ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Paribbājakavaggo
                        ------
                    cūḷavacchagottasuttaṃ 1-
     [240]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane    kūṭāgārasālāyaṃ   .  tena  kho  pana  samayena  vacchagotto
paribbājako    ekapuṇḍarīke    paribbājakārāme    paṭivasati   .   atha
kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā  pattacīvaramādāya  vesāliṃ  2-
piṇḍāya   pāvisi   .   atha   kho   bhagavato  etadahosi  atippago  kho
tāva    vesāliyaṃ    piṇḍāya   carituṃ   yannūnāhaṃ   yena   ekapuṇḍarīko
paribbājakārāmo  yena  vacchagotto  paribbājako  tenupasaṅkameyyanti .
Atha  kho  bhagavā  yena  ekapuṇḍarīko  paribbājakārāmo yena vacchagotto
paribbājako   tenupasaṅkami   .   addasā  kho  vacchagotto  paribbājako
bhagavantaṃ    [3]-   dūrato   āgacchantaṃ   disvā   bhagavantaṃ   etadavoca
etu   kho   bhante  bhagavā  svāgataṃ  bhante  bhagavato  4-  cirassaṃ  kho
bhante    bhagavā    imaṃ    pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu
bhante   bhagavā   idamāsanaṃ   paññattanti   .   nisīdi   bhagavā  paññatte
āsane   .   vacchagottopi   kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ
gahetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ .   2 Po. vesāliyaṃ.
@3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.
     [241]    Ekamantaṃ   nisinno   kho   vacchagotto   paribbājako
bhagavantaṃ    etadavoca    sutametaṃ   bhante   samaṇo   gotamo   sabbaññū
sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato   ca   me
tiṭṭhato   ca   suttassa   ca   jāgarassa   ca   satataṃ   samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti    ye    te    bhante    evamāhaṃsu   samaṇo   gotamo
sabbaññū    sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato
ca  me  tiṭṭhato  ca  suttassa  ca  jāgarassa  ca  satataṃ  samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti   kacci   te   bhante    bhagavato   vuttavādino   na   ca
bhagavantaṃ    abhūtena    abbhācikkhanti   dhammassa   cānudhammaṃ   byākaronti
na   ca   koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchatīti .
Ye   te   vaccha   evamāhaṃsu   samaṇo   gotamo  sabbaññū  sabbadassāvī
aparisesaṃ   ñāṇadassanaṃ  paṭijānāti  carato  ca  me  tiṭṭhato  ca  suttassa
ca   jāgarassa   ca  satataṃ  samitaṃ  ñāṇadassanaṃ  paccupaṭṭhitanti  na  me  te
vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti.
     [242]   Kathaṃ  byākaramānā  pana  mayaṃ  bhante  vuttavādino  ceva
bhagavato   assāma   na  ca  bhagavantaṃ  abhūtena  abbhācikkheyyāma  dhammassa
cānudhammaṃ   byākareyyāma   na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ    ṭhānaṃ    āgaccheyyāti   .   tevijjo   samaṇo   gotamoti
kho   vaccha    byākaramāno   vuttavādī   ceva   me   assa   na   ca
@Footnote: 1 Ma. maṃ.
Maṃ   abhūtena   abbhācikkheyya   dhammassa  cānudhammaṃ  byākareyya   na  ca
koci   sahadhammiko   vādānuvādo  gārayhaṃ  ṭhānaṃ  āgaccheyya  .   ahaṃ
hi   vaccha   yāvadeva   ākaṅkhāmi   anekavihitaṃ  pubbenivāsaṃ  anussarāmi
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ahaṃ    hi  vaccha  yāvadeva
ākaṅkhāmi   dibbena   cakkhunā   visuddhena   atikkantamānusakena   satte
passāmi   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe  dubbaṇṇe
sugate  duggate  .pe.  yathākammūpage  satte  pajānāmi  .  ahaṃ hi vaccha
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
     {242.1}   Tevijjo  samaṇo  gotamoti  kho  vaccha  byākaramāno
vuttavādī  ceva  me  assa  na  ca  maṃ  abhūtena  abbhācikkheyya  dhammassa
cānudhammaṃ    byākareyya    na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [243]  Evaṃ  vutte  vacchagotto  paribbājako bhagavantaṃ etadavoca
atthi   nu   kho  bho  gotama  koci  gihī  gihisaññojanaṃ  appahāya  [1]-
kāyassa   bhedā   dukkhassantakaroti   .   natthi   kho  vaccha  koci  gihī
gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-.
