ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Devadūtasuttaṃ
     [504]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [505]   Bhagavā   etadavoca  seyyathāpi  bhikkhave  dve  agārā
sadvārā   .   tatra  cakkhumā  puriso  majjhe  ṭhito  passeyya  manusse
gehaṃ  pavisantepi  nikkhamantepi  anusañcarantepi  1- anuvicarantepi evameva
kho   ahaṃ   bhikkhave   dibbena   cakkhunā   visuddhena  atikkantamānusakena
satte    passāmi   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe   sugate   duggate   yathākammūpage   satte   pajānāmi   ime
vata  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā    te    kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   manussesu  uppannā  ime  vata  bhonto
sattā    kāyaduccaritena    samannāgatā    vacīduccaritena    samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
@Footnote: 1 Ma. anucaṅkamantepi.
Micchādiṭṭhikammasamādānā   te   kāyassa   bhedā   parammaraṇā  pittivisayaṃ
upapannā    ime    vā    pana    bhonto    sattā   kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa    bhedā   parammaraṇā   tiracchānayoniṃ   upapannā   ime   vā
pana    bhonto    sattā   kāyaduccaritena   samannāgatā   vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
     [506]   Tamenaṃ   bhikkhave   nirayapālā   nānābāhāsu  gahetvā
yamassa   rañño   dassenti  ayaṃ  deva  puriso  ametteyyo  asāmañño
abrahmañño    na    kule    jeṭṭhāpacāyī    imassa    devo   daṇḍaṃ
paṇetūti.
     [507]  Tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ  devadūtaṃ  samanuyuñjati
samanuggāhati   samanubhāsati   ambho   purisa   na   tvaṃ   addasa  manussesu
paṭhamaṃ   devadūtaṃ   pātubhūtanti   .   so  evamāha  nāddasaṃ  bhanteti .
Tamenaṃ   bhikkhave  yamo  rājā  evamāha  ambho  purisa  na  tvaṃ  addasa
manussesu  daharaṃ  kumāraṃ  mandaṃ  uttānaseyyakaṃ  sake  muttakarīse  palipannaṃ
semānanti   .   so   evamāha   addasaṃ  bhanteti  .  tamenaṃ  bhikkhave
yamo   rājā   evamāha   ambho   purisa   tassa   te  viññussa  sato
Mahallakassa   na   etadahosi   ahampi  khomhi  jātidhammo  jātiṃ  anatīto
handāhaṃ   kalyāṇaṃ  karomi  kāyena  vācāya  manasāti  .  so  evamāha
nāsakkhissaṃ  bhante  pamādassaṃ  bhanteti  .  tamenaṃ  bhikkhave  yamo  rājā
evamāha  ambho  purisa  pamādavatāya  na  kalyāṇamakāsi  kāyena  vācāya
manasā  taggha  tvaṃ  ambho  purisa  tathā  karissanti yathātaṃ pamattaṃ taṃ kho pana
te  etaṃ  pāpakammaṃ  neva  mātarā  kataṃ  na pitarā kataṃ na bhātarā kataṃ na
bhaginiyā   kataṃ   na   mittāmaccehi   kataṃ   na  ñātisālohitehi  kataṃ  na
samaṇabrāhmaṇehi   kataṃ   na   devatāhi   kataṃ   tayāvetaṃ  pāpakammaṃ  kataṃ
tvaññevetassa vipākaṃ paṭisaṃvedissasīti.
     [508]  Tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā   samanubhāsitvā   dutiyaṃ   devadūtaṃ  samanuyuñjati  samanuggāhati
samanubhāsati   ambho   purisa   na   tvaṃ  addasa  manussesu  dutiyaṃ  devadūtaṃ
pātubhūtanti  .  so  evamāha  nāddasaṃ  bhanteti  .  tamenaṃ bhikkhave yamo
rājā  evamāha  ambho  purisa  na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā
asītikaṃ  vā  navutikaṃ  vā  vassasatikaṃ  vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ
daṇḍaparāyanaṃ  pavedhamānaṃ  gacchantaṃ  āturaṃ  gatayobbanaṃ  khaṇḍadantaṃ  palitakesaṃ
vilūnaṃ  khalitaṃsiraṃ  valīnaṃ  tilakāhatagattanti  .  so evamāha addasaṃ bhanteti.
Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa  tassa te viññussa
Sato   mahallakassa   na   etadahosi   ahampi   khomhi   jarādhammo  jaraṃ
anatīto   handāhaṃ   kalyāṇaṃ   karomi   kāyena   vācāya   manasāti .
So  evamāha  nāsakkhissaṃ  bhante  pamādassaṃ  bhanteti  .  tamenaṃ bhikkhave
yamo   rājā   evamāha   ambho  purisa  pamādavatāya  na  kalyāṇamakāsi
kāyena  vācāya  manasā  taggha  tvaṃ  ambho  purisa  tathā karissanti yathātaṃ
pamattaṃ  taṃ  kho  pana  te  etaṃ  pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ
na  bhātarā  kataṃ  na  bhaginiyā  kataṃ na mittāmaccehi kataṃ na ñātisālohitehi
kataṃ   na   samaṇabrāhmaṇehi  kataṃ  na  devatāhi  kataṃ  tayāvetaṃ  pāpakammaṃ
kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti.
     [509]  Tamenaṃ  bhikkhave  yamo  rājā  dutiyaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā      samanubhāsitvā     tatiyaṃ     devadūtaṃ     samanuyuñjati
samanuggāhati   samanubhāsati   ambho   purisa   na   tvaṃ   addasa  manussesu
tatiyaṃ   devadūtaṃ   pātubhūtanti   .   so  evamāha  nāddasaṃ  bhanteti .
Tamenaṃ   bhikkhave  yamo  rājā  evamāha  ambho  purisa  na  tvaṃ  addasa
manussesu   itthiṃ   vā  purisaṃ  vā  ābādhikaṃ  dukkhitaṃ  bāḷhagilānaṃ  sake
muttakarīse    palipannaṃ    semānaṃ    aññehi    vuṭṭhāpiyamānaṃ   aññehi
pavesiyamānanti  1-  .  so  evamāha  addasaṃ  bhanteti. Tamenaṃ bhikkhave
yamo   rājā   evamāha   ambho   purisa   tassa   te  viññussa  sato
mahallakassa     na     etadahosi     ahampi     khomhi    byādhidhammo
@Footnote: 1 Ma. Yu. saṃvesiyamānaṃ.
Byādhiṃ    anatīto    handāhaṃ    kalyāṇaṃ    karomi   kāyena   vācāya
manasāti   .   so  evamāha  nāsakkhissaṃ  bhante  pamādassaṃ  bhanteti .
Tamenaṃ   bhikkhave   yamo   rājā   evamāha  ambho  purisa  pamādavatāya
na   kalyāṇamakāsi   kāyena   vācāya  manasā  taggha  tvaṃ  ambho  purisa
tathā   karissanti   yathātaṃ   pamattaṃ   taṃ  kho  pana  te  etaṃ  pāpakammaṃ
neva  mātarā  kataṃ  na  pitarā  kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ
na   mittāmaccehi   kataṃ   na  ñātisālohitehi  kataṃ  na  samaṇabrāhmaṇehi
kataṃ   na   devatāhi   kataṃ   tayāvetaṃ   pāpakammaṃ   kataṃ  tvaññevetassa
vipākaṃ paṭisaṃvedissasīti.
     [510]  Tamenaṃ  bhikkhave  yamo  rājā  tatiyaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā     samanubhāsitvā     catutthaṃ     devadūtaṃ     samanuyuñjati
samanuggāhati   samanubhāsati   ambho   purisa   na   tvaṃ   addasa  manussesu
catutthaṃ devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti.
