ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [259]  Cittasaṅkilesā  bhikkhave  sattā  saṅkilissanti  cittavodānā
sattā  visujjhanti  .  diṭṭhaṃ  vo  2-  bhikkhave  caraṇannāma 3- cittanti.
Evambhante   .   tampi   kho   bhikkhave  caraṇaṃ  nāma  cittaṃ  citteneva
cintitaṃ   4-   .   tenapi   kho  bhikkhave  caraṇena  cittena  cittaññeva
cittataraṃ   .   tasmā  tiha  bhikkhave  abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ
dīgharattamidaṃ    cittaṃ    saṅkiliṭṭhaṃ    rāgena   dosena   mohenāti  .
Cittasaṅkilesā     bhikkhave     sattā     saṅkilissanti    cittavodānā
sattā visujjhanti.
     {259.1}    Nāhaṃ   bhikkhave   aññaṃ   ekanikāyaṃpi   samanupassāmi
evaṃ   cittaṃ   yathayidaṃ   bhikkhave   tiracchānagatā   pāṇā  .  tepi  kho
bhikkhave  tiracchānagatā  pāṇā  citteneva  cintitā  5-  .  tehipi  kho
bhikkhave   tiracchānagatehi   pāṇehi   cittaññeva   cittataraṃ   .   tasmā
tiha   bhikkhave   [6]-   abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ  dīgharattamidaṃ
cittaṃ   saṅkiliṭṭhaṃ   rāgena   dosena   mohenāti   .   cittasaṅkilesā
bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti.
@Footnote: 1 Ma. Yu. ime .  2 Po. kho .  3 Po. abhikkhaṇannāma .  4 Ma. cittitaṃ.
@5 Po. vikatā. Yu. cittatā .  6 Po. Yu. bhikkhunāti dissati.
     {259.2}  Seyyathāpi  bhikkhave  rajako vā cittakārako vā sati 1-
rajanāya  vā  lākhāya  vā  haliddiyā  vā nīlāya vā mañjeṭṭhāya 2- vā
suparimaṭṭe  3-  vā  phalake 4- bhittiyā vā dussapaṭe 5- vā itthīrūpaṃ vā
purisarūpaṃ  vā  abhinimmineyya  sabbaṅgapaccaṅgaṃ  6- . Evaṃ 7- kho bhikkhave
assutavā     puthujjano    rūpaññeva    abhinibbattento    abhinibbatteti
vedanaññeva   .   saññaññeva   .   saṅkhāre   yeva  .  viññāṇaññeva
abhinibbattento   abhinibbatteti   .  taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ
vā  aniccaṃ  vāti  .  aniccaṃ  bhante . Vedanā. Saññā. Saṅkhārā.
Viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  tasmā  tiha
bhikkhave. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.
     [260]  Sāvatthī  .  jānatohaṃ  bhikkhave passato āsavānaṃ khayaṃ vadāmi
no   ajānato  no  apassato  .  kiñca  bhikkhave  jānato  kiṃ  passato
āsavānaṃ   khayo  hoti  .  iti  rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā  .  iti  saññā  .  iti  saṅkhārā  .  iti
viññāṇaṃ   iti   viññāṇassa   samudayo   iti  viññāṇassa  atthaṅgamoti .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
     [261]   Bhāvanānuyogaṃ   ananuyuttassa   bhikkhave   bhikkhuno  viharato
kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata   me   anupādāya
āsavehi   cittaṃ  vimucceyyāti  atha  khvassa  neva  anupādāya  āsavehi
@Footnote: 1 Ma. Yu. satīti natthi. 2 Ma. mañjiṭṭhāya. Yu. mañjeṭṭhiyā. 3 Ma. suparimatthe.
@4 Po. Ma. Yu. phalake vā .  5 dussavattheti vā pāṭho .  6 Po. sabbaṃ cittakaraṃ.
@Ma. Yu. sabbaṅgapaccaṅgiṃ .  7 Ma. Yu. evameva.
Cittaṃ   vimuccati   .   taṃ   kissa  hetu  .  abhāvitattātissa  vacanīyaṃ .
Kissa   abhāvitattā   .  abhāvitattā  catunnaṃ  satipaṭṭhānānaṃ  abhāvitattā
catunnaṃ      sammappadhānānaṃ     abhāvitattā     catunnaṃ     iddhipādānaṃ
abhāvitattā      pañcannaṃ      indriyānaṃ     abhāvitattā     pañcannaṃ
balānaṃ    abhāvitattā    sattannaṃ   bojjhaṅgānaṃ   abhāvitattā   ariyassa
aṭṭhaṅgikassa maggassa.
