ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [169]   Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Tatra   [1]-  bhikkhave  sutavā  ariyasāvako  iti  paṭisañcikkhati  atthi  nu
kho   taṃ   kiñci  lokasmiṃ  yamahaṃ  upādiyamāno  na  vajjavā  assanti .
So  evaṃ  pajānāti  natthi  nu  kho  taṃ  kiñci lokasmiṃ yamahaṃ upādiyamāno
na  vajjavā  assanti  2-  .  so  evaṃ  pajānāti  ahañca 3- rūpaññeva
upādiyamāno       upādiyeyyaṃ       vedanaññeva       upādiyamāno
upādiyeyyaṃ     saññaññeva    upādiyamāno    upādiyeyyaṃ    saṅkhāre
yeva     upādiyamāno    upādiyeyyaṃ    viññāṇaññeva    upādiyamāno
upādayeyyaṃ   tassa   me   assa   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhaveyyuṃ evametassa kevalassa dukkhakkhandhassa samudayo assa 4-.
     {169.1}  Taṃ  kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante  .  vedanā.
Saññā  .  saṅkhārā  .  viññāṇaṃ  niccaṃ  .pe.  tasmā  tiha  bhikkhave.
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 114. https://84000.org/tipitaka/read/roman_item.php?book=17&item=169&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=169&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=169&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=169&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=169              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]