     {243.1}  Atthi  pana  bho  gotama  koci gihī gihisaññojanaṃ appahāya
kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni
@Footnote: 1 Po. diṭṭheva dhamme .   2 katthaci dukkhassantaṃ karoti .   3 Po. parammaraṇā.
@4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha
@koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.
Na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho bhiyyova
ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti.
     {243.2}   Atthi  nu  kho  bho  gotama  koci  ājīvako  kāyassa
bhedā   dukkhassantakaroti  .  natthi  kho  vaccha  koci  ājīvako  kāyassa
bhedā   dukkhassantakaroti   .   atthi  pana  bho  gotama  koci  ājīvako
kāyassa  bhedā  saggūpagoti  .  ito  kho  so  1- vaccha ekanavuto 2-
kappo   yamahaṃ   anussarāmi   nābhijānāmi   3-  kañci  ājīvakaṃ  saggūpagaṃ
aññatra  ekena  so  cāpi  4-  kammavādī  kiriyavādīti  .  evaṃ sante
bho   gotama   suññaṃ   aduṃ  titthāyatanaṃ  antamaso  saggūpagenāti  5- .
Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti.
     Idamavoca   bhagavā   attamano   vacchagotto  paribbājako  bhagavato
bhāsitaṃ abhinandīti.
                Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
@Footnote: 1 Ma. soti pāṭho natki .    2 Po. ekūnanavutikappe .  Ma. ekanavute kappe.
@3 Ma. abhijānāmi na kiñci .  4 Ma. so pāsiṃ. Yu. so pāsi .   5 Ma. saggūpagenapīti.
@Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.
                     Aggivacchagottasuttaṃ
     [244]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme   .   atha   kho   vacchagotto
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi.
     [245]    Ekamantaṃ   nisinno   kho   vacchagotto   paribbājako
bhagavantaṃ   etadavoca   kinnu  kho  bho  gotama  sassato  loko  idameva
saccaṃ moghamaññanti evaṃdiṭṭhī 1- bhavaṃ gotamoti.
     {245.1}  Na  kho  ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ
moghamaññanti  .  kiṃ  2-  pana  bho  gotama  asassato loko idameva saccaṃ
moghamaññanti  evaṃdiṭṭhī  bhavaṃ  gotamoti  .  na  kho  ahaṃ  vaccha  evaṃdiṭṭhī
asassato  loko  idameva  saccaṃ  moghamaññanti  .  kinnu  kho  bho gotama
antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.2}   Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   antavā  loko
idameva   saccaṃ   moghamaññanti   .  kiṃ  3-  pana  bho  gotama  anantavā
loko   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti .
Na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   anantavā   loko   idameva  saccaṃ
moghamaññanti    .   kinnu   kho   bho   gotama   taṃ   jīvaṃ   taṃ   sarīraṃ
@Footnote: 1 Yu. sabbattha evaṃdiṭṭhi iti dissati .   2-3 Po. kinnukho. Ma. kiṃ nu kho.
Idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti  .  na  kho
ahaṃ  vaccha  evaṃdiṭṭhī  taṃ  jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti .
Kiṃ   1-   pana   bho   gotama   aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   .   na   kho   ahaṃ   vaccha
evaṃdiṭṭhī   aññaṃ   jīvaṃ   aññaṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti .
Kinnu   kho   bho   gotama   hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.3}  Na  kho  ahaṃ  vaccha  evaṃdiṭṭhī hoti tathāgato parammaraṇā
idameva   saccaṃ   moghamaññanti   .  kiṃ  1-  pana  bho  gotama  na  hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ
gotamoti   .   na   kho   ahaṃ   vaccha   evaṃdiṭṭhī  na  hoti  tathāgato
parammaraṇā    idameva    saccaṃ    moghamaññanti   .   kinnu   kho   bho
gotama   hoti   ca   na   ca   hoti   tathāgato   parammaraṇā   idameva
saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
     {245.4}  Na  kho  ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato
parammaraṇā   idameva  saccaṃ  moghamaññanti  .  kiṃ  pana  bho  gotama  neva
hoti   na   na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti
evaṃdiṭṭhī  bhavaṃ  gotamoti  .  na  kho  ahaṃ vaccha evaṃdiṭṭhī neva hoti na na
hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti.