     {510.1}  Tamenaṃ  bhikkhave yamo rājā evamāha ambho purisa na tvaṃ
addasa  manussesu  rājāno  coraṃ  āgucāriṃ  gahetvā vividhā kammakāraṇā
kārente   kasāhipi   tāḷente  vettehipi  tāḷente  addhadaṇḍakehipi
tāḷente    hatthampi    chindante    pādampi   chindante   hatthapādampi
chindante    kaṇṇampi    chindante    nāsampi    chindante   kaṇṇanāsampi
chindante     bilaṅgathālikampi     karonte    saṅkhamuṇḍikampi    karonte
rāhumukhampi    karonte    jotimālikampi    karonte    hatthapajjotikampi
Karonte  erakavattikampi  karonte  cīrakavāsikampi  karonte eṇeyyakampi
karonte  baḷisamaṃsikampi  karonte  kahāpaṇakampi  karonte  khārāpatacchikampi
karonte   palīghaparivattikampi  karonte  palālapīṭhakampi  karonte  tattenapi
telena  osiñcante  sunakhehipi  khādāpente jīvantampi sūle uttāsente
asināpi sīsaṃ chindanteti. So evamāha addasaṃ bhanteti.
     {510.2}  Tamenaṃ  bhikkhave  yamo rājā evamāha ambho purisa tassa
te  viññussa  sato  mahallakassa  na  etadahosi  ye  kira  bho  pāpakāni
kammāni   karonti   te  diṭṭheva  dhamme  evarūpā  vividhā  kammakāraṇā
karīyanti  kimaṅgaṃ  pana  parattha  handāhaṃ  kalyāṇaṃ  karomi  kāyena  vācāya
manasāti. So evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti.
     {510.3}  Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa
pamādavatāya   na   kalyāṇamakāsi   kāyena   vācāya  manasā  taggha  tvaṃ
ambho   purisa  tathā  karissanti  yathātaṃ  pamattaṃ  taṃ  kho  pana  te  etaṃ
pāpakammaṃ  neva  mātarā  kataṃ  na  pitarā  kataṃ  na bhātarā kataṃ na bhaginiyā
kataṃ  na  mittāmaccehi  kataṃ  na  ñātisālohitehi  kataṃ  na samaṇabrāhmaṇehi
kataṃ  na  devatāhi  kataṃ  tayāvetaṃ  pāpakammaṃ  kataṃ  tvaññevetassa  vipākaṃ
paṭisaṃvedissasīti.
     [511]  Tamenaṃ  bhikkhave  yamo  rājā catutthaṃ devadūtaṃ samanuyuñjitvā
samanubhāsitvā     samanuggāhitvā     pañcamaṃ     devadūtaṃ     samanuyuñjati
Samanuggāhati  samanubhāsati  ambho  purisa  na  tvaṃ  addasa  manussesu  pañcamaṃ
devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti.
     {511.1}  Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa
na   tvaṃ   addasa   manussesu   itthiṃ   vā  purisaṃ  vā  ekāhamataṃ  vā
dvīhamataṃ   vā   tīhamataṃ   vā   uddhumātakaṃ   vinīlakaṃ   vipubbakajātanti .
So evamāha addasaṃ bhanteti.
     {511.2}  Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa
tassa   te   viññussa   sato  mahallakassa  na  etadahosi  ahampi  khomhi
maraṇadhammo    maraṇaṃ    anatīto    handāhaṃ   kalyāṇaṃ   karomi   kāyena
vācāya   manasāti   .   so   evamāha   nāsakkhissaṃ  bhante  pamādassaṃ
bhanteti.
