pahīyetha   māyāvissa   māyā   pahīyetha  pāpicchassa
pāpikā    icchā    pahīyetha    micchādiṭṭhissa    micchādiṭṭhi    pahīyetha
tamenaṃ   mittāmaccā   ñātisālohitā   jātameva  naṃ  saṅghāṭikaṃ  kareyyuṃ
saṅghāṭikattameva   samādapeyyuṃ   ehi   tvaṃ   bhadramukha  saṅghāṭiko  hohi
saṅghāṭikassa   te   sato   saṅghāṭidhāraṇamattena   abhijjhālussa   abhijjhā
pahīyissati byāpannacittassa byāpādo pahīyissati
     {481.2}   kodhanassa   kodho   pahīyissati   upanāhissa  upanāho
pahīyissati   makkhissa   makkho   pahīyissati   paḷāsissa   paḷāso  pahīyissati
issukissa   issā   pahīyissati   maccharissa   macchariyaṃ   pahīyissati   saṭhassa
sāṭheyyaṃ   pahīyissati   māyāvissa  māyā  pahīyissati  pāpicchassa  pāpikā
icchā   pahīyissati   micchādiṭṭhissa   micchādiṭṭhi   pahīyissatīti   .  yasmā
ca   kho   ahaṃ   bhikkhave   saṅghāṭikampi   idhekaccaṃ   passāmi  abhijjhāluṃ
bayāpannacittaṃ    kodhanaṃ    upanāhiṃ    makkhiṃ    paḷāsiṃ   issukiṃ   macchariṃ
saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ   1-   tasmā   na   saṅghāṭikassa
saṅghāṭidhāraṇamattena  sāmaññaṃ  vadāmi  .  acelakassa  ce  bhikkhave .pe.
Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa
@Footnote: 1 Ma. micachādiṭaṭhikaṃ.
Ce  bhikkhave  ...  abbhokāsikassa  ce  bhikkhave  ...  ubbhatthakassa ce
bhikkhave  ...  pariyāyabhattikassa  ce  bhikkhave  ...  mantajjhāyikassa  ce
bhikkhave   ...   jaṭilakassa  ce  bhikkhave  jaṭādhāraṇamattena  abhijjhālussa
abhijjhā    pahīyetha   byāpannacittassa   byāpādo   pahīyetha   kodhanassa
kodho    pahīyetha   upanāhissa   upanāho   pahīyetha   makkhissa   makkho
pahīyetha    paḷāsissa   paḷāso   pahīyetha   issukissa   issā   pahīyetha
maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha
     {481.3}  māyāvissa  māyā  pahīyetha  pāpicchassa  pāpikā icchā
pahīyetha    micchādiṭṭhissa    micchādiṭṭhi   pahīyetha   tamenaṃ   mittāmaccā
ñātisālohitā    jātameva    naṃ    jaṭilakaṃ    kareyyuṃ    jaṭilakattameva
samādapeyyuṃ   ehi   tvaṃ  bhadramukha  jaṭilako  hohi  jaṭilakassa  te  sato
jaṭādhāraṇamattena    abhijjhālussa   abhijjhā   pahīyissati   byāpannacittassa
byāpādo    pahīyissati    kodhanassa    kodho    pahīyissati   upanāhissa
upanāho     pahīyissati    makkhissa    makkho     pahīyissati    paḷāsissa
paḷāso     pahīyissati     issukissa    issā    pahīyissati    maccharissa
macchariyaṃ     pahīyissati    saṭhassa    sāṭheyyaṃ    pahīyissati    māyāvissa
māyā   pahīyissati   pāpicchassa  pāpikā  icchā  pahīyissati  micchādiṭṭhissa
micchādiṭṭhi   pahīyissatīti   .   yasmā   ca  kho  ahaṃ  bhikkhave  jaṭilakampi
idhekaccaṃ    passāmi    abhijjhāluṃ    byāpannacittaṃ    kodhanaṃ    upanāhiṃ
makkhiṃ   paḷāsiṃ   issukiṃ   macchariṃ   saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ
Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
     [482]    Kathañca   bhikkhave   bhikkhu   samaṇasāmīcipaṭipadaṃ   paṭipanno
hoti   .   yassakassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  pahīnā
hoti     byāpannacittassa    byāpādo    pahīno    hoti    kodhanassa
kodho   pahīno   hoti   upanāhissa   upanāho   pahīno  hoti  makkhissa
makkho   pahīno   hoti   paḷāsissa   paḷāso   pahīno   hoti  issukissa
issā    pahīnā    hoti   maccharissa   macchariyaṃ   pahīnaṃ   hoti   saṭhassa
sāṭheyyaṃ   pahīnaṃ   hoti   māyāvissa   māyā  pahīnā  hoti  pāpicchassa
pāpikā    icchā   pahīnā   hoti   micchādiṭṭhissa   micchādiṭṭhi   pahīnā
hoti   .   imesaṃ   kho   [1]-   bhikkhave   samaṇamalānaṃ   samaṇadosānaṃ
samaṇakasāvānaṃ     āpāyikānaṃ    ṭhānānaṃ    duggativedanīyānaṃ    pahānā
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.