@Footnote: 1 Po. kinnu kho. ito paraṃ sabbattha īdisameva.
     [246]   Kinnu  kho  bho  gotama  sassato  loko  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho   samāno   na
kho   ahaṃ  vaccha  evaṃdiṭṭhī  sassato  loko  idameva  saccaṃ  moghamaññanti
vadesi   .   kiṃ   pana   bho   gotama  asassato  loko  idameva  saccaṃ
moghamaññanti    evaṃdiṭṭhī    bhavaṃ    gotamoti    iti   puṭṭho   samāno
na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   asassato   loko   idameva  saccaṃ
moghamaññanti   vadesi   .   kinnu   kho   bho   gotama  antavā  loko
idameva    saccaṃ    moghamaññanti    evaṃdiṭṭhī    bhavaṃ    gotamoti   iti
puṭṭho   samāno   na   kho   ahaṃ   vaccha   evaṃdiṭṭhī   antavā  loko
idameva saccaṃ moghamaññanti vadesi.
     {246.1}  Kiṃ  pana  bho  gotama  anantavā  loko  idameva  saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti  iti  puṭṭho  samāno  na  kho
ahaṃ   vaccha   evaṃdiṭṭhī   anantavā   loko  idameva  saccaṃ  moghamaññanti
vadesi  .  kinnu  kho  bho gotama taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti
evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho  samāno  na  kho  ahaṃ  vaccha
evaṃdiṭṭhī   taṃ   jīvaṃ   taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  vadesi .
Kiṃ   pana   bho   gotama   aññaṃ   jīvaṃ   aññaṃ   sarīraṃ   idameva   saccaṃ
moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho   samāno   na
kho   ahaṃ   vaccha   evaṃdiṭṭhī   aññaṃ   jīvaṃ  aññaṃ  sarīraṃ  idameva  saccaṃ
moghamaññanti vadesi.
     {246.2}    Kinnu    kho    bho    gotama    hoti   tathāgato
Parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti
iti   puṭṭho   samāno   na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  hoti  tathāgato
parammaraṇā  idameva  saccaṃ  moghamaññanti  vadesi  .  kiṃ  pana  bho  gotama
na    hoti    tathāgato    parammaraṇā    idameva   saccaṃ   moghamaññanti
evaṃdiṭṭhī   bhavaṃ   gotamoti   iti   puṭṭho  samāno  na  kho  ahaṃ  vaccha
evaṃdiṭṭhī    na    hoti    tathāgato    parammaraṇā    idameva    saccaṃ
moghamaññanti vadesi.
     {246.3}  Kinnu  kho  bho  gotama  hoti  ca  na ca hoti tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti
iti  puṭṭho  samāno  na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  hoti  ca na ca hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   vadesi   .  kiṃ
pana  bho  gotama  neva  hoti  na  na  hoti  tathāgato parammaraṇā idameva
saccaṃ   moghamaññanti   evaṃdiṭṭhī   bhavaṃ   gotamoti   iti  puṭṭho  samāno
na  kho  ahaṃ  vaccha  evaṃdiṭṭhī  neva  hoti na na hoti tathāgato parammaraṇā
idameva   saccaṃ  moghamaññanti  vadesi  .  kiṃ  pana  bhavaṃ  gotamo  ādīnavaṃ
sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
     [247]   Sassato   lokoti   kho   vaccha  diṭṭhigatametaṃ  diṭṭhigahaṇaṃ
diṭṭhikantāro   1-   diṭṭhivisūkaṃ   diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ  sadukkhaṃ
savighātaṃ    saupāyāsaṃ   sapariḷāhaṃ   na   nibbidāya   na   virāgāya   na
nirodhāya   na   upasamāya   na  abhiññāya  na  sambodhāya  na  nibbānāya
@Footnote: 1 Yu. diṭṭhikantāraṃ.
Saṃvattati    .    asassato    lokoti   kho   vaccha   .pe.   antavā
lokoti   kho   vaccha   .pe.   anantavā   lokoti  kho  vaccha  .pe.