     {511.3}  Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa
pamādavatāya   na   kalyāṇamakāsi   kāyena   vācāya  manasā  taggha  tvaṃ
ambho   purisa  tathā  karissanti  yathātaṃ  pamattaṃ  taṃ  kho  pana  te  etaṃ
pāpakammaṃ   neva   mātarā   kataṃ  na  pitarā  kataṃ  na  bhātarā  kataṃ  na
bhaginiyā    kataṃ    na    mittāmaccehi    kataṃ    na    ñātisālohitehi
kataṃ    na    samaṇabrāhmaṇehi    kataṃ   na   devatāhi   kataṃ   tayāvetaṃ
pāpakammaṃ     kataṃ     tvaññevetassa    vipākaṃ    paṭisaṃvedissasīti   .
Tamenaṃ    bhikkhave    yamo    rājā   pañcamaṃ   devadūtaṃ   samanuyuñjitvā
samanuggāhitvā samanubhāsitvā tuṇhī hoti.
     [512]    Tamenaṃ    bhikkhave   nirayapālā   pañcavidhabandhanaṃ   nāma
kammakaraṇaṃ   karonti   tattaṃ   ayokhīlaṃ   hatthe   gamenti  tattaṃ  ayokhīlaṃ
Dutiye   hatthe  gamenti  tattaṃ  ayokhīlaṃ  pāde  gamenti  tattaṃ  ayokhīlaṃ
dutiye   pāde   gamenti   tattaṃ   ayokhīlaṃ  majjhe  urasmiṃ  gamenti .
So   tattha   dukkhā   tippā   kaṭukā   vedanā  vedeti  na  ca  tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [513]  Tamenaṃ  bhikkhave  nirayapālā  saṃvesitvā kuṭhārīhi tacchanti.
Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   gahetvā   vāsīhi
tacchanti   .   tamenaṃ   bhikkhave   nirayapālā  rathe  yojetvā  tattāya
bhūmiyā     ādittāya     sampajjalitāya     sañjotibhūtāya    sārentipi
paccāsārentipi   .   tamenaṃ  bhikkhave  nirayapālā  mahantaṃ  aṅgārapabbataṃ
ādittaṃ    sampajjalitaṃ    sañjotibhūtaṃ   āropentipi   oropentipi  .
Tametaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   gahetvā  tattāya
lohakumbhiyā   pakkhipanti   ādittāya   sampajjalitāya   sañjotibhūtāya  .
So   tattha  pheṇuddehakaṃ  paccati  .  so  tattha  pheṇuddehakaṃ  paccamāno
sakimpi   uddhaṃ   gacchati   sakimpi  adho  gacchati  sakimpi  tiriyaṃ  gacchati .
So   tattha   dukkhā   tippā   kaṭukā   vedanā  vedeti  na  ca  tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [514]  Tamenaṃ  bhikkhave  nirayapālā  mahāniraye  pakkhipanti . So
kho   pana  bhikkhave  mahānirayo  catukkaṇṇo  catudvāro  vibhatto  bhāgaso
mito  ayopākārapariyanto  ayasā  paṭikkujjito  .  tassa  1-  ayomayā
bhūmi   jalitā   tejasā   yuttā   samantā   yojanasataṃ   pharitvā  tiṭṭhati
@Footnote: 1 aññattha tattā ayomayātipi dissati.
Sabbadā   .  tassa  kho  pana  bhikkhave  mahānirayassa  puratthimāya  bhittiyā
acci    uṭṭhahitvā    pacchimāya    bhittiyā   paṭihaññati   .   pacchimāya
bhittiyā    acci    uṭṭhahitvā    puratthimāya   bhittiyā   paṭihaññati  .
Uttarāya     bhittiyā     acci     uṭṭhahitvā    dakkhiṇāya    bhittiyā
paṭihaññati   .   dakkhiṇāya  bhittiyā  acci  uṭṭhahitvā  uttarāya  bhittiyā
paṭihaññati   .   heṭṭhā   acci   uṭṭhahitvā   upari  paṭihaññati  uparito
acci   uṭṭhahitvā   heṭṭhā   paṭihaññati   .  so  tattha  dukkhā  tippā
kaṭukā   vedanā   vedeti   na   ca  tāva  kālaṃ  karoti  yāva  na  taṃ
pāpakammaṃ byantīhoti.
