ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [252]   Tassa   mayhaṃ  bhikkhave  etadahosi  kimhi  nu  kho  asati
jarāmaraṇaṃ   na   hoti   kissa   nirodhā   jarāmaraṇanirodhoti   .   tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo  jātiyā
kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā  jarāmaraṇanirodhoti .
Tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu   kho  asati  jāti  na
hoti  .pe.  bhavo  na  hoti  ...  upādānaṃ  na  hoti  ... Taṇhā na
hoti  ...  vedanā  na  hoti  ...  phasso  na  hoti ... Saḷāyatanaṃ na
hoti   ...   nāmarūpaṃ   na   hoti  kissa  nirodhā  nāmarūpanirodhoti .
Tassa    mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo
viññāṇe     kho    asati    nāmarūpaṃ    na    hoti    viññāṇanirodhā
@Footnote: 1 Yu. māyetha.
Nāmarūpanirodhoti   .   tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu
kho    asati   viññāṇaṃ   na   hoti   kissa   nirodhā   viññāṇanirodhoti
tassa    mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe     kho    asati    viññāṇaṃ    na    hoti    nāmarūpanirodhā
viññāṇanirodhoti.
     {252.1}  Tassa  mayhaṃ  bhikkhave  etadahosi  adhigato  kho  myāyaṃ
maggo   bodhāya   yadidaṃ   nāmarūpanirodhā  viññāṇanirodho  viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho    .pe.   avametassa   kevalassa   dukkhakkhandhassa   nirodho
hoti   .   nirodho   nirodhoti  kho  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.



             The Pali Tipitaka in Roman Character Volume 16 page 127-128. https://84000.org/tipitaka/read/roman_item.php?book=16&item=252&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=252&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=252&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=252&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=252              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]