Taṃ   jīvaṃ   taṃ   sarīranti   kho  vaccha  .pe.  aññaṃ  jīvaṃ  aññaṃ  sarīranti
kho   vaccha   .pe.   hoti   tathāgato  parammaraṇāti  kho  vaccha  .pe.
Na   hoti   tathāgato   parammaraṇāti   kho   vaccha  .pe.  hoti  ca  na
ca   hoti   tathāgato   parammaraṇāti   kho   vaccha   .pe.  neva  hoti
na    na    hoti   tathāgato   parammaraṇāti   kho   vaccha   diṭṭhigatametaṃ
diṭṭhigahaṇaṃ    diṭṭhikantāro   diṭṭhivisūkaṃ   diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ
sadukkhaṃ   savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   na   nibbidāya  na  virāgāya
na    nirodhāya   na   upasamāya   na   abhiññāya   na   sambodhāya   na
nibbānāya   saṃvattati   .   imaṃ  kho  ahaṃ  vaccha  ādīnavaṃ  sampassamāno
evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
     {247.1}   Atthi   pana   bhoto  gotamassa  kiñci  diṭṭhigatanti .
Diṭṭhigatanti    kho   vaccha   apanītametaṃ   tathāgatassa   diṭṭhañhetaṃ   vaccha
tathāgatena  iti  rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa  atthaṅgamo  iti
vedanā  iti  vedanāya  samudayo  iti  vedanāya  atthaṅgamo  iti  saññā
iti   saññāya   samudayo   iti  saññāya  atthaṅgamo  iti  saṅkhārā  iti
saṅkhārānaṃ   samudayo   iti   saṅkhārānaṃ   atthaṅgamo  iti  viññāṇaṃ  iti
viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamoti  tasmā  tathāgato
sabbamaññitānaṃ    sabbamatthitānaṃ    sabbāhaṅkāramamaṅkāramānānusayānaṃ   1-
@Footnote: 1 Ma. ahaṅkāra....
Khayā   virāgā   nirodhā   cāgā   paṭinissaggā   anupādā   vimuttoti
vadāmīti.
     [248]  Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti 1-.
Uppajjatīti  kho  vaccha  na  upeti  .  tenahi  bho gotama na uppajjatīti.
Na  uppajjatīti  kho  vaccha  na  upeti  .  tenahi  bho  gotama  uppajjati
ca  na  ca  uppajjatīti  .  uppajjati  ca  na  ca  uppajjatīti  kho vaccha na
upeti   .  tenahi  bho  gotama  neva  uppajjati  na  na  uppajjatīti .
Neva uppajjati na na uppajjatīti kho vaccha na upeti.
     [249]   Evaṃ   vimuttacitto   pana   bho   gotama   bhikkhu   kuhiṃ
uppajjatīti   iti   puṭṭho   samāno  uppajjatīti  2-  vaccha  na  upetīti
vadesi   .   tenahi   bho  gotama  na  uppajjatīti  iti  puṭṭho  samāno
na   uppajjatīti  kho  vaccha  na  upetīti  vadesi  .  tenahi  bho  gotama
uppajjati   ca   na   ca   uppajjatīti   iti   puṭṭho  samāno  uppajjati
ca   na  ca  uppajjatīti  kho  vaccha  na  upetīti  vadesi  .  tenahi  bho
gotama   neva   uppajjati   na   na   uppajjatīti   iti  puṭṭho  samāno
neva   uppajjati  na  na  uppajjatīti  kho  vaccha  na  upetīti  vadesi .
Etthāhaṃ   bho   gotama   aññāṇamāpādiṃ   ettha   sammohamāpādiṃ  .
Yāpi   me   esā   bhoto   gotamassa   purimena  kathāsallāpena  ahu
@Footnote: 1 upapajjatītipi pāṭho. Ma. sabbattha upapajjatīti dissati.
@2 Ma. upapajjatīti kho vaccha.
Pasādamattā sāpi me etarahi antarahitāti.