     [515]  Hoti  kho  so  bhikkhave  samayo  yaṃ  kadāci karahaci dīghassa
addhuno   accayena   tassa   mahānirayassa   puratthimadvāraṃ  apāpurīyati .
So   tattha   sīghena   javena  dhāvati  .  tassa  sīghena  javena  dhāvato
chavimpi   ḍayhati   cammampi   ḍayhati   maṃsampi   ḍayhati   nahārumpi  ḍayhati
aṭṭhīnipi   sampadhūmāyanti   ubbhataṃ   tādisameva   hoti  .  yato  ca  kho
so   bhikkhave   bahusampatto   hoti   atha   taṃ  dvāraṃ  pithīyati  .  so
tattha   dukkhā   tippā   kaṭukā   vedanā  vedeti  na  ca  tāva  kālaṃ
karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [516]   Hoti   kho   so   bhikkhave  samayo  yaṃ  kadāci  karahaci
dīghassa     addhuno    accayena    tassa    mahānirayassa    pacchimadvāraṃ
apāpurīyati    .pe.    uttaradvāraṃ   apāpurīyati   .pe.   dakkhiṇadvāraṃ
Apāpurīyati   .   so   tattha   sīghena  javena  dhāvati  .  tassa  sīghena
javena   dhāvato   chavimpi   ḍayhati   cammampi   ḍayhati   maṃsampi   ḍayhati
nahārumpi   ḍayhati   aṭṭhīnipi  sampadhūmāyanti  ubbhataṃ  tādisameva  hoti .
Yato   ca   kho   so   bhikkhave   bahusampatto   hoti  atha  taṃ  dvāraṃ
pithīyati   .   so   tattha   dukkhā  tippā  kaṭukā  vedanā  vedeti  na
ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [517]   Hoti   kho   so   bhikkhave  samayo  yaṃ  kadāci  karahaci
dīghassa    addhuno    accayena    tassa    mahānirayassa    puratthimadvāraṃ
apāpurīyati  .  so  tattha  sīghena  javena  dhāvati  .  tassa sīghena javena
dhāvato   chavimpi   ḍayhati   cammampi   ḍayhati   maṃsampi  ḍayhati  nahārumpi
ḍayhati    aṭṭhīnipi    sampadhūmāyanti    ubbhataṃ    tādisameva   hoti  .
So  tena  dvārena  nikkhamati  .  tassa  kho  pana  bhikkhave  mahānirayassa
samanantarāsahitameva     mahanto     gūthanirayo     .     so     tattha
patati   .   tasmiṃ   kho   pana  bhikkhave  gūthaniraye  sūcimukhā  pāṇā  chaviṃ
chindanti   chaviṃ   chetvā   cammaṃ   chindanti  cammaṃ  chetvā  maṃsaṃ  chindanti
maṃsaṃ   chetvā   nahāruṃ   chindanti  nahāruṃ  chetvā  aṭṭhiṃ  chindanti  aṭṭhiṃ
chetvā   aṭṭhimiñjaṃ   khādanti   .   so   tattha  dukkhā  tippā  kaṭukā
vedanā   vedeti   na  ca  tāva  kālaṃ  karoti  yāva  na  taṃ  pāpakammaṃ
byantīhoti.
     [518]   Tassa  kho  pana  bhikkhave  gūthanirayassa  samanantarāsahitameva
Mahanto   kukkulanirayo   .   so   tattha   patati  .  so  tattha  dukkhā
tippā   kaṭukā   vedanā   vedeti   na  ca  tāva  kālaṃ  karoti  yāva
na taṃ pāpakammaṃ byantīhoti.
