ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.

--------------------------------------------------------------------------------------------- page20.

Pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.1} Puna caparaṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.2} Puna caparaṃ gahapati bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.3} Puna caparaṃ gahapati bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.


             The Pali Tipitaka in Roman Character Volume 13 page 19-20. https://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=20&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=20&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=20&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=20              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]