     [250]   Alañhi  te  vaccha  aññāṇāya  alaṃ  sammohāya  gambhīro
hayaṃ  1-  vaccha  dhammo  duddaso  duranubodho  santo  paṇīto atakkāvacaro
nipuṇo     paṇḍitavedaniyo    so    tayā    dujjāno    aññadiṭṭhikena
aññakkhantikena aññarucikena aññatthayogena 2- aññatthācariyakena
     {250.1}   tenahi   vaccha   taṃyevettha  paṭipucchissāmi  yathā  te
khameyya   tathā   taṃ   3-   byākareyyāsi  taṃ  kiṃ  maññasi  vaccha  sace
te   purato   aggi   jaleyya   jāneyyāsi   tvaṃ   ayaṃ   me  purato
aggi   jalatīti   .   sace   me   bho   gotama  purato  aggi  jaleyya
jāneyyāhaṃ   ayaṃ   me   purato   aggi   jalatīti   .   sace  pana  taṃ
vaccha   evaṃ   puccheyya  yo  te  ayaṃ  purato  aggi  jalati  ayaṃ  aggi
kiṃ   paṭicca  jalatīti  evaṃ  puṭṭho  tvaṃ  vaccha  kinti  byākareyyāsīti .
Sace   maṃ   bho   gotama  evaṃ  puccheyya  yo  te  ayaṃ  purato  aggi
jalati   ayaṃ   aggi   kiṃ   paṭicca   jalatīti   evaṃ   puṭṭho   ahaṃ   bho
gotama   evaṃ   byākareyyaṃ   yo  me  purato  aggi  jalati  ayaṃ  aggi
tiṇakaṭṭhupādānaṃ   paṭicca  jalatīti  .  sace  4-  vaccha  purato  so  aggi
nibbāyeyya   jāneyyāsi   tvaṃ   ayaṃ  me  purato  aggi  nibbutoti .
Sace   me   bho   gotama  purato  so  aggi  nibbāyeyya  jāneyyāhaṃ
ayaṃ   me   purato   aggi   nibbutoti   .  sace  pana  taṃ  vaccha  evaṃ
puccheyya   yo   te   ayaṃ   purato   aggi  nibbuto  so  aggi  ito
@Footnote: 1 Po. cāyaṃ. Ma. tathāyeva .   2 Ma. aññatrayogena aññatra ācariyakena.
@3 Ma. naṃ .  4 Yu. sace te vaccha.
Katamaṃ   disaṃ   gato  puratthimaṃ  1-  vā  pacchimaṃ  vā  uttaraṃ  vā  dakkhiṇaṃ
vāti   evaṃ   puṭṭho  tvaṃ  vaccha  kinti  byākareyyāsīti  .  na  upeti
bho   gotama   yañhi   so   bho   gotama  aggi  tiṇakaṭṭhupādānaṃ  paṭicca
jalati   2-   tassa   ca   pariyādānā   aññassa   ca   anupahārā  3-
anāhāro nibbutotveva saṅkhyaṃ gacchatīti.
     [251]  Evameva  kho  vaccha  yena  rūpena tathāgataṃ paññāpayamāno
paññāpeyya   taṃ   rūpaṃ   tathāgatassa   pahīnaṃ   ucchinnamūlaṃ   tālāvatthukataṃ
anabhāvaṅgataṃ   4-   āyatiṃ   anuppādadhammaṃ   rūpasaṅkhāvimutto  kho  vaccha
tathāgato    gambhīro    appameyyo   duppariyogāḷho   .   seyyathāpi
mahāsamuddo   uppajjatīti   5-   na   upeti  na  uppajjatīti  na  upeti
uppajjati   ca   na   ca  uppajjatīti  na  upeti  neva  uppajjati  na  na
uppajjatīti na upeti.
     {251.1}     Yāya     vedanāya     tathāgataṃ    paññāpayamāno
paññāpeyya     sā    vedanā    tathāgatassa    pahīnā    ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     6-     āyatiṃ     anuppādadhammā
vedanāsaṅkhāvimutto   7-   kho   vaccha  tathāgato  gambhīro  appameyyo
duppariyogāḷho    .    seyyathāpi    mahāsamuddo    uppajjatīti    na
upeti   na   uppajjatīti   na   upeti  uppajjati  ca  na  ca  uppajjatīti
na upeti neva uppajjati na na uppajjatīti na upeti.
