ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [552]  Bhagavā  etadavoca  ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ
viharāmi   subhagavane  sālarājamūle  .  tena  kho  pana  bhikkhave  samayena
bakassa   brahmuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   idaṃ
niccaṃ   idaṃ   dhuvaṃ   idaṃ   sassataṃ   idaṃ   kevalaṃ   idaṃ  acavanadhammaṃ  idaṃ
hi   na   jāyati   na   jīyati   na  mīyati  na  cavati  na  upapajjati  ito
ca    panaññaṃ   uttariṃ   nissaraṇaṃ   natthīti   .   atha   khvāhaṃ   bhikkhave
bakassa    brahmuno    cetasā    ceto   parivitakkamaññāya   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā
bāhaṃ    sammiñjeyya   evameva   ukkaṭṭhāyaṃ   subhagavane   sālarājamūle
antarahito tasmiṃ brahmaloke pāturahosi.
     {552.1}   Addasā   kho   maṃ  bhikkhave  bako  brahmā  dūratova
āgacchantaṃ   disvāna  maṃ  etadavoca  ehi  kho  mārisa  svāgataṃ  mārisa
cirassaṃ   kho   mārisa   imaṃ   pariyāyamakāsi  yadidaṃ  adhāgamanāya  idaṃ  hi
mārisa   niccaṃ  idaṃ  dhuvaṃ  idaṃ  sassataṃ  idaṃ  kevalaṃ  idaṃ  acavanadhammaṃ  idaṃ
hi  na  jāyati  na  jīyati  na  mīyati  na  cavati  na upapajjati ito ca panaññaṃ
uttariṃ   nissaraṇaṃ  natthīti  .  evaṃ  vutte  ahaṃ  bhikkhave  bakaṃ  brahmānaṃ
Etadavocaṃ    avijjāgato    vata   bho   bako   brahmā   avijjāgato
vata    bho   bako   brahmā   yatra   hi   nāma   aniccaṃyeva   samānaṃ
niccanti    vakkhati   adhuvaṃyeva   samānaṃ   dhuvanti   vakkhati   assassataṃyeva
samānaṃ    sassatanti   vakkhati   akevalaṃyeva   samānaṃ   kevalanti   vakkhati
cavanadhammaṃyeva   samānaṃ   acavanadhammanti   vakkhati   yattha   ca  pana  jāyati
ca  1-  jīyati  ca  mīyati  ca  cavati  ca upapajjati ca taṃ tathā 2- vakkhati idaṃ
hi   na   jāyati  na  jīyati  na  mīyati  na  cavati  na  upapajjatīti  santañca
panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti.
     [553]  Atha  kho  bhikkhave  māro  pāpimā aññataraṃ brahmapārisajjaṃ
anvāvisitvā  maṃ  etadavoca  bhikkhu  bhikkhu  metamāsado metamāsado eso
hi   bhikkhu   brahmā   mahābrahmā   abhibhū   anabhibhūto   aññadatthu  daso
vasavattī  issaro  kattā  nimmitā  3-  seṭṭho  sajjitā  4-  vasī pitā
bhūta  bhabyānaṃ  .  ahesuṃ  kho  [5]-  bhikkhu  tayā  pubbe samaṇabrāhmaṇā
lokasmiṃ    paṭhavīgarahakā    paṭhavījigucchakā    āpagarahakā    āpajigucchakā
tejagarahakā    tejajigucchakā    vāyagarahakā   vāyajigucchakā   bhūtagarahakā
bhūtajigucchakā       devagarahakā       devajigucchakā      pajāpatigarahakā
pajāpatijigucchakā     brahmagarahakā     brahmajigucchakā    te    kāyassa
bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {553.1}   Ahesuṃ  kho  pana  bhikkhu  tayā  pubbe  samaṇabrāhmaṇā
lokasmiṃ        paṭhavīpasaṃsakā        paṭhavābhinandino        āpapasaṃsakā
āpābhinandino       tejapasaṃsakā      tejābhinandino      vāyapasaṃsakā
@Footnote: 1 Ma. ime casamuccayasaddā natthi. 2 Po. Ma. tañca vakkhati. 3 Ma. Yu. nimmātā.
@4 Ma. sajitā. Yu. sañjitā. 5 Ma. ye.
