ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Dasamaṃ tatiyasakkanamassanasuttaṃ
     [938]  Sāvatthīnidānaṃ  .  bhūtapubbaṃ  bhikkhave  sakko  devānamindo
mātaliṃ    saṅgāhakaṃ   āmantesi   yojehi   samma   mātali   sahassayuttaṃ
ājaññarathaṃ    uyyānabhūmiṃ    gacchāma    subhūmiṃ   dassanāyāti   .   evaṃ
bhaddantavāti   kho   bhikkhave  mātali  saṅgāhako  sakkassa  devānamindassa
paṭissutvā      sahassayuttaṃ      ājaññarathaṃ     yojetvā     sakkassa
devānamindassa   paṭivedesi   yutto   kho   te   mārisa   sahassayutto
ājaññaratho   yassadāni   kālaṃ   maññasīti  .  atha  kho  bhikkhave  sakko
devānamindo    vejayantapāsādā   orohanto   añjaliṃ   katvā   sudaṃ
bhikkhusaṅghaṃ namassati.
     [939]  Atha  kho  bhikkhave  mātali  saṅgāhako  sakkaṃ  devānamindaṃ
gāthāya ajjhabhāsi
               taṃ hi ete namasseyyuṃ           pūtidehasayā narā
               nimuggā kuṇapasmete 1-      khuppipāsā samappitā
               kiṃ nu tesaṃ pihayasi                 anāgārāna vāsava
               ācāraṃ isinaṃ brūhi              taṃ suṇoma vaco tavāti.
     [940] Etaṃ tesaṃ pihayāmi                anāgārāna mātali
               yamhā gāmā pakkamanti      anapekkhā vajanti te
               na tesaṃ koṭṭhe openti      na kumbhā na kaḷopiyaṃ
               paraniṭṭhitamesanā 2-           tena yāpenti subbatā
@Footnote: 1 Ma. kuṇapamhete Yu. kuṇapesavete. 2 Ma. Yu. ... mesānā.
               Sumantamantino dhīrā            tuṇhībhūtā samañcarā
               devā viruddhā asurehi          puthumaccā ca mātali
               aviruddhā viruddhesu               attadaṇḍesu nibbutā
               sādānesu anādānā          te namassāmi mātalīti.
     [941] Seṭṭhā hi kira lokasmiṃ          ye tvaṃ sakka namassasi
               ahampi te namassāmi           ye namassasi vāsavāti.
     [942] Idaṃ vatvāna maghavā             devarājā sujampati
               bhikkhusaṅghaṃ namassitvā        pamukho rathamāruhīti.
                                    Dutiyo vaggo.
                                     Tassuddānaṃ
               vatapadena 1- tayo vuttā      daḷiddañca rāmaṇeyyakaṃ
               yajamānañca vandanā            tayo sakkanamassanāti.
@Footnote: 1 Yu. devā pana.



             The Pali Tipitaka in Roman Character Volume 15 page 346-347. https://84000.org/tipitaka/read/roman_item.php?book=15&item=938&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=938&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=938&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=938&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=938              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]