     {251.2}     Yāya     saññāya     tathāgataṃ     paññāpayamāno
paññāpeyya            sā           saññā           tathāgatassa
@Footnote: 1 Ma. puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vāti .  2 Yu. ajalīti dissati.
@3 Po. anupādānā .  5 Po. upapajjatīti sabbattha dissati.
@4-6 Po. ...kataṃ ...katā. 7 Ma. vedanāsaṅkhyavimutto.
Pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā    saññāsaṅkhāvimutto    1-    kho    vaccha   tathāgato
gambhīro   appameyyo   duppariyogāḷho   .   seyyathāpi   mahāsamuddo
uppajjatīti   na  upeti  na  uppajjatīti  na  upeti  uppajjati  ca  na  ca
uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti.
     {251.3}  Yehi  saṅkhārehi  tathāgataṃ  paññāpayamāno  paññāpeyya
te    saṅkhārā    tathāgatassa    pahīnā   ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā    āyatiṃ    anuppādadhammā    saṅkhārasaṅkhāvimutto    kho
vaccha   tathāgato   gambhīro  appameyyo  duppariyogāḷho  .  seyyathāpi
mahāsamuddo    uppajjatīti   na   upeti   na   uppajjatīti   na   upeti
uppajjatīti   ca   na  ca  uppajjatīti  na  upeti  neva  uppajjati  na  na
uppajjatīti na upeti.
     {251.4}  Yena  viññāṇena  tathāgataṃ  paññāpayamāno  paññāpeyya
taṃ   viññāṇaṃ   tathāgatassa   pahīnaṃ  ucchinnamūlaṃ  tālāvatthukataṃ  anabhāvaṅgataṃ
āyatiṃ    anuppādadhammaṃ    viññāṇasaṅkhāvimutto   kho   vaccha   tathāgato
gambhīro   appameyyo   duppariyogāḷho   .   seyyathāpi   mahāsamuddo
uppajjatīti   na  upeti  na  uppajjatīti  na  upeti  uppajjati  ca  na  ca
uppajjatīti na upeti  neva uppajjati na na uppajjatīti na upetīti 2-.
     [252]     Evaṃ   vutte   vacchagotto   paribbājako   bhagavantaṃ
etadavoca   seyyathāpi   bho   gotama   gāmassa   vā   nigamassa   vā
@Footnote: 1 Ma. ...saṅkhYu... .   2 Ma. itisaddo natthi.
Avidūre   mahāsālarukkho   tassa  aniccatā  sākhāpalāsaṃ  1-  palujjeyya
tacapappaṭikā   palujjeyyuṃ  pheggu  2-  palujjeyya  so  aparena  samayena
apagatasākhāpalāso  apagatatacapappaṭiko  apagataphegguko  suddhe  3-  sāre
patiṭṭhito    evameva   bhoto   gotamassa   pāvacanaṃ   apagatasākhāpalāsaṃ
apagatatacapappaṭikaṃ   apagatapheggukaṃ   suddhe  4-  sāre  patiṭṭhitaṃ  abhikkantaṃ
bho   gotama   abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷahassa   vā   maggaṃ
ācikkheyya    andhakāre    vā   telapajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
               Aggivacchagottasuttaṃ niṭṭhitaṃ dutiyaṃ.
                     ------------
@Footnote: 1 Ma. sākhāpalāsā palujjeyyuṃ. 2 Ma. pheggū palujjeyyuṃ. 3 Yu. suddho assa.
@4 Ma. Yu. suddhanti dissati.
                     Mahāvacchagottasuttaṃ
     [253]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   vacchagotto   paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho  vacchagotto  paribbājako  bhagavantaṃ  etadavoca  dīgharattāhaṃ
bhotā  gotamena  sahakathī  sādhu  me  bhavaṃ  gotamo  saṅkhittena kusalākusalaṃ
desetūti   .   saṅkhittenapi  kho  te  ahaṃ  vaccha  kusalākusalaṃ  deseyyaṃ
vitthārenapi  kho  te  ahaṃ  vaccha  kusalākusalaṃ  deseyyaṃ  apica  te  ahaṃ
vaccha   saṅkhittena   kusalākusalaṃ   desessāmi   1-   taṃ  suṇāhi  sādhukaṃ
manasikarohi   bhāsissāmīti  .  evaṃ  bhoti  kho  vacchagotto  paribbājako
bhagavato paccassosi.