Vāyābhinandino       bhūtapasaṃsakā       bhūtābhinandino       devapasaṃsakā
devābhinandino            pajāpatipasaṃsakā           pajāpatābhinandino
brahmapasaṃsakā   brahmābhinandino   te   kāyassa   bhedā   pāṇupacchedā
paṇīte   kāye   patiṭṭhitā  .  kintāhaṃ  1-  bhikkhu  evaṃ  vadāmi  iṅgha
tvaṃ   mārisa  yadeva  te  brahmā  āha  tadeva  tvaṃ  karohi  mā  tvaṃ
brahmuno   vacanaṃ   upātivattittho   sace   kho   tvaṃ   bhikkhu  brahmuno
vacanaṃ   upātivattissasi   .   seyyathāpi   nāma  puriso  siriṃ  āgacchantiṃ
daṇḍena    paṭippanāmeyya    seyyathāpi    vā    pana   bhikkhu   puriso
narakappapāte   papatanto   hatthehi   ca   pādehi  ca  paṭhaviṃ  virājeyya
evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati.
     {553.2}  Iṅgha  tvaṃ  mārisa  yadeva  te brahmā āha tadeva tvaṃ
karohi  mā  tvaṃ  brahmuno  vacanaṃ  upātivattittho  nanu  tvaṃ  bhikkhu passasi
brahmaparisaṃ  2-  sannisinnanti  3-  .  iti  kho maṃ bhikkhave māro pāpimā
brahmaparisaṃ   upanesi   .   evaṃ  vutte  ahaṃ  bhikkhave  māraṃ  pāpimantaṃ
etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima  mā  tvaṃ maññittho na maṃ jānātīti
māro  tvamasi  pāpima  yo  ceva  pāpima  brahmā  yā  ca  brahmaparisā
ye   ca   brahmapārisajjā   sabbeva   tava  hatthagatā  sabbe  4-  tava
vasaṅgatā   tuyhaṃ  hi  pāpima  evaṃ  hoti  esopi  me  assa  hatthagato
esopi   me   assa   vasaṅgatoti   ahaṃ   kho  pana  pāpima  neva  tava
hatthagato neva tava vasaṅgatoti.
@Footnote: 1 Ma. Yu. taṃ tāhaṃ. 2 Yu. brahmaṇiṃ parisaṃ. 3 Ma. sannipatitanti.
@4 Ma. Yu. sabbeva.
     [554]  Evaṃ  vutte  bhikkhave  bako  brahmā  maṃ  etadavoca ahaṃ
hi    mārisa   niccaṃyeva   samānaṃ   niccanti   vadāmi   dhuvaṃyeva   samānaṃ
dhuvanti    vadāmi   sassataṃyeva   samānaṃ   sassatanti   vadāmi   kevalaṃyeva
samānaṃ    kevalanti    vadāmi    acavanadhammaṃyeva   samānaṃ   acavanadhammanti
vadāmi   .   yattha   ca  pana  na  jāyati  na  jīyati  na  mīyati  na  cavati
na   upapajjati   tadevāhaṃ   vadāmi   idaṃ   hi   na   jāyati   na  jīyati
na    mīyati    na   cavati   na   upapajjati   asantañca   panaññaṃ   uttariṃ
nissaraṇaṃ    natthaññaṃ    uttariṃ   nissaraṇanti   vadāmi   .   ahesuṃ   kho
bhikkhu    tayā    pubbe    samaṇabrāhmaṇā    lokasmiṃ   yāvatakaṃ   tuyhaṃ
kasiṇaṃ āyuṃ tāvatakaṃ te 1- tapokammameva ahosi.
     {554.1}  Te  kho  evaṃ  jāneyyuṃ  santaṃ  2-  vā aññaṃ uttariṃ
nissaraṇaṃ   atthaññaṃ   uttariṃ   nissaraṇanti   asantaṃ   vā   aññaṃ   uttariṃ
nissaraṇaṃ   natthaññaṃ   uttariṃ   nissaraṇanti   .  kintāhaṃ  3-  bhikkhu  evaṃ
vadāmi   na   cevaññaṃ   uttariṃ   nissaraṇaṃ   dakkhissasi  yāvadeva  ca  pana
kilamathassa   vighātassa   bhāgī   bhavissasi  .  sace  kho  tvaṃ  bhikkhu  paṭhaviṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyo  .  sace  pana 4- āpaṃ tejaṃ vāyaṃ bhūte deve pajāpatiṃ brahmaṃ
ajjhosissasi   opasāyiko   me   bhavissasi  vatthusāyiko  yathākāmakaraṇīyo
bāhiteyyoti.
     {554.2}  Ahampi  kho  etaṃ  5-  brahme  jānāmi. Sace paṭhaviṃ
ajjhosissāmi      opasāyiko      te     bhavissāmi     vatthusāyiko
@Footnote: 1 Ma. Yu. tesaṃ. 2 Ma. santañca panaññaṃ. 3 Ma. Yu. taṃ tāhaṃ.
@4 Ma. Yu. panasaddo natthi. 5 Ma. evaṃ.
