ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ
Dukkhanirodhoti   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   pajānāti
pajānāti   pajānātīti   kho   āvuso   tasmā   paññavāti  vuccatīti .
Viññāṇaṃ   viññāṇanti   āvuso   vuccati   kittāvatā   nu  kho  āvuso
viññāṇanti   vuccatīti   .   vijānāti   vijānātīti  kho  āvuso  tasmā
viññāṇanti   vuccati   kiñca   vijānāti   sukhantipi   vijānāti   dukkhantipi
vijānāti     adukkhamasukhantipi     vijānāti     vijānāti     vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
     {494.2}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.3}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   no   visaṃsaṭṭhā   na  ca  labbhā  imesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yañca    āvuso   pajānāti
taṃ  vijānāti  yaṃ  vijānāti  taṃ  pajānāti  tasmā  ime  dhammā  saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.4}   Yā  cāvuso  paññā  yañca  viññāṇaṃ  imesaṃ  dhammānaṃ
saṃsaṭṭhānaṃ   no   visaṃsaṭṭhānaṃ  kiṃ  nānākaraṇanti  .  yā  cāvuso  paññā
yañca   viññāṇaṃ   imesaṃ   dhammānaṃ   saṃsaṭṭhānaṃ   no  visaṃsaṭṭhānaṃ  paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.



             The Pali Tipitaka in Roman Character Volume 12 page 536-537. https://84000.org/tipitaka/read/roman_item.php?book=12&item=494&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=494&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=494&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=494&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=494              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]