ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [7]   Atha   kho  bhagavā  acirapakkante  pesse  hatthārohaputte
bhikkhū    āmantesi    paṇḍito    bhikkhave    pesso   hatthārohaputto
mahāpañño    bhikkhave    pesso    hatthārohaputto    sace   bhikkhave
pesso  hatthārohaputto  muhuttaṃ  nisīdeyya  yāvassāhaṃ 3- ime cattāro
puggale   vitthārena  vibhajissāmi  mahatā  atthena  saṃyutto  abhavissa  4-
apica    bhikkhave    ettāvatāpi    pesso   hatthārohaputto   mahatā
atthena   saṃyuttoti   .  etassa  bhagavā  kālo  etassa  sugata  kālo
@Footnote: 1 Yu. sukhakāme dukkhapaṭikkule .  2 Ma. pakkami .  3 Ma. yāvāssāhaṃ.
@4 Po. Ma. Yu. agamissa.

--------------------------------------------------------------------------------------------- page7.

Yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya vitthārena 1- bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [8] Bhagavā etadavoca katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto . idha bhikkhave ekacco puggalo acelako 2- hoti muttācāro hatthāvalekhano 3- na ehibhadantiko na tiṭṭhabhadantiko nābhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā 4- paṭiggaṇhāti na elakamantaraṃ 5- na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati. {8.1} So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti .pe. sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti .pe. sattāhikampi āhāraṃ āhāreti iti evarūpampi addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati. @Footnote: 1 Ma. Yu. vitthārenāti natthi . 2 Ma. aceḷako . 3 Sī. Ma. Yu. hatthāpalekhano. @4 Ma. kalopimukhā . 5 Ma. eḷakamantaraṃ . 6 aḍḍhamāsikanti yuttataraṃ.

--------------------------------------------------------------------------------------------- page8.

{8.2} So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro vā yāpeti pavattaphalabhojī . so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinānipi 1- dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi 2- dhāreti uḷūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhatthakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohanānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto. [9] Katamo ca bhikkhave puggalo parantapo paraparitāpanānu- yogamanuyutto . idha bhikkhave ekacco puggalo orabbhiko 3- hoti sūkariko sākuṇiko 4- māgaviko luddo macchaghātako coro coraghātako 5- bandhanāgāriko ye vā panaññepi keci kurūrakammantā ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto. @Footnote: 1 Po. ajinaṃpi . 2 Ma. vāḷkambalampi . 3 Ma. orambhiko . 4 Yu. sākantiko. @5 Ma. goghātako.

--------------------------------------------------------------------------------------------- page9.

[10] Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto . Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ 1- santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha anantarahitāya bhūmiyā haritupalittāya 2- seyyaṃ kappeti so 3- ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati 4- avasesena vacchako yāpeti so evamāha ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā 5- vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāya ettakā assā haññantu yaññatthāya 6- ettakā rukkhā chijjantu yūpatthāya ettakā dabbā luyantu 7- parisanthāyāti 8- yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā @Footnote: 1 Yu. navanti natthi . 2 Sī. Yu. haritupattāya . 3 Ma. Yu. soti natthi. @4 Ma. Yu. juhanti . 5 Yu. ettikā . 6 assā ... yaññattāyāti natthi. @7 Ma. Yu. lūyantu . 8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.

--------------------------------------------------------------------------------------------- page10.

Tajjitā bhayatajjitā assumukhā rudamānā 1- parikammāni karonti ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā- nuyogamanuyutto na parantapo 3- na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. {11.1} Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. {11.2} Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto 4- so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ @Footnote: 1 Ma. rodamānā . 2-3 Ma. ca . 4 Yu. paccājāto.

--------------------------------------------------------------------------------------------- page11.

Pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [12] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena 1- sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato 2- methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ 3- vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī @Footnote: 1 Po. athanena . 2 Ma. paṭivirato . 3 Po. samāhitānaṃ.

--------------------------------------------------------------------------------------------- page12.

Dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {12.1} So vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato virato vikālabhojanā nacca gīta vādita visūkadassanā paṭivirato hoti mālā gandha vilepanadhāraṇa maṇḍana vibhūsanaṭṭhānā paṭivirato hoti uccāsayana mahāsayanā paṭivirato hoti jātarūparajata- paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajelakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthi gavāssavaḷavapaṭiggahaṇā 1- paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahiṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā 2- paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti. {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena piṇḍapātena yena 4- yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena 5- yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena 6- yeneva pakkamati samādāyeva @Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... . 2 Yu...sāciyogā. @3 Ma. ...sāhasā... . 4-5-6 Ma. so yena yena ca.

--------------------------------------------------------------------------------------------- page13.

Pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {12.3} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. {12.4} So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.


             The Pali Tipitaka in Roman Character Volume 13 page 6-13. https://84000.org/tipitaka/read/roman_item.php?book=13&item=7&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=7&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=7&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=7&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=7              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]