Yathākāmakaraṇīyo   bāhiteyyo   .  sace  pana  āpaṃ  tejaṃ  vāyaṃ  bhūte
deve   pajāpatiṃ   brahmaṃ   ajjhosissāmi   opasāyiko   te  bhavissāmi
vatthusāyiko   yathākāmakaraṇīyo   bāhiteyyo   1-   .  apica  te  ahaṃ
brahme    gatiñca    pajānāmi    jutiñca   pajānāmi   evaṃ   mahiddhiko
bako   brahmā   evaṃ   mahānubhāvo   bako  brahmā  evaṃ  mahesakkho
bako brahmāti.
     {554.3}   Yathākathaṃ   pana   me   tvaṃ  mārisa  gatiñca  pajānāsi
jutiñca     pajānāsi    evaṃ    mahiddhiko    bako    brahmā    evaṃ
mahānubhāvo bako brahmā evaṃ mahesakkho bako brahmāti.
       Yāvatā candimasuriyā pariharanti  disā bhanti virocanā
       tāva sahassadhā loko          ettha te vattatī 2- vaso
       paroparañca jānāsi             atho rāga virāginaṃ
       itthabhāvaññathābhāvaṃ           sattānaṃ āgatiṃ gatinti.
Evaṃ   kho   te   ahaṃ   brahme   gatiñca  pajānāmi  jutiñca  pajānāmi
evaṃ   mahiddhiko   bako   brahmā   evaṃ   mahānubhāvo  bako  brahmā
evaṃ mahesakkho bako brahmāti.
     {554.4}   Atthi  kho  brahme  aññe  tayo  kāyā  tattha  3-
tvaṃ   na   jānāsi  na  passasi  tyāhaṃ  jānāmi  passāmi  .  atthi  kho
brahme   ābhassarā   nāma   kāyo   .  yato  tvaṃ  cuto  idhūpapanno
tassa  te  aticiranivāsena  sā  sati  muṭṭhā  tena  taṃ  tvaṃ  na  jānāsi
na    passasi    tamahaṃ    jānāmi   passāmi   .   evampi   kho   ahaṃ
brahme     neva     te    samasamo    abhiññāya    kuto    nīceyyaṃ
@Footnote: 1 Ma. bāhiteyyoti. 2 Ma. vattate. 3 Po. Ma. taṃ.
Atha  kho  ahameva  tayā  bhiyyo  .  atthi  kho  brahme  subhakiṇhā nāma
kāyo  vehapphalā  nāma  kāyo  [1]-  taṃ  tvaṃ  na  jānāsi  na passasi
tamahaṃ   jānāmi   passāmi   .   evampi  kho  ahaṃ  brahme  neva  te
samasamo   abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo .
Paṭhavī    kho   ahaṃ   brahme   paṭhavito   abhiññāya   yāvatā   paṭhaviyā
paṭhavittena   2-   ananubhūtaṃ   tadabhiññāya   paṭhavī   3-  nāhosiṃ  paṭhaviyā
nāhosiṃ paṭhavito nāhosiṃ paṭhavī meti nāhosiṃ paṭhaviṃ nābhivadiṃ.
     {554.5}  Evampi  kho  ahaṃ  brahme  neva te samasamo abhiññāya
kuto  nīceyyaṃ  atha  kho  ahameva  tayā  bhiyyo . Āpaṃ kho ahaṃ brahme
.pe.  tejaṃ  kho  ahaṃ  brahme ... Vāyaṃ kho ahaṃ brahme ... Bhūte kho
ahaṃ  brahme  ...  deve  kho  ahaṃ  brahme  ...  pajāpatiṃ  kho  ahaṃ
brahme   ...   brahmaṃ  kho  ahaṃ  brahme  ...  ābhassare  kho  ahaṃ
brahme  ...  subhakiṇhe  kho  ahaṃ  brahme  ...  vehapphale  kho  ahaṃ
brahme  ...  abhibhuṃ  kho  ahaṃ  brahme  ...  sabbaṃ  kho  ahaṃ  brahme
sabbato     abhiññāya     yāvatā    sabbassa    sabbattena    ananubhūtaṃ
tadabhiññāya    sabbaṃ    nāhosiṃ   sabbasmiṃ   nāhosiṃ   sabbato   nāhosiṃ
sabbaṃ   meti  nāhosiṃ  sabbaṃ  nābhivadiṃ  .  evaṃ  4-  kho  ahaṃ  brahme
neva   te  samasamo  abhiññāya  kuto  nīceyyaṃ  atha  kho  ahameva  tayā
bhiyyoti   .   sace   kho   te   mārisa  sabbassa  sabbattena  ananubhūtaṃ
tadabhiññāya    mā    heva    te    rittakameva    ahosi   tucchakameva
@Footnote: 1 Ma. abhibhū nāma kāyo ... 2 Ma. Yu. paṭhavattena. 3 Ma. paṭhaviṃ nāpahosiṃ
@4 Ma. Yu. evaṃ pi kho.
