ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [477] Pabbattassa suvaṇṇassa       jātarūpassa kevalā 4-
          dvitāva nālamekassa 5-    iti viddhā 6- samañcare
                 yo dukkhamaddakkhi yatonidānaṃ
                 kāmesu so jantu kathaṃ nameyya
                 upadhiṃ viditvāna saṅgoti loke
                 tasseva   jantu vinayāya sikkheti.
@Footnote: 1 Sī. kiṃ. 2 Ma. Yu. bhagavatā. 3 Ma. suvaṇṇañcapanassāti. 4 Ma. Yu.
@kevalo. 5 Sī. vittavinālamekassa. 6 Sī. viditvāti vā vidvāti vā pāṭho.
@Yu. vidvā. Ma. vijjā.
     Atha   kho   māro   pāpimā   jānāti   maṃ  bhagavā  jānāti  maṃ
sugatoti dukkhī dummano tatthevantaradhāyīti.
                                   Dutiyo vaggo.
                                    Tassuddānaṃ
          pāsāṇo sīho sakalikaṃ        paṭirūpañca mānasaṃ
          pattaṃ āyatanaṃ piṇḍaṃ           kassakaṃ rajjena te dasāti.
                                     ---------
                           Tatiyavaggo tatiyo
                                   -----
                        paṭhamaṃ sambahulasuttaṃ
     [478]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
silāvatiyaṃ   .   tena   kho   pana   samayena   sambahulā  bhikkhū  bhagavato
avidūre appamattā ātāpino pahitattā viharanti.
     [479]   Atha   kho  māro  pāpimā  brāhmaṇavaṇṇaṃ  abhinimminitvā
mahantena     jaṭaṇḍuvena    ajinakkhipanivattho    jiṇṇo    gopānasivaṅko
ghurughurupassāsī   udumbaradaṇḍaṃ   gahetvā   yena   te  bhikkhū  tenupasaṅkami
upasaṅkamitvā   te   bhikkhū   etadavoca  daharā  bhavanto  pabbajitā  susū
kāḷakesā  bhadrena  yobbanena  samannāgatā paṭhamena vayasā anikkīḷitāvino
kāmesu   bhuñjantu   bhavanto   mānusake   kāme  mā  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvitthāti   .   na   kho  mayaṃ  brāhmaṇa  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvāma   kālikañca   kho   mayaṃ  brāhmaṇa  hitvā  sandiṭṭhikaṃ
anudhāvāma   kālikā   hi   brāhmaṇa  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā    ādīnavo    ettha   bhiyyo   sandiṭṭhiko   ayaṃ   dhammo
akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo  viññūhīti .
Evaṃ   vutte   māro  pāpimā  sīsaṃ  okampetvā  jivhaṃ  nillāḷetvā
tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā ḍaṇḍamolubbha pakkāmi.
     [480]  Atha  kho  te  bhikkhū  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ   idha   mayaṃ   bhante  bhagavato
avidūre    appamattā    ātāpino    pahitattā   viharāma   atha   kho
bhante   aññataro   brāhmaṇo   mahantena   jaṭaṇḍuvena  ajinakkhipanivattho
jiṇṇo     gopānasivaṅko     ghurughurupassāsī    udumbaradaṇḍaṃ    gahetvā
yena   mayaṃ   tenupasaṅkami   upasaṅkamitvā   amhe   etadavoca   daharā
bhavanto   pabbajitā   susū   kāḷakesā  bhadrena  yobbanena  samannāgatā
paṭhamena     vayasā    anikkīḷitāvino    kāmesu    bhuñjantu    bhavanto
mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti
     {480.1}  evaṃ  vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavocumha na kho
mayaṃ    brāhmaṇa    sandiṭṭhikaṃ   hitvā   kālikaṃ   anudhāvāma   kālikañca
kho    mayaṃ   brāhmaṇa   hitvā   sandiṭṭhikaṃ   anudhāvāma   kālikā   hi
brāhmaṇa   kāmā   vuttā   bhagavatā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo    sandiṭṭhiko   ayaṃ   dhammo   akāliko   ehipassiko
opanayiko    paccattaṃ    veditabbo   viññūhīti   evaṃ   vutte   bhante
so   brāhmaṇo   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ
nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti.



             The Pali Tipitaka in Roman Character Volume 15 page 170-173. https://84000.org/tipitaka/read/roman_item.php?book=15&item=477&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=477&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=477&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=477&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=477              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]