     {482.1}   So   sabbehi   imehi  pāpakehi  akusalehi  dhammehi
visuddhamattānaṃ    samanupassati    vimuttamattānaṃ    samanupassati    2-   .
Tassa   sabbehi   imehi   pāpakehi   akusalehi   dhammehi  visuddhamattānaṃ
samanupassato      vimuttamattānaṃ     samanupassato     pāmujjaṃ     jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati   .   so   mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ      mettāsahagatena      cetasā      vipulena      mahaggatena
@Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena
cetasā  ...  muditāsahagatena  cetasā  ...  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .   seyyathāpi   bhikkhave
pokkharaṇī   acchodakā   sātodakā   sītodakā   setakā  1-  supatitthā
ramaṇīyā    .    puratthimāya    cepi    disāya    puriso   āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito.
     {482.2}  So  taṃ  pokkharaṇiṃ  āgamma  vineyya udakapipāsaṃ vineyya
ghammapariḷāhaṃ  .  pacchimāya  cepi  disāya puriso āgaccheyya ... Uttarāya
cepi  disāya  puriso  āgaccheyya  ...  dukkhiṇāya  cepi  disāya  puriso
āgaccheyya  ...  yatokuto  cepi [2]- puriso āgaccheyya ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya
udakapipāsaṃ   vineyya   ghammapariḷāhaṃ   evameva  kho  bhikkhave  khattiyakulā
cepi  agārasmā  anagāriyaṃ  pabbajito  hoti  .  so  ca tathāgatappaveditaṃ
dhammavinayaṃ  āgamma  evaṃ  mettaṃ  karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati
ajjhattaṃ    vūpasamaṃ   [3]-   samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā     cepi     kulā    agārasmā    anagāriyaṃ    pabbajito
@Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.
Hoti.
     {482.3}   So   ca   tathāgatappaveditaṃ  dhammavinayaṃ  āgamma  evaṃ
mettaṃ   karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati  ajjhattaṃ  vūpasamaṃ  [1]-
samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi   .  khattiyakulā  cepi  agārasmā
anagāriyaṃ   pabbajito   hoti   .   so   ca   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati   āsavānaṃ   khayā   samaṇo   hotīti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā   cepi   kulā   agārasmā   anagāriyaṃ  pabbajito  hoti .
So   ca   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati   āsavānaṃ
khayā samaṇo hotīti vadāmīti.
     {482.4}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
                 Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Mahāyamakavaggo catuttho.
                        Tassuddānaṃ
            giñjakasālavanaṃ 2-       parihātuṃ paññavato
            puna saccanisevo           mukhavaṇṇapasīdattādi
                tasito kevaṭṭassa purajaṭilenāti.
                     ------------
@Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho
@mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā     ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho
sāleyyakā   brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho
bho   gotama   hetu   ko   paccayo   yenamidhekacce   sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
ko   pana   bho   gotama   hetu   ko  paccayo  yenamidhekacce  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.2}  Adhammacariyāvisamacariyāhetu  kho  gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.3}  Na  kho  mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  ājānāma  sādhu no bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā  mayaṃ  imassa  bhoto  gotamassa
saṅkhittena   bhāsitassa   vitthārena   atthaṃ  avibhattassa  vitthārena  atthaṃ
ājāneyyāmāti   .   tenahi   gahapatayo   suṇātha   sādhukaṃ  manasikarotha
bhāsissāmīti   .   evaṃ   bhoti   kho   sāleyyakā   brāhmaṇagahapatikā
bhagavato paccassosuṃ.
