ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page1.

Suttantapiṭake majjhimanikāyassa dutiyo bhāgo ------- majjhimapaṇṇāsakaṃ namo tassa bhagavato arahato sammāsambuddhassa. Gahapativaggo ------ kandarakasuttaṃ [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ . atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . kandarako pana paribbājako bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ aṭṭhāsi. {1.1} Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ 2- bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcīdaṃ bhotā @Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ . 2 Ma. ekameva dissati.

--------------------------------------------------------------------------------------------- page2.

Gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipāditoti. [2] Evametaṃ kandaraka evametaṃ kandaraka yepi te kandaraka ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito yepi te kandaraka bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito {2.1} santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā 1- sammadaññāvimuttā santi pana 2- kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā 3- santatasīlā santatavuttino nipakā nipakavuttino te catūsu satipaṭṭhānesu supatiṭṭhitacittā 4- viharanti katamesu catūsu idha kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya @Footnote: 1 Ma. parik...saṃyojanā . 2 Ma. hi . 3 Ma. sekkhā . 4 Ma. supaṭṭhita....

--------------------------------------------------------------------------------------------- page3.

Loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. [3] Evaṃ vutte pesso hatthārohaputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāva supaññattā cime 1- cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya 2- ñāyassa adhigamāya nibbānassa sacchikiriyāya {3.1} mayampi hi bhante gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu supatiṭṭhitacittā viharāma idha mayaṃ bhante kāye kāyānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye @Footnote: 1 Po. Yu. bhante bhagavatā . 2 Sī. Yu. atthagamāya . 3 Yu. -nupassī.

--------------------------------------------------------------------------------------------- page4.

Vattamāne sattānaṃ hitāhitaṃ jānāti {3.2} gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavo ahañhi bhante pahomi hatthidammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati amhākampana bhante dāsāti vā pessāti vā kammakarāti vā aññathā ca kāyena samudācaranti aññathā ca 1- vācāya aññathā ca nesaṃ cittaṃ hoti acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavoti. [4] Evametaṃ pessa evametaṃ pessa gahaṇañhetaṃ pessa yadidaṃ manussā uttānakañhetaṃ pessa yadidaṃ pasavo cattārome pessa puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na @Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page5.

Paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati imesaṃ pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. [5] Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogamanuyutto ayaṃ me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nātta- paritāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati ayaṃ 1- me puggalo cittaṃ ārādhetīti . kasmā pana te pessa ime tayo puggalā cittaṃ nārādhentīti. [6] Yvāyaṃ bhante puggalo attantapo attaparitāpanānu- yogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ @Footnote: 1 Ma. ayameva me.

--------------------------------------------------------------------------------------------- page6.

Puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ 1- dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati iminā me ayaṃ puggalo cittaṃ ārādheti handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ pessa kālaṃ maññasīti . atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-.


             The Pali Tipitaka in Roman Character Volume 13 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=1&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=1&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=1              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]