Ahosi   1-   .   viññāṇaṃ   anidassanaṃ   anantaṃ   sabbatopabhaṃ   paṭhaviyā
paṭhavittena     ananubhūtaṃ    āpassa    āpattena    ananubhūtaṃ    tejassa
tejattena   ananubhūtaṃ   vāyassa   vāyattena   ananubhūtaṃ  bhūtānaṃ  bhūtattena
ananubhūtaṃ    devānaṃ    devattena   ananubhūtaṃ   pajāpatissa   pajāpatittena
ananubhūtaṃ     brahmuno    2-    brahmattena    ananubhūtaṃ    ābhassarānaṃ
ābhassarattena     ananubhūtaṃ     subhakiṇhānaṃ     subhakiṇhattena    ananubhūtaṃ
vehapphalānaṃ   vehapphalattena   ananubhūtaṃ   abhibhussa   abhibhuttena   ananubhūtaṃ
sabbassa    sabbattena    ananubhūtaṃ    .    handa   carahi   te   mārisa
antaradhāyāmīti   .  handa  carahi  me  tvaṃ  brahme  antaradhāyassu  sace
visahasīti.
     {554.6}   Atha   kho   bhikkhave  bako  brahmā  antaradhāyissāmi
samaṇassa   gotamassa   antaradhāyissāmi   samaṇassa   gotamassāti   nevassu
me   sakkoti   antaradhāyituṃ   .   evaṃ   vutte   ahaṃ   bhikkhave  bakaṃ
brahmānaṃ   etadavocaṃ   handa   carahi   te  brahme  antaradhāyāmīti .
Handa   carahi   me   tvaṃ  mārisa  antaradhāyassu  sace  visahasīti  .  atha
khvāhaṃ  bhikkhave  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresiṃ  3-  ettāvatā
brahmā   ca   brahmaparisā   ca   brahmapārisajjā   ca   saddañca   me
suyyanti 4- na ca  maṃ dakkhantīti 5-. Antarahito imaṃ gāthaṃ abhāsiṃ
       bhavevāhaṃ bhayaṃ disvā      bhavañca vibhavesinaṃ
       bhavaṃ nābhivadiṃ kiñci        nandiñca na upādiyanti.
@Footnote: 1 Ma. ahosīti. 2 Po. Ma. brahmānaṃ. 3 Sī. Ma. Yu. abhisaṅkhāsiṃ. 4 Sī. Ma. Yu.
@sossanti. 5 Yu. dakkhinti.
     [555]   Atha   kho   bhikkhave   brahmā   ca   brahmaparisā   ca
brahmapārisajjā   ca   acchariyabbhūtacittajātā   ahesuṃ  acchariyaṃ  vata  bho
abbhūtaṃ    vata    bho   samaṇassa   gotamassa   mahiddhikatā   mahānubhāvatā
na   ca  vata  no  ito  pubbe  diṭṭho  vā  suto  vā  añño  samaṇo
vā   brāhmaṇo   vā   evaṃ   mahiddhiko   evaṃ   mahānubhāvo   yathā
cāyaṃ  samaṇo  gotamo  [1]-  sakyakulā  pabbajito  bhavarāmāya  vata  bho
pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.
Sāvakesu   gedhimakaṃsu   na   pabbajite   te  na  sāvake  upanetvā  na
pabbajite    na    sāvakānaṃ   dhammaṃ   desetvā   na   pabbajitānaṃ   na
sāvakesu   gedhikatacittā   na  pabbajitesu  kāyassa  bhedā  pāṇupacchedā
paṇīte   kāye   patiṭṭhitā   .   tantāhaṃ   bhikkhu   evaṃ  vadāmi  iṅgha
tvaṃ    mārisa    appossukko   diṭṭhadhammasukhavihāraṃ   anuyutto   viharassu
anakkhātaṃ   kusalaṃ   hi   mārisa   mā  paraṃ  ovadāhīti  .  evaṃ  vutte
ahaṃ  bhikkhave  māraṃ  pāpimaṃ  1-  etadavocaṃ  jānāmi  kho  tāhaṃ  pāpima
mā    tvaṃ   maññittho   na   maṃ   jānātīti   māro   tvamasi   pāpima
na   maṃ   tvaṃ   pāpima   hitānukampī  evaṃ  vadesi  ahitānukampī  maṃ  tvaṃ
pāpima   evaṃ  vedesi  .  tuyhaṃ  hi  pāpima  evaṃ  hoti  yesaṃ  samaṇo
gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti.