     [519]  Tassa  kho  pana  bhikkhave  kukkulanirayassa samanantarāsahitameva
mahantaṃ  simbalivanaṃ  uccaṃ  1-  yojanasamuggataṃ  soḷasaṅgulikaṇṭakaṃ  2- ādittaṃ
sampajjalitaṃ   sañjotibhūtaṃ   .   taṃ  tattha  āropentipi  oropentipi .
So    tattha    dukkhā   tippā   kaṭukā   vedanā   vedeti   na   ca
tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [520]  Tassa  kho  pana  bhikkhave  simbalivanassa  samanantarāsahitameva
mahantaṃ   asipattavanaṃ   .   so   tattha   pavisati   .  tassa  vāteritāni
pattāni   hatthampi   chindanti   pādampi   chindanti   hatthapādampi  chindanti
kaṇṇampi    chindanti    nāsampi    chindanti   kaṇṇanāsampi   chindanti  .
So   tattha   dukkhā   tippā   kaṭukā   vedanā  vedeti  na  ca  tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [521]  Tassa  kho  pana  bhikkhave  asipattavanassa samanantarāsahitameva
mahatī    khārodakā   nadī   .   so   tattha   patati   .   so   tattha
anusotampi   vuyhati   paṭisotampi   vuyhati   anusotapaṭisotampi  vuyhati .
So   tattha   dukkhā   tippā   kaṭukā   vedanā  vedeti  na  ca  tāva
kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [522]   Tamenaṃ   bhikkhave  nirayapālā  baḷisena  uddharitvā  thale
@Footnote: 1 Po. Ma. Yu. uddhaṃ .  2 Ma. Yu. soḷasaṅgulakaṇṭakaṃ.
Patiṭṭhāpetvā  evamāhaṃsu  ambho  purisa  kiṃ  icchasīti  .  so  evamāha
jighacchitosmi    bhanteti    .   tamenaṃ   bhikkhave   nirayapālā   tattena
ayosaṅkunā   mukhaṃ   vivaritvā   ādittena   sampajjalitena  sañjotibhūtena
tattaṃ   lohaguḷaṃ   mukhe   pakkhipanti   ādittaṃ  sampajjalitaṃ  sañjotibhūtaṃ .
So    tassa    oṭṭhampi   ḍayhati   mukhampi   ḍayhati   kaṇṭhampi   ḍayhati
udarampi     ḍayhati     antampi    antaguṇampi    ādāya    adhobhāgā
nikkhamati   .   so   tattha  dukkhā  tippā  kaṭukā  vedanā  vedeti  na
ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.
     [523]   Tamenaṃ   bhikkhave   nirayapālā  evamāhaṃsu  ambho  purisa
kiṃ   icchasīti   .   so   evamāha   pipāsitosmi   bhanteti  .  tamenaṃ
bhikkhave   nirayapālā   tattena   ayosaṅkunā  mukhaṃ  vivaritvā  ādittena
sampajjalitena    sañjotibhūtena    tattaṃ    tambalohaṃ   mukhe   āsiñcanti
ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   .   taṃ   tassa   oṭṭhampi   ḍayhati
mukhampi    ḍayhati    kaṇṭhampi    ḍayhati    udarampi    ḍayhati    antampi
antaguṇampi   ādāya   adhobhāgā   nikkhamati   .   so   tattha   dukkhā
tippā  kaṭukā  vedanā  vedeti  na  ca  tāva  kālaṃ  karoti  yāva na taṃ
pāpakammaṃ   byantīhoti   .  tamenaṃ  bhikkhave  nirayapālā  puna  mahāniraye
pakkhipanti.
