ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.
Pahitattassa   viharato   avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca
āsavā   parikkhayaṃ   gacchanti   ananuppattañca   1-   anuttaraṃ  yogakkhemaṃ
anupāpuṇāti.
     {20.1}   Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ  vūpasamā
.pe.    dutiyaṃ   jhānaṃ   upasampajja   viharati   so   iti   paṭisañcikkhati
idampi   kho   dutiyaṃ   jhānaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ  .pe.  anuttaraṃ
yogakkhemaṃ anupāpuṇāti.
     {20.2}  Puna  caparaṃ  gahapati  bhikkhu  pītiyā  ca virāgā .pe. Tatiyaṃ
jhānaṃ   upasampajja   viharati   so   iti  paṭisañcikkhati  idampi  kho  tatiyaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {20.3}  Puna  caparaṃ  gahapati  bhikkhu  sukhassa ca pahānā .pe. Catutthaṃ
jhānaṃ   upasampajja   viharati   so  iti  paṭisañcikkhati  idampi  kho  catutthaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.



             The Pali Tipitaka in Roman Character Volume 13 page 19-20. https://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=20&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=20&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=20              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]