ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [253]   Seyyathāpi   bhikkhave  puriso  araññe  pavane  caramāno
passeyya   purāṇamaggaṃ   purāṇañjasaṃ   pubbakehi   manussehi   anuyātaṃ .
So   tamanugaccheyya   tamanugacchanto   passeyya   purāṇaṃ   nagaraṃ   purāṇaṃ
rājadhāniṃ    pubbakehi    manussehi    ajjhāvutthaṃ   1-   ārāmasampannaṃ
vanasampannaṃ     pokkharaṇīsampannaṃ     uddāpavantaṃ    2-    ramaṇīyaṃ   .
Atha    kho   so   bhikkhave   puriso  rañño  vā  rājamahāmattassa  vā
āroceyya     yagghe   bhante   jāneyyāsi   ahaṃ   addasaṃ   araññe
pavane       caramāno      purāṇamaggaṃ      purāṇañjasaṃ      pubbakehi
manussehi     anuyātaṃ     so     3-     tamanugacchiṃ     tamanugacchanto
addasaṃ    purāṇaṃ    nagaraṃ    purāṇaṃ    rājadhāniṃ   pubbakehi   manussehi
@Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi .  2 Ma. uddhāpavantaṃ.
@3 Ma. Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page129.

Ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddāpavantaṃ ramaṇīyaṃ taṃ bhante nagaraṃ māpehīti . athakho so bhikkhave rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya tadassa nagaraṃ aparena samayena iddhaṃ ceva phītaṃ ca bahujaññaṃ 1- ākiṇṇamanussaṃ vuḍḍhivepullappattaṃ . evameva khvāhaṃ bhikkhave addasaṃ purāṇamaggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ. {253.1} Katamo ca so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto so tamanugacchiṃ tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ jarāmaraṇasamudayaṃ abbhaññāsiṃ jarāmaraṇanirodhaṃ abbhaññāsiṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto jātiṃ abbhaññāsiṃ .pe. Bhavaṃ abbhaññāsiṃ ... upādānaṃ abbhaññāsiṃ ... taṇhaṃ abbhaññāsiṃ ... Vedanaṃ abbhaññāsiṃ ... phassaṃ abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ... Nāmarūpaṃ abbhaññāsiṃ ... viññāṇaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto saṅkhāre abbhaññāsiṃ saṅkhārasamudayaṃ abbhaññāsiṃ saṅkhāranirodhaṃ abbhaññāsiṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tadabhiññāya ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . tayidaṃ @Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page130.

Bhikkhave brahmacariyaṃ iddhaṃ ceva phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ. [254] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca sammasatha no tumhe bhikkhave antaraṃ sammasanti . Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ahaṃ kho bhante sammasāmi antaraṃ sammasanti . yathākathaṃ pana tvaṃ bhikkhu sammasasi antaraṃ sammasanti . atha kho so bhikkhu byākāsi yathā so bhikkhu byākāsi na so bhikkhu bhagavato cittaṃ ārādhesi. [255] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā antaraṃ sammasaṃ bhāseyya bhagavato sutvā bhikkhū dhāressantīti . tenahānanda suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [256] Bhagavā etadavoca idha bhikkhave bhikkhu sammasamāno sammasati antaraṃ sammasaṃ yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ nu 1- kho dukkhaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kismiṃ sati jarāmaraṇaṃ hotīti . so sammasamāno evaṃ jānāti yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ @Footnote: 1 Ma. Yu. nusaddo natthi.

--------------------------------------------------------------------------------------------- page131.

Dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ kho dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhippabhavaṃ upadhismiṃ sati jarāmaraṇaṃ hoti upadhismiṃ asati jarāmaraṇaṃ na hotīti . so jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya. [257] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ upadhi panāyaṃ kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsmiṃ sati upadhi hoti kismiṃ asati upadhi na hotīti . so sammasamāno evaṃ jānāti upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo taṇhāya sati upadhi hoti taṇhāya asati upadhi na hotīti . so upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya. [258] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ taṇhā panāyaṃ kattha uppajjamānā uppajjati kattha nivīsamānā nivīsatīti 1-. So sammasamāno evaṃ jānāti yaṃ kho loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā @Footnote: 1 Ma. Yu. nivisamānā nivisatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page132.

Nivīsati . kiñci loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ .pe. sotaṃ loke piyarūpaṃ sātarūpaṃ ... ghānaṃ loke piyarūpaṃ sātarūpaṃ ... jivhā loke piyarūpaṃ sātarūpaṃ ... Kāyo loke piyarūpaṃ sātarūpaṃ ... mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. [259] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato addakkhuṃ sukhato addakkhuṃ attato addakkhuṃ ārogyato addakkhuṃ khemato addakkhuṃ te taṇhaṃ vaḍḍhesuṃ . ye taṇhaṃ vaḍḍhesuṃ te upadhiṃ vaḍḍhesuṃ ye upadhiṃ vaḍḍhesuṃ te dukkhaṃ vaḍḍhesuṃ ye dukkhaṃ vaḍḍhesuṃ te na parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimucciṃsu dukkhasmāti vadāmi. {259.1} Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato dakkhissanti sukhato dakkhissanti attato dakkhissanti ārogyato dakkhissanti khemato dakkhissanti te taṇhaṃ vaḍḍhessanti . ye taṇhaṃ vaḍḍhessanti te upadhiṃ vaḍḍhessanti ye upadhiṃ vaḍḍhessanti te dukkhaṃ vaḍḍhessanti ye dukkhaṃ vaḍḍhessanti te na parimuccissanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmāti vadāmi. {259.2} Ye hi keci bhikkhave etarahi

--------------------------------------------------------------------------------------------- page133.

Samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti sukhato passanti attato passanti ārogyato passanti khemato passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [260] Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno . so ca kho visena saṃsaṭṭho . atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito . tamenaṃ evaṃ vadeyyuṃ ayaṃ te ambho purisa āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho 1- sace ākaṅkhasi piva pivato hi kho taṃ chādessati vaṇṇenapi gandhenapi rasenapi pivitvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti . so taṃ āpānīyakaṃsaṃ sahasā appaṭisaṅkhā piveyya na paṭinissajjeyya . so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ . evameva kho bhikkhave ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ .pe. anāgatamaddhānaṃ .pe. etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti @Footnote: 1 Yu. sampanno.

--------------------------------------------------------------------------------------------- page134.

Sukhato passanti attato passanti ārogyato passanti khemato passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [261] Ye ca kho keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi. {261.1} Yepi hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato dakkhissanti dukkhato dakkhissanti anattato dakkhissanti rogato dakkhissanti bhayato dakkhissanti te taṇhaṃ pajahissanti . ye taṇhaṃ pajahissanti .pe. Te parimuccanti dukkhasmāti vadāmi. {261.2} Yepi hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti

--------------------------------------------------------------------------------------------- page135.

Bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ pajahanti te upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ pajahanti ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.


             The Pali Tipitaka in Roman Character Volume 16 page 128-135. https://84000.org/tipitaka/read/roman_item.php?book=16&item=253&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=253&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=253&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=253&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=253              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]