     {556.2}   Asammāsambuddhā  ca  pana  te  pāpima  samaṇabrāhmaṇā
samānā    sammāsambuddhamhāti    paṭijāniṃsu    ahaṃ   kho   pana   pāpima
sammāsambuddhova     samāno     sammāsambuddhomhīti    paṭijānāmi   .
Desentopi  hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ tādisova adesentopi
hi  pāpima  tathāgato  sāvakānaṃ  dhammaṃ  tādisova  upanentopi  hi  pāpima
tathāgato  sāvake  tādisova  anupanentopi  hi  pāpima  tathāgato sāvake
tādisova  taṃ  kissa  hetu  tathāgatassa  pāpima  ye  āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   [2]-
pahīnā        ucchinnamūlā        tālāvatthukatā        anabhāvaṅgatā
@Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.
Āyatiṃ    anuppādadhammā    seyyathāpi   pāpima   tālo   matthakacchinno
abhabbo   puna   virūḷhiyā   evameva   kho   pāpima   tathāgatassa   ye
āsavā    saṅkilesikā    ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ
jātijarāmaraṇīyā     [1]-     pahīnā    ucchinnamūlā    tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     Iti  hidaṃ  mārassa  ca  anālapanatāya  brahmuno  ca  abhinimantanatāya
tasmā        imassa       veyyākaraṇassa       brahmanimantanikantveva
adhivacananti.
                Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
@Footnote: 1 Ma. Yu. te.
                      Māratajjanīyasuttaṃ
     [557]  Evamme  sutaṃ  ekaṃ  1-  samayaṃ  bhagavā  bhaggesu  viharati
suṃsumāragire   bhesakalāvane   migadāye   .   tena   kho  pana  samayena
āyasmā   mahāmoggallāno   abbhokāse   caṅkami  .  tena  kho  pana
samayena   māro   pāpimā   āyasmato   mahāmoggallānassa   kucchigato
hoti   koṭṭhamanupaviṭṭho   .   atha   kho  āyasmato  mahāmoggallānassa
etadahosi   kinnu   kho   me   kucchi   garugarutaro  2-  viya  māsācitaṃ
maññeti  .  atha  kho  āyasmā  mahāmoggallāno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññattāsane   nisīdi   .   nisajja   kho  āyasmā
mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi.
     [558]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    kucchigataṃ    koṭṭhamanupaviṭṭhaṃ    disvāna    māraṃ    pāpimantaṃ
etadavoca   nikkhama   pāpima   nikkhama   pāpima   mā  tathāgataṃ  vihesesi
mā   tathāgatasāvakaṃ   mā  te  ahosi  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha   kho   mārassa   pāpimato  etadahosi  ajānameva  [4]-  maṃ  ayaṃ
samaṇo   apassaṃ   evamāha  nikkhama  pāpima  nikkhama  pāpima  mā  tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ  jāneyya
kuto   ca   pana   maṃ   sāvako   jānissatīti   .   atha  kho  āyasmā
@Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye.
@2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.
Mahāmoggallāno   māraṃ   pāpimantaṃ   etadavoca   evampi   kho  tāhaṃ
pāpima   jānāmi   mā   tvaṃ   maññittho   na   maṃ   jānātīti   māro
tvamasi   pāpima   tuyhaṃ   hi  pāpima  evaṃ  hoti  ajānameva  [1]-  maṃ
ayaṃ   samaṇo   apassaṃ   evamāha   nikkhama   pāpima  nikkhama  pāpima  mā
tathāgataṃ   vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi  dīgharattaṃ
ahitāya   dukkhāyāti   yopissa   so   satthā   sopi   maṃ  neva  khippaṃ
jāneyya   kuto   ca   pana  maṃ  ayaṃ  sāvako  jānissatīti  .  atha  kho
mārassa    pāpimato   etadahosi   jānameva   kho   maṃ   ayaṃ   samaṇo
passaṃ    evamāha    nikkhama   pāpima   nikkhama   pāpima   mā   tathāgataṃ
vihesesi   mā   tathāgatasāvakaṃ   mā   te   ahosi   dīgharattaṃ  ahitāya
dukkhāyāti  .  atha  kho  māro  pāpimā  āyasmato  mahāmoggallānassa
mukhato uggantvā paccaggaḷe aṭṭhāsi.
     [559]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    paccaggaḷe   ṭhitaṃ   disvāna   māraṃ   pāpimantaṃ   etadavoca
etthāpi   kho   tāhaṃ   pāpima   passāmi   mā  tvaṃ  maññittho  na  maṃ
passatīti    eso   tvaṃ   pāpima   paccaggaḷe   ṭhito   .   bhūtapubbāhaṃ
pāpima   dūsī   nāma   māro   ahosiṃ   tassa   me  kāḷī  nāma  bhaginī
tassā   bhaginiyā   tvaṃ  putto  so  me  tvaṃ  bhāgineyyo  ahosīti .