     [524]   Bhūtapubbaṃ   bhikkhave   yamassa   rañño   etadahosi   ye
Kira   bho   loke   pāpakāni  kammāni  karonti  te  evarūpā  vividhā
kammakāraṇā   kāriyanti   aho   vatāhaṃ   manussattaṃ   labheyyaṃ  tathāgato
ca    loke   uppajjeyya   arahaṃ   sammāsambuddho   tañcāhaṃ   bhagavantaṃ
payirupāseyyaṃ  so  ca  me  bhagavā  dhammaṃ  deseyya  tassa  cāhaṃ bhagavato
dhammaṃ    ājāneyyanti    .   taṃ   kho   panāhaṃ   bhikkhave   nāññassa
kassaci   samaṇassa   vā   brāhmaṇassa   vā   sutvā  vadāmi  apica  kho
yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti.
     [525]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
          coditā devadūtehi            ye pamajjanti māṇavā
          te dīgharattaṃ socanti         hīnakāyūpagā narā
          ye ca kho devadūtehi           santo sappurisā idha
          coditā nappamajjanti      ariyadhamme kudācanaṃ
          upādāne bhayaṃ disvā        jātimaraṇasambhave
          anupādā vimuccanti         jātimaraṇasaṅkhaye
          te khemappattā sukhino      diṭṭhadhammābhinibbutā
          sabbaverabhayātītā             sabbadukkhaṃ upaccagunti.
                  Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.
                    Suññatavaggo tatiyo.
                        -------
                        Tassuddānaṃ
                  anuttaro suññatabbhūtadhammo
                   bakkulavīravaro mahināmo
                   anuruddhakilesampajjahantā
                    paṇḍitabhūmi devadūto.
                       ---------
                       Vibhaṅgavaggo
                        ------
                      bhaddekarattasuttaṃ
     [526]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   bhaddekarattassa  vo  bhikkhave  uddesañca  vibhaṅgañca
desissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [527] Bhagavā etadavoca
          atītaṃ nānvāgameyya             nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                 appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                 ahorattamatanditaṃ
          taṃ ve bhaddekarattoti            santo ācikkhate munīti.
     [528]  Kathañca  bhikkhave  atītaṃ  anvāgameti  .  evaṃrūpo  ahosiṃ
Atītamaddhānanti  tattha  nandiṃ  samanvāneti evaṃvedano ahosiṃ atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃsañño    ahosiṃ    atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃsaṅkhāro   ahosiṃ   atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃviññāṇo   ahosiṃ   atītamaddhānanti
tattha    nandiṃ    samanvāneti    .    evaṃ    kho    bhikkhave   atītaṃ
anvāgameti.
     [529]  Kathañca  bhikkhave  atītaṃ  nānvāgameti  .  evaṃrūpo ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   ahosiṃ
atītamaddhānanti    tattha   nandiṃ   na   samanvāneti   evaṃsañño   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃsaṅkhāro  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃviññāṇo  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na  samanvāneti  .  evaṃ  kho  bhikkhave
atītaṃ nānvāgameti.
     [530]   Kathañca   bhikkhave  anāgataṃ  paṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   siyaṃ
.pe.   evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.  evaṃ
viññāṇo    siyaṃ    anāgatamaddhānanti   tattha   nandiṃ   samanvāneti  .
Evaṃ kho bhikkhave anāgataṃ paṭikaṅkhati.
     [531]  Kathañca  bhikkhave  anāgataṃ  nappaṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   siyaṃ
.pe.   Evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.  evaṃ
viññāṇo   siyaṃ   anāgatamaddhānanti   tattha   nandiṃ   na  samanvāneti .
Evaṃ kho bhikkhave anāgataṃ nappaṭikaṅkhati.
     [532]   Kathañca  bhikkhave  paccuppannesu  dhammesu  saṃhirati  .  idha
bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  .pe.
Saññaṃ    .pe.    saṅkhāre    .pe.   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ   vā   attānaṃ   attani   vā   viññāṇaṃ   viññāṇasmiṃ  vā
attānaṃ. Evaṃ kho bhikkhave paccuppannesu dhammesu saṃhirati.