     [484]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacariyāvisamacariyā   hoti   catubbidhaṃ   vācāya   adhammacariyāvisamacariyā
hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti.
     {484.1}  Kathañca  gahapatayo  tividhaṃ  kāyena adhammacariyā visamacariyā
hoti  .  idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo lohitapāṇī
hatapahate   niviṭṭho   alajjī   1-  adayāpanno  sabbapāṇabhūtesu  2- .
Adinnādāyī   kho  pana  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā
araññagataṃ   vā   taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti  .  kāmesu
micchācārī  kho  pana  hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [3]-  sassāmikā  saparidaṇḍā
antamaso  mālāguḷaparikkhittāpi  tathārūpāsu  cārittaṃ  āpajjitā  hoti .
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.
     {484.2}   Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacariyā
visamacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādī  hoti sabhaggato
vā   parisaggato   4-   vā   ñātimajjhaggato   vā  pūgamajjhaggato  vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi  taṃ  vadehīti  .  so  ajānaṃ  vā  āha jānāmīti jānaṃ vā āha
na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ vā āha na passāmīti.
Iti  attahetu  vā  parahetu   vā  āmisakiñcikkhahetu  vā  sampajānamusā
bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito  sutvā  amutra
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā
@dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.
Akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti  samaggānaṃ  vā  bhedetā  1-  bhinnānaṃ  vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho   pana   hoti  yā  sā  vācā  aṇḍakā  2-  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho  pana  hoti  akālavādī
abhūtavādī   anatthavādī  adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā
hoti   akālena   anapadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evaṃ  kho
gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
     {484.3}   Kathañca  gahapatayo  tividhaṃ  manasā  adhammacariyāvisamacariyā
hoti  .  idha  gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ
taṃ   abhijjhitā   3-  hoti  aho  vata  yaṃ  parassa  taṃ  mama  assāti .
Byāpannacitto    kho   pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā
haññantu  vā  vajjhantu  vā  ucchijjantu  vā  [4]-  mā vā ahesunti.
Micchādiṭṭhiko   kho   pana   hoti   viparītadassano   natthi   dinnaṃ   natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
natthi  ayaṃ   loko  natthi  paro  loko  natthi  mātā  natthi  pitā natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
@Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma.
@vinassant vā .
Adhammacariyā  visamacariyā  hoti  .  evaṃ  adhammacariyā  visamacariyāhetu kho
gahapatayo   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.
So   ajānaṃ   vā   āha   na   jānāmīti  jānaṃ  vā  āha  jānāmīti
apassaṃ   vā   āha   na   passāmīti   passaṃ   vā  āha  passāmīti .
Iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato
hoti   ito   sutvā   na   amutra   akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  hoti  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti  .  samphappalāpaṃ  pahāya  samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ   bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ .
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.
     {485.3}   Kathañca  gahapatayo  tividhaṃ  manasā  dhammacariyā  samacariyā
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto    kho    pana    hoti    appaduṭṭhamanasaṅkappo    ime
sattā   averā   abyāpajjhā   anīghā   sukhī   attānaṃ  pariharantūti .
Sammādiṭṭhiko   kho   pana   hoti   aviparītadassano   atthi   dinnaṃ  atthi
Yiṭṭhaṃ    atthi    hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi   sattā   opapātikā   atthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
dhammacariyāsamacariyā    hoti    .   evaṃ   dhammacariyāsamacariyāhetu   kho
gahapatayo   evamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjanti.
     [486]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {486.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ    sahabyataṃ    upapajjeyyanti    ṭhānaṃ    kho   panetaṃ
vijjati    yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ
sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.2}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa    bhedā    parammaraṇā   cātummahārājikānaṃ
devānaṃ        sahabyataṃ        upapajjeyyanti       ṭhānaṃ       kho
Panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa   hetu   tathā   hi   so
dhammacārī samacārī.
     {486.3}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ
sahabyataṃ  .pe.  yāmānaṃ  devānaṃ  ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ...  brahmakāyikānaṃ  devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya  taṃ
kissa hetu tathā hi so dhammacārī samacārī.
     {486.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti  ṭhānaṃ  kho  panetaṃ  vijjati yaṃ so kāyassa bhedā parammaraṇā
ābhānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa  hetu  tathā  hi
so  dhammacārī  samacārī  .  ākaṅkheyya  ce  gahapatayo dhammacārī samacārī
aho   vatāhaṃ  kāyassa  bhedā  parammaraṇā  parittābhānaṃ  devānaṃ  .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ  ...  appamāṇasubhānaṃ  devānaṃ  ...  subhakiṇhakānaṃ  devānaṃ ...
