ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [556]    Atha    kho    bhikkhave    māro   pāpimā   aññataraṃ
brahmapārisajjaṃ   anvāvisitvā   maṃ   etadavoca  sace  kho  tvaṃ  mārisa
evaṃ   pajānāsi   sace  tvaṃ  evamanubuddho  mā  sāvake  upanesi  mā
pabbajite    mā   sāvakānaṃ   dhammaṃ   desesi   mā   pabbajitānaṃ   mā
sāvakesu  gedhimakāsi  mā  pabbajitesu  .  ahesuṃ  kho  bhikkhu tayā pubbe
samaṇabrāhmaṇā    lokasmiṃ    arahanto    sammāsambuddhā   paṭijānamānā
te   sāvake   upanesuṃ  pabbajite  sāvakānaṃ  dhammaṃ  desesuṃ  pabbajitānaṃ
sāvakesu    gedhimakaṃsu    pabbajitesu    sāvake   upanetvā   pabbajite
sāvakānaṃ    dhammaṃ    desetvā   pabbajitānaṃ   sāvakesu   gedhikatacittā
pabbajitesu kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā.
     {556.1}  Ahesuṃ  kho  2-  pana  bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ   arahanto   sammāsambuddhā   paṭijānamānā   te   na  sāvake
upanesuṃ   na  pabbajite  na  sāvakānaṃ  dhammaṃ  desesuṃ  na  pabbajitānaṃ  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.

--------------------------------------------------------------------------------------------- page598.

Sāvakesu gedhimakaṃsu na pabbajite te na sāvake upanetvā na pabbajite na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ na sāvakesu gedhikatacittā na pabbajitesu kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā . tantāhaṃ bhikkhu evaṃ vadāmi iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu anakkhātaṃ kusalaṃ hi mārisa mā paraṃ ovadāhīti . evaṃ vutte ahaṃ bhikkhave māraṃ pāpimaṃ 1- etadavocaṃ jānāmi kho tāhaṃ pāpima mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi ahitānukampī maṃ tvaṃ pāpima evaṃ vedesi . tuyhaṃ hi pāpima evaṃ hoti yesaṃ samaṇo gotamo dhammaṃ desessati te me visayaṃ upātivattissantīti. {556.2} Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā sammāsambuddhamhāti paṭijāniṃsu ahaṃ kho pana pāpima sammāsambuddhova samāno sammāsambuddhomhīti paṭijānāmi . Desentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova adesentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova upanentopi hi pāpima tathāgato sāvake tādisova anupanentopi hi pāpima tathāgato sāvake tādisova taṃ kissa hetu tathāgatassa pāpima ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [2]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā @Footnote: 1 Ma. Yu. pāpimantaṃ. 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page599.

Āyatiṃ anuppādadhammā seyyathāpi pāpima tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho pāpima tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā [1]- pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti. Iti hidaṃ mārassa ca anālapanatāya brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa brahmanimantanikantveva adhivacananti. Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page600.

Māratajjanīyasuttaṃ [557] Evamme sutaṃ ekaṃ 1- samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye . tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkami . tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho . atha kho āyasmato mahāmoggallānassa etadahosi kinnu kho me kucchi garugarutaro 2- viya māsācitaṃ maññeti . atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññattāsane nisīdi . nisajja kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ 3- paccattaṃ yoniso manasākāsi. [558] Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ koṭṭhamanupaviṭṭhaṃ disvāna māraṃ pāpimantaṃ etadavoca nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti . Atha kho mārassa pāpimato etadahosi ajānameva [4]- maṃ ayaṃ samaṇo apassaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti yopissa so satthā sopi maṃ neva khippaṃ jāneyya kuto ca pana maṃ sāvako jānissatīti . atha kho āyasmā @Footnote: 1 Ma. Yu. ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati ... migadāye. @2 Ma. garugaro viya. 3 Ma. Yu. dve pāṭhā natthi. 4. Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page601.

Mahāmoggallāno māraṃ pāpimantaṃ etadavoca evampi kho tāhaṃ pāpima jānāmi mā tvaṃ maññittho na maṃ jānātīti māro tvamasi pāpima tuyhaṃ hi pāpima evaṃ hoti ajānameva [1]- maṃ ayaṃ samaṇo apassaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti yopissa so satthā sopi maṃ neva khippaṃ jāneyya kuto ca pana maṃ ayaṃ sāvako jānissatīti . atha kho mārassa pāpimato etadahosi jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha nikkhama pāpima nikkhama pāpima mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti . atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. [559] Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ disvāna māraṃ pāpimantaṃ etadavoca etthāpi kho tāhaṃ pāpima passāmi mā tvaṃ maññittho na maṃ passatīti eso tvaṃ pāpima paccaggaḷe ṭhito . bhūtapubbāhaṃ pāpima dūsī nāma māro ahosiṃ tassa me kāḷī nāma bhaginī tassā bhaginiyā tvaṃ putto so me tvaṃ bhāgineyyo ahosīti . Tena kho pana [2]- samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti . kakusandhassa kho pana pāpima bhagavato @Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.

--------------------------------------------------------------------------------------------- page602.

Arahato sammāsambuddhassa vidhurasañjīvaṃ nāma mahāsāvakayugaṃ 1- ahosi aggaṃ bhaddayugaṃ . yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssudha 2- koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya . iminā kho etaṃ 3- pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 4- samaññā udapādi . āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati . Bhūtapubbaṃ pāpima āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. {559.1} Addasāsuṃ kho pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ disvāna tesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 5- kālakato handa naṃ ḍahāmāti. Atha kho te pāpima gopālakā pasupālakā kasakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu . atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi . addasāsuṃ kho te pāpima gopālakā pasupālakā kasakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ disvāna @Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa @vidhuro teva. 5 Ma. Yu. nisinnakova.

--------------------------------------------------------------------------------------------- page603.

Nesaṃ etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ samaṇo nisinnako 1- kālakato svāyaṃ paṭisaññī 2- ṭhitoti. Iminā kho evaṃ pāpima pariyāyena āyasmato sañjīvassa sañjīvo sañjīvotveva samaññā udapādi. [560] Atha kho pāpima dūsissa mārassa etadahosi imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti . atha kho [4]- pāpima dūsī māro brāhmaṇagahapatike anvāvisi etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti. {560.1} Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti ime pana muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . seyyathāpi nāma @Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva. @4 Ma. te. 5 Ma. kiṇhā.

--------------------------------------------------------------------------------------------- page604.

Ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti . Seyyathāpi nāma koṭṭho 1- nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.2} Seyyathāpi nāma viḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. {560.3} Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati evamevime muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā jhāyinosmā jhāyinosmāti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantīti . ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [561] Atha kho pāpima kakusandho bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. koṭṭhu.

--------------------------------------------------------------------------------------------- page605.

Bhikkhū āmantesi anvāvisiṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha vihesetha appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. {561.1} Karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. {561.2} Atha kho te pāpima bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā

--------------------------------------------------------------------------------------------- page606.

Vihariṃsu . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu.


             The Pali Tipitaka in Roman Character Volume 12 page 597-606. https://84000.org/tipitaka/read/roman_item.php?book=12&item=556&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=556&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=556&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=556&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=556              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]