Tena  kho  pana  [2]-  samayena  kakusandho  bhagavā  arahaṃ  sammāsambuddho
loke   uppanno   hoti   .   kakusandhassa   kho  pana  pāpima  bhagavato
@Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.
Arahato   sammāsambuddhassa   vidhurasañjīvaṃ  nāma  mahāsāvakayugaṃ  1-  ahosi
aggaṃ  bhaddayugaṃ  .  yāvatā  kho  pana  pāpima  kakusandhassa bhagavato arahato
sammāsambuddhassa   sāvakā   nāssudha   2-   koci   āyasmatā  vidhurena
samasamo   hoti  yadidaṃ  dhammadesanāya  .  iminā  kho  etaṃ  3-  pāpima
pariyāyena   āyasmato   vidhurassa   vidhuro   vidhurotveva   4-  samaññā
udapādi   .  āyasmā  pana  pāpima  sañjīvo  araññagatopi  rukkhamūlagatopi
suññāgāragatopi    appakasireneva   saññāvedayitanirodhaṃ   samāpajjati  .
Bhūtapubbaṃ     pāpima     āyasmā    sañjīvo    aññatarasmiṃ    rukkhamūle
saññāvedayitanirodhaṃ samāpanno nisinno hoti.
     {559.1}   Addasāsuṃ  kho  pāpima  gopālakā  pasupālakā  kasakā
pathāvino   āyasmantaṃ   sañjīvaṃ  aññatarasmiṃ  rukkhamūle  saññāvedayitanirodhaṃ
samāpannaṃ  nisinnaṃ  disvāna  tesaṃ  etadahosi  acchariyaṃ  vata bho abbhūtaṃ vata
bho  ayaṃ  samaṇo  nisinnako  5- kālakato handa naṃ ḍahāmāti. Atha kho te
pāpima   gopālakā   pasupālakā   kasakā   pathāvino   tiṇañca   kaṭṭhañca
gomayañca    saṅkaḍḍhitvā    āyasmato   sañjīvassa   kāye   upacinitvā
aggiṃ   datvā  pakkamiṃsu  .  atha  kho  pāpima  āyasmā  sañjīvo  tassā
rattiyā  accayena  tāya  samāpattiyā  vuṭṭhahitvā  cīvarāni  papphoṭetvā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     gāmaṃ     piṇḍāya
pāvisi    .   addasāsuṃ   kho   te   pāpima   gopālakā   pasupālakā
kasakā    pathāvino    āyasmantaṃ   sañjīvaṃ   piṇḍāya   carantaṃ   disvāna
@Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa
@vidhuro teva. 5 Ma. Yu. nisinnakova.
Nesaṃ   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ  vata  bho  ayaṃ  samaṇo
nisinnako  1-  kālakato  svāyaṃ  paṭisaññī  2-  ṭhitoti. Iminā kho evaṃ
pāpima    pariyāyena    āyasmato   sañjīvassa   sañjīvo   sañjīvotveva
samaññā udapādi.
     [560]  Atha  kho  pāpima  dūsissa  mārassa  etadahosi  imesaṃ kho
ahaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ   neva  jānāmi  āgatiṃ  vā
gatiṃ   vā   yannūnāhaṃ   brāhmaṇagahapatike   anvāviseyyaṃ   etha  tumhe
bhikkhū   sīlavante   kalyāṇadhamme  akkosatha  paribhāsatha  rosetha  vihesetha
appevanāma   tumhehi   akkosiyamānānaṃ   paribhāsiyamānānaṃ  rosiyamānānaṃ
vihesiyamānānaṃ   siyā   cittassa   aññathattaṃ   yathā   naṃ   dūsī   māro
labhetha  otāranti  .  atha  kho [4]- pāpima dūsī māro brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   akkosatha
paribhāsatha   rosetha   vihesetha   appevanāma   tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ yathā naṃ dūsī māro labhetha otāranti.
     {560.1}  Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā
mārena  bhikkhū  sīlavante  kalyāṇadhamme  akkosanti  paribhāsanti rosenti
vihesenti  ime  pana  muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā
jhāyinosmā    jhāyinosmāti    pattakkhandhā    adhomukhā   madhurakajātā
jhāyanti   pajjhāyanti   nijjhāyanti   apajjhāyanti   .  seyyathāpi  nāma
@Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva.
@4 Ma. te. 5 Ma. kiṇhā.
Ulūko   rukkhasākhāyaṃ   mūsikaṃ   maggayamāno   jhāyati  pajjhāyati  nijjhāyati
apajjhāyati     evamevime     muṇḍakā    samaṇakā    ibbhā    kaṇhā
bandhupādāpaccā    jhāyinosmā   jhāyinosmāti   pattakkhandhā   adhomukhā
madhurakajātā    jhāyanti    pajjhāyanti    nijjhāyanti    apajjhāyanti  .