     [254]  Bhagavā  etadavoca  lobho  2-  kho  vaccha akusalaṃ alobho
kho  vaccha  3-  kusalaṃ  doso  kho  vaccha  akusalaṃ  adoso kho vaccha kusalaṃ
moho  kho  vaccha  akusalaṃ  amoho  kho  vaccha  kusalaṃ  iti kho vaccha ime
tayo dhammā akusalā tayo dhammā kusalā.
     {254.1}  Pāṇātipāto  kho  vaccha  akusalaṃ  pāṇātipātā veramaṇī
kusalaṃ   adinnādānaṃ   kho   vaccha   akusalaṃ  adinnādānā  veramaṇī  kusalaṃ
kāmesumicchācāro  kho  vaccha  akusalaṃ  kāmesumicchācārā  veramaṇī  kusalaṃ
@Footnote: 1 Po. deseyyāmi .   2 Po. lobho ... doso ... moho ... akusalaṃ alobho ...
@adoso ... amoho ... kusalaṃ .  3 Ma. Yu. kho vacchāti natthi.
Musāvādo   kho   vaccha   akusalaṃ   musāvādā   veramaṇī   kusalaṃ  pisuṇā
vācā   kho   vaccha   akusalaṃ   pisuṇāya  vācāya  veramaṇī  kusalaṃ  pharusā
vācā    kho    vaccha    akusalaṃ   pharusāya   vācāya   veramaṇī   kusalaṃ
samphappalāpo    kho    vaccha   akusalaṃ   samphappalāpā   veramaṇī   kusalaṃ
abhijjhā    kho    vaccha   akusalaṃ   anabhijjhā   kusalaṃ   byāpādo   kho
vaccha   akusalaṃ   abyāpādo   kusalaṃ   micchādiṭṭhi   kho   vaccha   akusalaṃ
sammādiṭṭhi   kusalaṃ   iti   kho   vaccha   ime   dasa   dhammā   akusalā
dasa dhammā kusalā.
     {254.2}   Yato   kho   vaccha   bhikkhuno   taṇhā  pahīnā  hoti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
hoti  so  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  1-  katakaraṇīyo  ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti.
     [255]   Tiṭṭhatu  bhavaṃ  gotamo  atthi  pana  2-  bhoto  gotamassa
ekabhikkhu   3-   sāvako  [4]-  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti  .  na  kho  vaccha  ekaṃyeva  sataṃ na dve satāni na tīṇi satāni na
cattāri  satāni  na  pañca  satāni  atha kho vaccha 5- bhiyyova ye bhikkhū mama
sāvakā   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja 6- viharantīti.
     {255.1}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  atthi  pana bhoto
gotamassa   ekabhikkhunīpi   sāvikā  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ     diṭṭheva     dhamme     sayaṃ     abhiññā    sacchikatvā
@Footnote: 1 Po. vusitabrahmacariyo .  2 Ma. pana te .    3 Ma. ekabhikkhupi .   4 Ma.
@etthantare yoti dissati .    5 Ma. Yu. ayaṃ pāṭho na dissati    6 Yu. ayaṃ
@pāṭho na dissati 6 Yu. ayaṃ pāṭho na dissati.
Upasampajja  viharatīti  .  na  kho  vaccha  ekaṃyeva  sataṃ  na  dve  satāni
na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho bhiyyova
yā   bhikkhuniyo   mama   sāvikā   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharantīti.
     [256]   Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu  bhikkhuniyo
atthi   pana  bhoto  gotamassa  ekupāsakopi  sāvako  gihī  odātavasano
sabrahmacārī    1-   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko   tattha   parinibbāyī   anāvattidhammo   tasmā   lokāti .
Na  kho  vaccha  ekaṃyeva  sataṃ  na  dve  satāni  na tīṇi satāni na cattāri
satāni  na  pañca  satāni  atha  kho  bhiyyova  ye  upāsakā  mama sāvakā
gihī     odātavasanā     sabrahmacārino     pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ      parikkhayā     opapātikā     tattha     parinibbāyino
anāvattidhammā tasmā lokāti.