     [533]   Kathañca   bhikkhave  paccuppannesu  dhammesu  na  saṃhirati .
Idha   bhikkhave   sutavā   ariyasāvako   ariyānaṃ   dassāvī   ariyadhammassa
kovido    ariyadhamme   suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa
kovido   sappurisadhamme   suvinīto  1-  na  rūpaṃ  attato  samanupassati  na
rūpavantaṃ   vā   attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ
na   vedanaṃ   .pe.   na   saññaṃ   .pe.   na   saṅkhāre   .pe.  na
viññāṇaṃ    attato    samanupassati    na    viññāṇavantaṃ   vā   attānaṃ
na   attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā  attānaṃ  .  evaṃ
kho bhikkhave paccuppannesu dhammesu na saṃhirati.
@Footnote: 1 Yu. vinīto.
     [534] Atītaṃ nānvāgameyya   nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                 appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ *-        ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                  ahorattamatanditaṃ
          taṃ ve bhaddekarattoti            santo ācikkhate munīti
bhaddekarattassa   vo   bhikkhave   uddesañca   vibhaṅgañca  desissāmīti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      ----------
@Footnote:* mīkār—kṛ´์ khagœ kicmātappaṃ peḌna kiccamātappaṃ
                   Ānandabhaddekarattasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ānando  upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā  kathāya  sandasseti
samādapeti    samuttejeti    sampahaṃseti    bhaddekarattassa    uddesañca
vibhaṅgañca bhāsati.
     [536]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandassesi   samādapesi
samuttejesi     sampahaṃsesi    bhaddekarattassa    uddesañca    vibhaṅgañca
abhāsīti    .   āyasmā   bhante   ānando   upaṭṭhānasālāyaṃ   bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa   uddesañca   vibhaṅgañca   abhāsīti   .  atha  kho  bhagavā
āyasmantaṃ   ānandaṃ   āmantesi   yathākathaṃ   pana   tvaṃ  ānanda  bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsīti.
     [537]  Evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassemi 2-
samādapemi    samuttejemi    sampahaṃsemi    bhaddekarattassa    uddesañca
vibhaṅgañca abhāsiṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ .  2 Ma. Yu. sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ.
          Atītaṃ nānvāgameyya             nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                  appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                  ahorattamatanditaṃ
          taṃ ve bhaddekarattoti             santo ācikkhate munīti.
     [538]  Kathañcāvuso  atītaṃ  anvāgameti  .  evaṃrūpo  1- ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃsañño    ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti   evaṃsaṅkhāro   ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti   evaṃviññāṇo   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   samanvāneti   .   evaṃ   kho  āvuso
atītaṃ anvāgameti.
     [539]   Kathañcāvuso   atītaṃ  nānvāgameti  .  evaṃrūpo  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   ahosiṃ
atītamaddhānanti    tattha   nandiṃ   na   samanvāneti   evaṃsañño   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃsaṅkhāro  ahosiṃ
atītamaddhānanti     tattha    nandiṃ    na    samanvāneti    evaṃviññāṇo
@Footnote: 1 Po. Yu. evarūpo.
Ahosiṃ   atītamaddhānanti   tattha   nandiṃ   na  samanvāneti  .  evaṃ  kho
āvuso atītaṃ nānvāgameti.
     [540]   Kathañcāvuso   anāgataṃ   paṭikaṅkhati   .   evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   samanvāneti  evaṃvedano  siyaṃ  .pe.
Evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.   evaṃviññāṇo
siyaṃ   anāgatamaddhānanti   tattha   nandiṃ   samanvāneti   .   evaṃ   kho
āvuso anāgataṃ paṭikaṅkhati.



             The Pali Tipitaka in Roman Character Volume 14 page 334-354. https://84000.org/tipitaka/read/roman_item.php?book=14&item=504&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=504&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=504&items=37              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=504&items=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=504              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]