ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Aṭṭhamaṃ jetavanasuttaṃ
     [147] Idaṃ hitaṃ jetavanaṃ                isisaṅghanisevitaṃ
                āvutthaṃ dhammarājena          pītisañjananaṃ mama
                kammaṃ vijjā ca dhammo ca     sīlaṃ jīvitamuttamaṃ
                etena maccā sujjhanti      na gottena dhanena vā
                tasmā hi paṇḍito poso  sampassaṃ atthamattano
                yoniso vicine dhammaṃ           evaṃ tattha visujjhati
                sārīputtova paññāya       sīlena upasamena ca
                yopi pāragato bhikkhu         etāvaparamo siyāti.
                                  Navamaṃ maccharisuttaṃ
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā

--------------------------------------------------------------------------------------------- page47.

Kīdiso 1- tesaṃ vipāko samparāyo ca kīdiso 2- bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti. [149] Yedha maccharino loke kadariyā paribhāsakā aññesaṃ dadamānānaṃ antarāyakarā narā nirayaṃ tiracchānayoniṃ yamalokūpapajjare 3- sace enti manussattaṃ daḷidde jāyare kule coḷaṃ piṇḍo ratī khiḍḍā yattha kicchena labbhati parato āsiṃsare bālā taṃpi tesaṃ na labbhati diṭṭhe dhamme sa vipāko samparāyo 4- ca duggatīti. [150] Iti hetaṃ vijānāma aññaṃ pucchāma gotamaṃ 5- yedha laddhā manussattaṃ vadaññū vītamaccharā 6- buddhe pasannā dhamme ca saṅghe ca tibbagāravā kīdiso tesaṃ vipāko samparāyo ca kīdiso bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.


             The Pali Tipitaka in Roman Character Volume 15 page 46-47. https://84000.org/tipitaka/read/roman_item.php?book=15&item=147&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=147&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=147&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=147&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=147              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]