ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [81]    Bhūtapubbaṃ    bhante   aññatarassa   brāhmaṇassa   jiṇṇassa
vuḍḍhassa   mahallakassa   daharā   6-   māṇavikā  pajāpatī  ahosi  gabbhinī
upavijaññā   .   atha   kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ
etadavoca   gaccha   tvaṃ   brāhmaṇa   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā
ānehi   yo   me  kumārakassa  kīḷāpanako  bhavissatīti  .  evaṃ  vutte
bhante   7-   so  brāhmaṇo  taṃ  māṇavikaṃ  etadavoca  āgamehi  tāva
bhoti   yāva   vijāyasi   sace   tvaṃ  bhoti  kumārakaṃ  vijāyissasi  tassā
te   ahaṃ   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā   ānissāmi   yo   te
kumārakassa   kīḷāpanako   bhavissati   sace   pana   tvaṃ   bhoti   kumārikaṃ
vijāyissasi    tassā    te    ahaṃ   āpaṇā   makkaṭacchāpikaṃ   kīṇitvā
ānissāmi   yā   te   kumārikāya   kīḷāpanikā  bhavissatīti  .  dutiyampi
kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ   etadavoca  gaccha  tvaṃ
brāhmaṇa    āpaṇā    makkaṭacchāpakaṃ    kīṇitvā   ānehi   yo   me
kumārakassa   kīḷāpanako   bhavissatīti   .   dutiyampi   kho   bhante   so
@Footnote: 1 Ma. sadevakopi ce .  2 Ma. āvaṭṭeyyuṃ .  3 Ma. pissāti natthi.
@4 Yu. itisaddo natthi .  5 Yu. ājānanti .  6 Ma. daharimāṇavikā.
@7 Ma. bhanteti ālapanapadaṃ natthi.
Brāhmaṇo   taṃ   māṇavikaṃ   etadavoca   āgamehi   tāva   bhoti  yāva
vijāyasi   sace   tvaṃ   bhoti   kumārakaṃ   vijāyissasi   tassā  te  ahaṃ
āpaṇā   makkaṭacchāpakaṃ   kīṇitvā   ānissāmi   yo   te   kumārakassa
kīḷāpanako   bhavissati   sace   pana   tvaṃ   bhoti   kumārikaṃ   vijāyissasi
tassā   te   ahaṃ   āpaṇā   makkaṭacchāpikaṃ   kīṇitvā  ānissāmi  yā
te kumārikāya kīḷāpanikā bhavissatīti.
     {81.1}  Tatiyampi  kho  bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca
gaccha   tvaṃ   brāhmaṇa   āpaṇā   makkaṭacchāpadaṃ  kīṇitvā  ānehi  yo
me  kumārakassa  kīḷāpanako  bhavissatīti  .  atha  kho bhante so brāhmaṇo
tassā   māṇavikāya   sāratto   paṭibaddhacitto   āpaṇā   makkaṭacchāpakaṃ
kīṇitvā  ānetvā  taṃ  māṇavikaṃ etadavoca ayaṃ te bhoti mayā 1- āpaṇā
makkaṭacchāpako   kīṇitvā   ānīto   yo   te   kumārakassa  kīḷāpanako
bhavissatīti  .  evaṃ  vutte  bhante  sā  māṇavikā taṃ brāhmaṇaṃ etadavoca
gaccha   tvaṃ   brāhmaṇa   imaṃ   makkaṭacchāpakaṃ   ādāya  yena  rattapāṇī
rajakaputto   tenupasaṅkami   2-  upasaṅkamitvā  rattapāṇiṃ  rajakaputtaṃ  evaṃ
vadehi   icchāmahaṃ   samma   rattapāṇi   imaṃ   makkaṭacchāpakaṃ  pītāvalepanaṃ
nāma raṅgajātaṃ rajitaṃ 3- ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti.
     {81.2}   Atha   kho  bhante  so  brāhmaṇo  tassā  māṇavikāya
sāratto     paṭibaddhacitto    4-    makkaṭacchāpakaṃ    ādāya    yena
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Yu. tenupasaṅkama .  3 Sī. Yu. rañjitaṃ.
@4 Yu. tanti dissati.
Rattapāṇī   rajakaputto   tenupasaṅkami   upasaṅkamitvā  rattapāṇiṃ  rajakaputtaṃ
etadavoca     icchāmahaṃ     samma    rattapāṇi    imaṃ    makkaṭacchāpakaṃ
pītāvalepanaṃ     nāma     raṅgajātaṃ     rajitaṃ    ākoṭṭitapaccākoṭṭitaṃ
ubhatobhāgavimaṭṭhanti.
     {81.3}  Evaṃ  vutte  bhante  rattapāṇī  rajakaputto  taṃ brāhmaṇaṃ
etadavoca  ayaṃ  kho  te  bhante  makkaṭacchāpako  raṅgakkhamo  hi kho no
ākoṭṭanakkhamo  no  vimajjanakkhamoti  .  evameva  kho  bhante  bālānaṃ
niganthānaṃ   vādo   raṅgakkhamo   hi   kho  bālānaṃ  no  paṇḍitānaṃ  no
anuyogakkhamo   no  vimajjanakkhamo  .  atha  kho  bhante  so  brāhmaṇo
aparena   samayena   navaṃ   dussayugaṃ  ādāya  yena  rattapāṇī  rajakaputto
tenupasaṅkami     upasaṅkamitvā     rattapāṇiṃ     rajakaputtaṃ    etadavoca
icchāmahaṃ   samma   rattapāṇi   imaṃ   navaṃ   dussayugaṃ   pītāvalepanaṃ  nāma
raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti.
     {81.4}  Evaṃ  vutte  bhante  rattapāṇī  rajakaputto 1- brāhmaṇaṃ
etadavoca   idaṃ   kho   te   bhante   navaṃ   dussayugaṃ   raṅgakkhamañceva
ākoṭṭanakkhamañca    vimajjanakkhamañcāti    .    evameva   kho   bhante
tassa   bhagavato   vādo   arahato   sammāsambuddhassa   raṅgakkhamo  ceva
paṇḍitānaṃ   no   bālānaṃ   anuyogakkhamo   ca   vimajjanakkhamo  cāti .
Sarājikā   kho   taṃ   gahapati   parisā   evaṃ   jānāti  upāli  gahapati
niganthassa nāṭaputtassa sāvakoti kassa taṃ gahapati sāvakaṃ dhāremāti.
@Footnote: 1 Ma. Yu. taṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 74-76. https://84000.org/tipitaka/read/roman_item.php?book=13&item=81&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=81&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=81&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=81&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=81              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]