Seyyathāpi   nāma   koṭṭho   1-  nadītīre  macche  maggayamāno  jhāyati
pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā   samaṇakā
ibbhā     kaṇhā     bandhupādāpaccā     jhāyinosmā    jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyanti.
     {560.2}   Seyyathāpi   nāma   viḷāro  sandhisamalasaṅkaṭīre  mūsikaṃ
maggayamāno    jhāyati   pajjhāyati   nijjhāyati   apajjhāyati   evamevime
muṇḍakā    samaṇakā    ibbhā    kaṇhā   bandhupādāpaccā   jhāyinosmā
jhāyinosmāti     pattakkhandhā     adhomukhā     madhurakajātā    jhāyanti
pajjhāyanti nijjhāyanti apajjhāyanti.
     {560.3}  Seyyathāpi  nāma  gadrabho  vahacchinno sandhisamalasaṅkaṭīre
jhāyati    pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā
samaṇakā   ibbhā   kaṇhā   bandhupādāpaccā   jhāyinosmā  jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyantīti  .  ye  kho  pana pāpima tena samayena manussā kālaṃ karonti
yebhuyyena   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [561]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. koṭṭhu.
Bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
akkosatha   paribhāsatha   vihesetha   appevanāma  tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ    yathā    naṃ    dūsī    māro   labhetha   otāranti   etha
tumhe   bhikkhave   mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā    dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharatha.
     {561.1}  Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharatha  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharathāti.
     {561.2}  Atha  kho  te  pāpima  bhikkhū kakusandhena bhagavatā arahatā
sammāsambuddhena   evaṃ  ovadiyamānā  evaṃ  anusāsiyamānā  araññagatāpi
rukkhamūlagatāpi   suññāgāragatāpi   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā  vihariṃsu  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
Vihariṃsu  .  karuṇāsahagatena  cetasā  ...  muditāsahagatena  cetasā  ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  vihariṃsu  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihariṃsu.
     [562]   Atha   kho  pāpima  dūsissa  mārassa  etadahosi  evampi
kho    ahaṃ    karonto   imesaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ
neva   jānāmi   āgatiṃ   vā   gatiṃ   vā  yannūnāhaṃ  brāhmaṇagahapatike
anvāviseyyaṃ   etha   tumhe   bhikkhū  sīlavante  kalyāṇadhamme  sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ   māniyamānānaṃ   pūjiyamānānaṃ   siyā   cittassa  aññathattaṃ
yathā naṃ dūsī māro labhetha otāranti.
     {562.1}   Atha  kho  te  pāpima  dūsī  māro  brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ     māniyamānānaṃ     pūjiyamānānaṃ     siyā     cittassa
aññathattaṃ   yathā  naṃ  dūsī  māro  labhetha  otāranti  .  atha  kho  te
pāpima    brāhmaṇagahapatikā    anvāvisiṭṭhā    dūsinā   mārena   bhikkhū
sīlavante     kalyāṇadhamme     sakkaronti     garukaronti     mānenti
pūjenti  .  ye  kho  pana  pāpima  tena  samayena  manussā kālaṃ karonti
yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     [563]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
bhikkhū    āmantesi    anvāvisiṭṭhā   kho   bhikkhave   brāhmaṇagahapatikā
dūsinā    mārena    etha    tumhe   bhikkhū   sīlavante   kalyāṇadhamme
sakkarotha     garukarotha    mānetha    pūjetha    appevanāma    tumhehi
sakkariyamānānaṃ      garukariyamānānaṃ      māniyamānānaṃ      pūjiyamānānaṃ
siyā   cittassa  aññathattaṃ  yathā  naṃ  dūsī  māro  labhetha  otāranti .
Etha  tumhe  bhikkhave  asubhānupassī  kāye viharatha āhāre paṭikkūlasaññino
sabbaloke   anabhiratasaññino   1-   sabbasaṅkhāresu  aniccānupassinoti .
Atha  kho  te  pāpima  bhikkhū  kakusandhena  bhagavatā arahatā sammāsambuddhena
evaṃ   ovadiyamānā   evaṃ   anusāsiyamānā  araññagatāpi  rukkhamūlagatāpi
suññāgāragatāpi   asubhānupassī   kāye  vihariṃsu  āhāre  paṭikkūlasaññino
sabbaloke         anabhiratasaññino         2-        sabbasaṅkhāresu
aniccānupassino.