Vehapphalānaṃ  devānaṃ  ...  avihānaṃ  devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ...
Ākāsānañcāyatanūpagānaṃ     devānaṃ     ...     viññāṇañcāyatanūpagānaṃ
@Footnote: 1 Po. Ma. akaniṭṭhānaṃ.
Devānaṃ    ...   ākiñcaññāyatanūpagānaṃ   devānaṃ   ...   nevasaññā-
nāsaññāyatanūpagānaṃ       devānaṃ       sahabyataṃ       upapajjeyyanti
ṭhānaṃ    kho   panetaṃ   vijjati   yaṃ   so   kāyassa  bhedā  parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ     upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.5}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti.
     [487]   Evaṃ   vutte   sāseyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti.
                 Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Ma. sabbattha pāṇupetaṃ.
                       Verañjakasuttaṃ
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
verañjakā     brāhmaṇagahapatikā    sāvatthiyaṃ    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   verañjakā   brāhmaṇagahapatikā   samaṇo
khalu   bho   gotamo   sakyaputto  sakyakulā  pabbajito  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {488.1}   Atha  kho  verañjakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce    bhagavato
Santike    nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce
tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ  nisinnā  kho  verañjakā
brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho   bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   ko   pana  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.2}  Adhammacariyā  visamacariyāhetu kho gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.3}   Na   kho   mayaṃ  imassa  bhoto  gotamassa  saṅkhittena
bhāsitassa     vitthārena     atthaṃ    avibhattassa    vitthārena    atthaṃ
ājānāma   sādhu   kho  pana  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathā
mayaṃ    imassa   bhoto   gotamassa   saṅkhittena   bhāsitassa   vitthārena
atthaṃ   avibhattassa   vitthārena   atthaṃ   ājāneyyāmāti   .   tenahi
gahapatayo   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ  bhoti
kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ.
     [489]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacārī     visamacārī     hoti    catubbidhaṃ    vācāya    adhammacārī
visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.
     {489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.
Idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo  lohitapāṇī hatapahate
niviṭṭho   alajjī  adayāpanno  sabbapāṇabhūtesu  .  adinnādāyī  kho  pana
hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti  .  kāmesu  micchācārī  kho  pana  hoti yā tā māturakkhitā .pe.
Tathārūpāsu  cārittaṃ  āpajjitā  hoti . Evaṃ kho gahapatayo tividhaṃ kāyena
adhammacārī visamacārī hoti.
     {489.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacārī
visamacārī   hoti   .  idha  gahapatayo  ekacco  musāvādī  hoti  .pe.
Sampajānamusā   bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito
sutvā   amutra   akkhātā   .pe.  vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho  pana  hoti  yā  sā  vācā  aṇḍakā  kakkasā  .pe.
Tathārūpiṃ   vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho   pana  hoti
akālavādī     abhūtavādī    .pe.    apariyantavatiṃ    anatthasañhitaṃ   .
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.
     {489.3}    Kathañca    gahapatayo    tividhaṃ    manasā   adhammacārī
visamacārī    hoti   .   idha   gahapatayo   ekacco   abhijjhālu   hoti
.pe.    taṃ   mama   assāti   .   byāpannacitto   kho   pana   hoti
paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā   .pe.   mā   vā
ahesunti   .   micchādiṭṭhiko   kho   pana   hoti   viparītadassano  natthi
dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.  sacchikatvā  pavedentīti .
Evaṃ   kho   gahapatayo   tividhaṃ   manasā  adhammacārī  visamacārī  hoti .
Evaṃ    adhammacariyāvisamacariyāhetu    kho    gahapatayo    evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [490]   Tividhaṃ   kho  pana  gahapatayo  kāyena  dhammacārī  samacārī
hoti   catubbidhaṃ   vācāya   dhammacārī   samacārī   hoti   tividhaṃ   manasā
dhammacārī samacārī hoti.
     {490.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacārī  samacārī
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato   hoti   nihitadaṇḍo   nihitasattho  .pe.  sabbapāṇabhūtahitānukampī
viharati   .   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  yantaṃ
parassa   paravittūpakaraṇaṃ  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti .
Kāmesu   micchācāraṃ  pahāya  .pe.  tathārūpāsu  na  cārittaṃ  āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.
     {490.2}  Kathañca  gahapatayo  catubbidhaṃ  vācāya  dhammacārī  samacārī
hoti  .  idha  gahapatayo  ekacco  musāvādaṃ  pahāya musāvādā paṭivirato
hoti  sabhaggato  vā  .pe.  na  sampajānamusā  bhāsitā  hoti  .  pisuṇaṃ
vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  .pe. Samaggakaraṇiṃ vācaṃ bhāsitā
hoti  .  pharusaṃ  vācaṃ  pahāya  .pe.  tathārūpiṃ  1- vācaṃ bhāsitā hoti.
Samphappalāpaṃ  pahāya  .pe.  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ.
@Footnote: 1 Po. Ma. tathārūpaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.
     {490.3}   Kathañca   gahapatayo   tividhaṃ  manasā  dhammacārī  samacārī
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto   kho   pana   hoti   appaduṭṭhamanasaṅkappo  ime  sattā
averā  abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantūti  .  sammādiṭṭhiko
kho   pana   hoti  aviparītadassano  atthi  dannaṃ  atthi  yiṭṭhaṃ  .pe.  sayaṃ
abhiññā  sacchikatvā  pavedentīti  .  evaṃ  kho  gahapatayo  tividhaṃ  manasā
dhammacārī samacārī hoti.
     {490.4}    Evaṃ    dhammacariyāsamacariyāhetu    kho    gahapatayo
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjanti.
     [491]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati
yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.2}   Ākaṅkheyya   ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.3}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ   .pe.
Yāmānaṃ    devānaṃ    ...    tusitānaṃ   devānaṃ   ...   nimmānaratīnaṃ
devānaṃ    ...    paranimmitavasavattīnaṃ   devānaṃ   ...   brahmakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so
kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    ābhānaṃ    devānaṃ    sahabyataṃ   upapajjeyya   taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.5}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   kāyassa   bhedā   parammaraṇā   parittābhānaṃ   devānaṃ   .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ     ...    appamāṇasubhānaṃ    devānaṃ    ...    subhakiṇhakānaṃ
Devānaṃ  ...  vehapphalānaṃ  devānaṃ  ... Avihānaṃ devānaṃ ... Atappānaṃ
devānaṃ  ...  sudassānaṃ  devānaṃ  ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ
devānaṃ      ...      ākāsānañcāyatanūpagānaṃ     devānaṃ     ...
Viññāṇañcāyatanūpagānaṃ      devānaṃ      ...     ākiñcaññāyatanūpagānaṃ
devānaṃ     ...    nevasaññānāsaññāyatanūpagānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā      nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.6}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyanti  ṭhānaṃ  kho
panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyya  taṃ
kissa hetu tathā hi so dhammacārī samacārīti.
     [492]   Evaṃ   vutte   verañjakā   brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
Gacchāma   dhammañca   bhikkhusaṅghañca   upāsake  no  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                 Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.
                      ----------
                      Mahāvedallasuttaṃ
     [493]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     yenāyasmā    sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ  sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ
Dukkhanirodhoti   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   pajānāti
pajānāti   pajānātīti   kho   āvuso   tasmā   paññavāti  vuccatīti .
Viññāṇaṃ   viññāṇanti   āvuso   vuccati   kittāvatā   nu  kho  āvuso
viññāṇanti   vuccatīti   .   vijānāti   vijānātīti  kho  āvuso  tasmā
viññāṇanti   vuccati   kiñca   vijānāti   sukhantipi   vijānāti   dukkhantipi
vijānāti     adukkhamasukhantipi     vijānāti     vijānāti     vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
     {494.2}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.3}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   no   visaṃsaṭṭhā   na  ca  labbhā  imesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yañca    āvuso   pajānāti
taṃ  vijānāti  yaṃ  vijānāti  taṃ  pajānāti  tasmā  ime  dhammā  saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.4}   Yā  cāvuso  paññā  yañca  viññāṇaṃ  imesaṃ  dhammānaṃ
saṃsaṭṭhānaṃ   no   visaṃsaṭṭhānaṃ  kiṃ  nānākaraṇanti  .  yā  cāvuso  paññā
yañca   viññāṇaṃ   imesaṃ   dhammānaṃ   saṃsaṭṭhānaṃ   no  visaṃsaṭṭhānaṃ  paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.
