ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                    Pañcamaṃ parinibbānasuttaṃ
     [620]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati upavattane mallānaṃ
sālavane   antarena  yamakasālānaṃ  parinibbānasamaye  .  atha  kho  bhagavā
bhikkhū   āmantesi   handadāni   bhikkhave   āmantayāmi   vo   vayadhammā
saṅkhārā    appamādena    sampādethāti    ayaṃ   tathāgatassa   pacchimā
vācāti 1-.
     [621]   Atha   kho   bhagavā   paṭhamajjhānaṃ  samāpajji  paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji   tatiyajjhānā  vuṭṭhahitvā  catutthajjhānaṃ  samāpajji  catutthajjhānā
vuṭṭhahitvā     ākāsānañcāyatanaṃ     samāpajji     ākāsānañcāyatanā
vuṭṭhahitvā       viññāṇañcāyatanaṃ      samāpajji      viññāṇañcāyatanā
vuṭṭhahitvā   ākiñcaññāyatanaṃ   samāpajji   ākiñcaññāyatanā   vuṭṭhahitvā
nevasaññānāsaññāyatanaṃ        samāpajji        nevasaññānāsaññāyatanā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi.
Vuṭṭhahitvā     saññāvedayitanirodhaṃ     samāpajji     saññāvedayitanirodhā
vuṭṭhahitvā      nevasaññānāsaññāyatanaṃ      samāpajji      nevasaññā-
nāsaññāyatanā       vuṭṭhahitvā       ākiñcaññāyatanaṃ      samāpajji
ākiñcaññāyatanā       vuṭṭhahitvā      viññāṇañcāyatanaṃ      samāpajji
viññāṇañcāyatanā      vuṭṭhahitvā      ākāsānañcāyatanaṃ     samāpajji
ākāsānañcāyatanā   vuṭṭhahitvā   catutthajjhānaṃ   samāpajji  catutthajjhānā
vuṭṭhahitvā   tatiyajjhānaṃ   samāpajji   tatiyajjhānā  vuṭṭhahitvā  dutiyajjhānaṃ
samāpajji   dutiyajjhānā   vuṭṭhahitvā   paṭhamajjhānaṃ  samāpajji  paṭhamajjhānā
vuṭṭhahitvā     dutiyajjhānaṃ     samāpajji     dutiyajjhānā     vuṭṭhahitvā
tatiyajjhānaṃ     samāpajji     tatiyajjhānā     vuṭṭhahitvā    catutthajjhānaṃ
samāpajji catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi.



             The Pali Tipitaka in Roman Character Volume 15 page 231-232. https://84000.org/tipitaka/read/roman_item.php?book=15&item=620&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=620&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=620&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=620&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=620              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]