     {256.1}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu   upāsakā   gihī  odātavasanā  sabrahmacārino  2-  atthi  pana
bhoto   gotamassa   ekupāsakopi  sāvako  gihī  odātavasano  kāmabhogī
sāsanakaro    ovādapatikaro    [3]-     tiṇṇavicikiccho    vigatakathaṃkatho
vesārajjappatto  aparappaccayo  satthu  sāsane  viharatīti  .  na kho vaccha
ekaṃyeva  sataṃ  na  dve  satāni  na  tīṇi satāni na cattāri satāni na pañca
@Footnote: 1 Ma. brahmacārī yo .   2 Ma. brahmacārino .   3 Ma. etthantare yoti dissati.
Satāni  atha  kho  bhiyyova  ye  upāsakā  mama  sāvakā gihī odātavasanā
kāmabhogino    sāsanakarā   ovādapatikarā   tiṇṇavicikicchā   vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
     {256.2}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu    upāsakā    gihī    odātavasanā   sabrahmacārino   tiṭṭhantu
upāsakā   gihī  odātavasanā  kāmabhogino  atthi  pana  bhoto  gotamassa
ekupāsikāpi  sāvikā  gihī  odātavasanā  sabrahmacārinī  [1]-  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tatthaparinibbāyinī
anāvattidhammā  tasmā  lokāti  .  na  kho  vaccha  ekaṃyeva sataṃ na dve
satāni  na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho
bhiyyova  yā  upāsikā  mama  sāvikā  gihī  odātavasanā sabrahmacāriniyo
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyiniyo anāvattidhammā tasmā lokāti.
     {256.3}  Tiṭṭhatu  bhavaṃ  gotamo  tiṭṭhantu  bhikkhū  tiṭṭhantu bhikkhuniyo
tiṭṭhantu    upāsakā    gihī    odātavasanā   sabrahmacārino   tiṭṭhantu
upāsakā   gihī   odātavasanā   kāmabhogino   tiṭṭhantu   upāsikā  gihī
odātavasanā    sabrahmacāriniyo    atthi    pana    bhoto    gotamassa
ekupāsikāpi   sāvikā   gihī  odātavasanā  kāmabhoginī  sāsanakarā  2-
ovādapatikarā   [3]-   tiṇṇavicikicchā   vigatakathaṃkathā   vesārajjappattā
aparappaccayā  satthu  sāsane  viharatīti  .  na  kho  vaccha ekaṃyeva sataṃ na
@Footnote: 1 Ma. etthantare yāti dissati. 2 Ma. sāsanakārī. 3 Ma. etthantare yāti dissati.
Dve   satāni   na   tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni
atha   kho   bhiyyova   yā   upāsikā  mama  sāvikā  gihī  odātavasanā
kāmabhoginiyo   sāsanakarā   ovādapatikarā   tiṇṇavicikicchā   vigatakathaṃkathā
vesārajjappattā aparappaccayā satthu sāsane viharantīti.
     [257]   Sace   hi   bho   gotama  imaṃ  dhammaṃ  bhavaṃyeva  gotamo
ārādhako  abhavissa  no  ca  kho  bhikkhū  ārādhakā  abhaviṃsu  1- evamidaṃ
brahmacariyaṃ   apparipūraṃ   abhavissa   tenaṅgena    yasmā   ca   kho  bho
gotama   imaṃ  dhammaṃ  bhavañceva  gotamo  ārādhako  bhikkhū  ca  ārādhakā
evamidaṃ   brahmacariyaṃ  paripūraṃ  tenaṅgena  .  sace  hi  bho  gotama  imaṃ
dhammaṃ   bhavañceva   gotamo   ārādhako   abhavissa  bhikkhū  ca  ārādhakā
abhavissaṃsu    no   ca   kho   bhikkhuniyo   ārādhikā   abhaviṃsu   evamidaṃ
brahmacariyaṃ   apparipūraṃ   abhavissa   tenaṅgena   yasmā   ca   kho   bho
gotama   imaṃ  dhammaṃ  bhavañceva  gotamo  ārādhako  bhikkhū  ca  ārādhakā
bhikkhuniyo ca ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.



             The Pali Tipitaka in Roman Character Volume 13 page 236-254. https://84000.org/tipitaka/read/roman_item.php?book=13&item=240&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=240&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=240&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=240&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=240              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]