     {261.1}    Seyyathāpi    bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha
vā  dasa  vā  dvādasa  vā  tānassu  kukkuṭiyā  na  sammāadhisayitāni  na
sammāpariseditāni   na   sammāparibhāvitāni   kiñcāpi   tassā   kukkuṭiyā
evaṃ   icchā  uppajjeyya  aho  vata  me  kukkuṭapotakā  pādanakhasikhāya
vā     mukhatuṇḍakena     vā     aṇḍakosaṃ    padāletvā    sotthinā
abhinibbhijjeyyunti    atha    kho   abhabbāva   1-   te   kukkuṭapotakā
pādanakhasikhāya   vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā
abhinibbhijjituṃ   .  taṃ  kissa  hetu  .  tathā  hi  pana  bhikkhave  kukkuṭiyā
aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa   vā   tānassu  kukkuṭiyā
na   sammāadhisayitāni   na   sammāpariseditāni   na  sammāparibhāvitāni .
Evameva   kho   bhikkhave   bhāvanānuyogaṃ  ananuyuttassa  bhikkhuno  viharato
kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata   me   anupādāya
āsavehi   cittaṃ  vimucceyyāti  atha  khvassa  neva  anupādāya  āsavehi
cittaṃ  vimuccati  .  taṃ  kissa  hetu  .  abhāvitattātissa  vacanīyaṃ . Kissa
abhāvitattā    .    abhāvitattā   catunnaṃ   satipaṭṭhānānaṃ   abhāvitattā
@Footnote: 1 Po. abhūtapubbā.
Catunnaṃ      sammappadhānānaṃ     abhāvitattā     catunnaṃ     iddhipādānaṃ
abhāvitattā      pañcannaṃ      indriyānaṃ     abhāvitattā     pañcannaṃ
balānaṃ      abhāvitattā      sattannaṃ     bojjhaṅgānaṃ     abhāvitattā
ariyassa aṭṭhaṅgikassa maggassa.
     {261.2}   Bhāvanānuyogaṃ   anuyuttassa  bhikkhave  bhikkhuno  viharato
kiñcāpi   evaṃ   1-   icchā  uppajjeyya  aho  vata  me  anupādāya
āsavehi   cittaṃ   vimucceyyāti   atha   khvassa   anupādāya   āsavehi
cittaṃ   vimuccati   .   taṃ   kissa   hetu  .  bhāvitattātissa  vacanīyaṃ .
Kissa   bhāvitattā   .   bhāvitattā   catunnaṃ   satipaṭṭhānānaṃ  bhāvitattā
catunnaṃ   sammappadhānānaṃ   bhāvitattā   catunnaṃ   iddhipādānaṃ   bhāvitattā
pañcannaṃ    indriyānaṃ    bhāvitattā    pañcannaṃ    balānaṃ    bhāvitattā
sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
     {261.3}  Seyyathāpi  bhikkhave  kukkuṭiyā  aṇḍāni  aṭṭha  vā dasa
vā  dvādasa  vā  tānassu  kukkuṭiyā  sammāadhisayitāni  sammāpariseditāni
sammāparibhāvitāni  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ icchā uppajjeyya
aho   vata   me   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbāva   te   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
aṇḍakosaṃ   padāletvā   sotthinā  abhinibbhijjituṃ  .  taṃ  kissa  hetu .
Tathā  hi  pana  bhikkhave  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa  vā dvādasa
vā     tānassu     kukkuṭiyā     sammāadhisayitāni    sammāpariseditāni
@Footnote: 1 Ma. Yu. na evaṃ.
Sammāparibhāvitāni   .   evameva   kho  bhikkhave  bhāvanānuyogamanuyuttassa
bhikkhuno  viharato  kiñcāpi  na  evaṃ  icchā  uppajjeyya  aho  vata me
anupādāya   āsavehi   cittaṃ   vimucceyyāti   atha   khvassa  anupādāya
āsavehi  cittaṃ  vimuccati  .  taṃ  kissa  hetu . Bhāvitattātissa vacanīyaṃ.
Kissa   bhāvitattā   .   bhāvitattā   catunnaṃ   satipaṭṭhānānaṃ  bhāvitattā
catunnaṃ   sammappadhānānaṃ   bhāvitattā   catunnaṃ   iddhipādānaṃ   bhāvitattā
pañcannaṃ    indriyānaṃ    bhāvitattā    pañcannaṃ    balānaṃ    bhāvitattā
sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.



             The Pali Tipitaka in Roman Character Volume 17 page 184-188. https://84000.org/tipitaka/read/roman_item.php?book=17&item=259&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=259&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=259&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=259&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=259              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]