ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [560]  Atha  kho  pāpima  dūsissa  mārassa  etadahosi  imesaṃ kho
ahaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ   neva  jānāmi  āgatiṃ  vā
gatiṃ   vā   yannūnāhaṃ   brāhmaṇagahapatike   anvāviseyyaṃ   etha  tumhe
bhikkhū   sīlavante   kalyāṇadhamme  akkosatha  paribhāsatha  rosetha  vihesetha
appevanāma   tumhehi   akkosiyamānānaṃ   paribhāsiyamānānaṃ  rosiyamānānaṃ
vihesiyamānānaṃ   siyā   cittassa   aññathattaṃ   yathā   naṃ   dūsī   māro
labhetha  otāranti  .  atha  kho [4]- pāpima dūsī māro brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   akkosatha
paribhāsatha   rosetha   vihesetha   appevanāma   tumhehi  akkosiyamānānaṃ
paribhāsiyamānānaṃ     rosiyamānānaṃ    vihesiyamānānaṃ    siyā    cittassa
aññathattaṃ yathā naṃ dūsī māro labhetha otāranti.
     {560.1}  Atha kho te pāpima brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā
mārena  bhikkhū  sīlavante  kalyāṇadhamme  akkosanti  paribhāsanti rosenti
vihesenti  ime  pana  muṇḍakā samaṇakā ibbhā kaṇhā 5- bandhupādāpaccā
jhāyinosmā    jhāyinosmāti    pattakkhandhā    adhomukhā   madhurakajātā
jhāyanti   pajjhāyanti   nijjhāyanti   apajjhāyanti   .  seyyathāpi  nāma
@Footnote: 1 Ma. Yu. nisinnakova. 2 Ma. Yu. paṭisañjīvito 3 Ma. sañjivassa sañjivoteva.
@4 Ma. te. 5 Ma. kiṇhā.
Ulūko   rukkhasākhāyaṃ   mūsikaṃ   maggayamāno   jhāyati  pajjhāyati  nijjhāyati
apajjhāyati     evamevime     muṇḍakā    samaṇakā    ibbhā    kaṇhā
bandhupādāpaccā    jhāyinosmā   jhāyinosmāti   pattakkhandhā   adhomukhā
madhurakajātā    jhāyanti    pajjhāyanti    nijjhāyanti    apajjhāyanti  .
Seyyathāpi   nāma   koṭṭho   1-  nadītīre  macche  maggayamāno  jhāyati
pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā   samaṇakā
ibbhā     kaṇhā     bandhupādāpaccā     jhāyinosmā    jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyanti.
     {560.2}   Seyyathāpi   nāma   viḷāro  sandhisamalasaṅkaṭīre  mūsikaṃ
maggayamāno    jhāyati   pajjhāyati   nijjhāyati   apajjhāyati   evamevime
muṇḍakā    samaṇakā    ibbhā    kaṇhā   bandhupādāpaccā   jhāyinosmā
jhāyinosmāti     pattakkhandhā     adhomukhā     madhurakajātā    jhāyanti
pajjhāyanti nijjhāyanti apajjhāyanti.
     {560.3}  Seyyathāpi  nāma  gadrabho  vahacchinno sandhisamalasaṅkaṭīre
jhāyati    pajjhāyati    nijjhāyati    apajjhāyati    evamevime   muṇḍakā
samaṇakā   ibbhā   kaṇhā   bandhupādāpaccā   jhāyinosmā  jhāyinosmāti
pattakkhandhā   adhomukhā   madhurakajātā   jhāyanti   pajjhāyanti  nijjhāyanti
apajjhāyantīti  .  ye  kho  pana pāpima tena samayena manussā kālaṃ karonti
yebhuyyena   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.



             The Pali Tipitaka in Roman Character Volume 12 page 603-604. https://84000.org/tipitaka/read/roman_item.php?book=12&item=560&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=560&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=560&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=560&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=560              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]