     [495]   Vedanā  vedanāti  āvuso  vuccati  kittāvatā  nu  kho
Āvuso  vedanāti  vuccatīti  .  vedeti  vedetīti  kho  āvuso  tasmā
vedanāti   vuccati   kiñca   vedeti   sukhampi  vedeti  dukkhampi  vedeti
adukkhamasukhampi    vedeti   vedeti   vedetīti   kho   āvuso   tasmā
vedanāti   vuccatīti   .   saññā   saññāti  āvuso  vuccati  kittāvatā
nu   kho   āvuso  saññāti  vuccatīti  .  sañjānāti  sañjānātīti   kho
āvuso    tasmā    saññāti    vuccati    kiñca   sañjānāti   nīlakampi
sañjānāti   pītakampi   sañjānāti   lohitakampi   sañjānāti   odātampi
sañjānāti   sañjānāti   sañjānātīti   kho   āvuso   tasmā  saññāti
vuccatīti.
     {495.1}  Yā  cāvuso  vedanā  yā  ca  saññā  yañca  viññāṇaṃ
ime    dhammā    saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā   ca   panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
Yā    cāvuso   vedanā   yā   ca   saññā   yañca   viññāṇaṃ   ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yaṃ   cāvuso
vedeti   taṃ   sañjānāti   yaṃ   vijānāti   taṃ  vijānāti  tasmā  ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     [496]   Nissaṭṭhena   hāvuso   pañcahi   indriyehi   parisuddhena
manoviññāṇena   kiṃ   neyyanti   .   nissaṭṭhena   ca   āvuso  pañcahi
indriyehi     parisuddhena     manoviññāṇena     ananto    ākāsoti
Ākāsānañcāyatanaṃ    neyyaṃ    anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ
neyyaṃ   natthi   kiñcīti  ākiñcaññāyatanaṃ  neyyanti  .  neyyaṃ  panāvuso
dhammaṃ  kena  jānātīti  1-  .  neyyaṃ  kho  āvuso  dhammaṃ paññācakkhunā
jānātīti  2-  .  paññā  panāvuso  kimatthiyāti  .  paññā  kho āvuso
abhiññatthā pariññatthā pahānatthāti.
     [497]   Katī  panāvuso  paccayā  sammādiṭṭhiyā  uppādāyāti .
Dve   kho   āvuso   paccayā   sammādiṭṭhiyā   uppādāya  parato  ca
ghoso   yoniso   ca   manasikāro   ime  kho  āvuso  dve  paccayā
sammādiṭṭhiyā   uppādāyāti   .   katīhi  panāvuso  aṅgehi  anuggahitā
sammādiṭṭhi    cetovimuttiphalā    ca   hoti   cetovimuttiphalānisaṃsā   ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
     {497.1}   Pañcahi  kho  āvuso  aṅgehi  anuggahitā  sammādiṭṭhi
cetovimuttiphalā   ca   hoti   cetovimuttiphalānisaṃsā  ca  paññāvimuttiphalā
ca   hoti  paññāvimuttiphalānisaṃsā  ca  idhāvuso  sammādiṭṭhi  sīlānuggahitā
ca    hoti   sutānuggahitā   ca   hoti   sākacchānuggahitā   ca   hoti
samathānuggahitā   ca   hoti   vipassanānuggahitā   ca   hoti  imehi  kho
āvuso    pañcahaṅgehi   anuggahitā   sammādiṭṭhi   cetovimuttiphalā   ca
hoti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca    hoti
paññāvimuttiphalānisaṃsā cāti.
     [498]   Katī   panāvuso   bhavāti   .   tayome  āvuso  bhavā
@Footnote: 1-2 Ma. pajānātīti.
Kāmabhavo    rūpabhavo   arūpabhavo   cāti   .   kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    hotīti    .    avijjānīvaraṇānaṃ    kho    āvuso
sattānaṃ        taṇhāsaññojanānaṃ       tatratatrābhinandanā       evaṃ
āyatiṃ    punabbhavābhinibbatti    hotīti    .    kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    na    hotīti   .   avijjāvirāgā   kho   āvuso
vijjuppādā     taṇhānirodhā     evaṃ     āyatiṃ    punabbhavābhinibbatti
na hotīti.



             The Pali Tipitaka in Roman Character Volume 12 page 512-540. https://84000.org/tipitaka/read/roman_item.php?book=12&item=479&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=479&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=479&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=479&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=479              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]