ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [754]  So  kho  ahaṃ  bhāradvāja oḷārikaṃ āhāraṃ āharitvā 5-
@Footnote:1-2-4 Yu. bodhāyāti. 3 Yu. esova. 5 Yu. āhāretvā.

--------------------------------------------------------------------------------------------- page686.

Balaṃ gahetvā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsi sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. [755] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me bhāradvāja rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [756] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte

--------------------------------------------------------------------------------------------- page687.

Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ayaṃ kho me bhāradvāja rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [757] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa mayhaṃ 1- evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ hoti 2- khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me bhāradvāja rattiyā pacchime yāme @Footnote: 1 Yu. me. 2 Yu. ahosi.

--------------------------------------------------------------------------------------------- page688.

Tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. [758] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca aṭṭhitavata bhoto gotamassa padhānaṃ ahosi sappurisavata bhoto gotamassa padhānaṃ ahosi yathātaṃ arahato sammāsambuddhassa kiṃ nu kho bho gotama atthi devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja viditaṃ yadidaṃ atthi devāti . kinnu kho bho gotama atthi devāti puṭṭho samāno ṭhānaso 2- panetaṃ bhāradvāja viditaṃ yadidaṃ atthi devāti vadesi nanu bho gotama evaṃ sante tucchā musā hotīti . atthi devāti bhāradvāja puṭṭho samāno atthi devāti yo vadeyya ṭhānaso viditā me viditāti yo vadeyya. Atha khvettha viññūpurisena ekaṃsena niṭṭhaṃ gantuṃ 3- vā yadidaṃ atthi devāti . Kissa pana me bhavaṃ gotamo ādikeneva na byākāsīti. Uccena 4- sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti. [759] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena @Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.

--------------------------------------------------------------------------------------------- page689.

Dhammo pakāsito esāhaṃ bhavantaṃ 1- gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ. Brāhmaṇavaggo pañcamo. ------------ Tassa vaggassa uddānaṃ brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo esucaṅkī dhanañjānī vāseṭṭho subhagāravo. Majjhimapaṇṇāsakaṃ samattaṃ. ------- @Footnote: Yu. bhagavantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 685-689. https://84000.org/tipitaka/read/roman_item.php?book=13&item=754&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=754&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=754&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=754&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=754              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]