     [564]  Atha  kho  pāpima  kakusandho  bhagavā  arahaṃ  sammāsambuddho
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    āyasmatā    vidhurena
pacchāsamaṇena   gāmaṃ   piṇḍāya   pāvisi   .   atha   kho   pāpima  dūsī
māro   aññataraṃ   kumārakaṃ   anvāvisitvā  sakkharaṃ  gahetvā  āyasmato
vidhurassa   sīse   pahāramadāsi   sīsaṃ   vobhindi   .   atha   kho  pāpima
āyasmā   vidhuro   bhinnena   sīsena   lohitena  gaḷantena  kakusandhaṃyeva
bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ   piṭṭhito   piṭṭhīto  anubandhi  .  atha
@Footnote: 1-2 Ma. anabhiratisaññino.
Kho   pāpima   kakusandho   bhagavā   arahaṃ   sammāsambuddho  nāgāpalokitaṃ
apalokesi   na   vāyaṃ   dūsī   māro  mattamaññāsīti  .  sahāpalokanāya
ca   pana   pāpima   dūsī   māro   tamhā  ca  ṭhānā  cavi  mahānirayañca
upapajji.
     [565]   Tassa  kho  pana  pāpima  mahānirayassa  tayo  nāmadheyyā
honti   chaphassāyataniko   itipi   saṅkusamāhato   itipi   paccattavedanīyo
itipi   .   atha   kho  maṃ  pāpima  nirayapālā  upasaṅkamitvā  etadavocuṃ
yadā  kho  te  mārisa  saṅkunā  saṅku  hadaye  samāgaccheyya  atha naṃ tvaṃ
jāneyyāsi   vassasahassaṃ  me  niraye  paccamānassāti  .  so  kho  ahaṃ
pāpima    bahūni    vassāni    bahūni   vassasatāni   bahūni   vassasahassāni
tasmiṃ   mahāniraye   apacciṃ   dasasahassāni  tasseva  mahānirayassa  ussade
apacciṃ  vuṭṭhānavedanaṃ  1-  vediyamāno  .  tassa  mayhaṃ  pāpima evarūpo
kāyo hoti seyyathāpi manussassa evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
           Tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           majjhe sarassa tiṭṭhanti         vimānā kappaṭṭhāyino
           veḷuriyavaṇṇā rucirā             accimanto pabhassarā
           accharā tattha naccanti          puthū nānattavaṇṇiyo
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo ve buddhena cudito 1-      bhikkhusaṅghassa pekkhato
           migāramātu pāsādaṃ               pādaṅguṭṭhena kampayi
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsādaṃ             pādaṅguṭṭhena kampayi
           iddhibalena patthaddho           saṃvejesi ca devatā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsāde            sakkaṃ so paripucchati
           api āvuso 2- jānāsi       taṇhakkhayavimuttiyo
           tassa sakko viyākāsi          pañhaṃ puṭṭho yathākathaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo brahmānaṃ 3- paripucchati  sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
           Ajjāpi te āvuso diṭṭhi     yā te diṭṭhi pure ahu
           passasi vītivattantaṃ              brahmaloke pabhassaraṃ
           tassa brahmā viyākāsi        anupubbaṃ yathākathaṃ
           na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
           sohaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassato
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo mahāneruno 1- kūṭaṃ         vimokkhena aphassayi
           vanaṃ pubbavidehānaṃ               ye ca bhūmisayā narā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           na ve aggi cetayati                 ahaṃ bālaṃ ḍahāmiti
           bālo ca jalitaṃ aggiṃ              āsajjana 2- sa ḍayhati
           evameva tuvaṃ māra                   āsajjana tathāgataṃ
           sayaṃ ḍahissasi attānaṃ          bālo aggiṃva samphusaṃ
           apuññaṃ pasavi māro              āsajjana tathāgataṃ
           kinnu maññasi pāpima            na me pāpaṃ vipaccati
           karoto cīyati pāpaṃ                cirarattāya kandati 3-
           māra nibbinda buddhamhā    āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
           Iti māraṃ atajjesi 1-           bhikkhu bhesakaḷāvane
           tato so dummano yakkho      tatthevantaradhāyathāti.
                   Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
                     Cūḷayamakavaggo pañcamo.
                           Tassudānaṃ
           sāleyyaverañjavedalla 2-  cūḷamahādhammasamādānaṃ
           vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
                       mūlapaṇṇāsakaṃ niṭṭhitaṃ.
                          --------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@                     cūḷamahādhammasamādānañca
@                     vīmaṃsakā kosambi ca
@                     brahmano dūsī ca māro dasamo ca vaggo
@                        sāleyyavaggo niṭṭhito pañcamo
@                     idaṃ vaggānamuddānaṃ
@          mūlapariyāyo ceva         sīhanādo ca uttamo
@          kakaco ceva gosiṅgo      sāleyyo ca ime pañca
@                     mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 590-611. https://84000.org/tipitaka/read/roman_item.php?book=12&item=552&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=552&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=552&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=552&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=552              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]