ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [259]  Cittasaṅkilesā  bhikkhave  sattā  saṅkilissanti  cittavodānā
sattā  visujjhanti  .  diṭṭhaṃ  vo  2-  bhikkhave  caraṇannāma 3- cittanti.
Evambhante   .   tampi   kho   bhikkhave  caraṇaṃ  nāma  cittaṃ  citteneva
cintitaṃ   4-   .   tenapi   kho  bhikkhave  caraṇena  cittena  cittaññeva
cittataraṃ   .   tasmā  tiha  bhikkhave  abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ
dīgharattamidaṃ    cittaṃ    saṅkiliṭṭhaṃ    rāgena   dosena   mohenāti  .
Cittasaṅkilesā     bhikkhave     sattā     saṅkilissanti    cittavodānā
sattā visujjhanti.
     {259.1}    Nāhaṃ   bhikkhave   aññaṃ   ekanikāyaṃpi   samanupassāmi
evaṃ   cittaṃ   yathayidaṃ   bhikkhave   tiracchānagatā   pāṇā  .  tepi  kho
bhikkhave  tiracchānagatā  pāṇā  citteneva  cintitā  5-  .  tehipi  kho
bhikkhave   tiracchānagatehi   pāṇehi   cittaññeva   cittataraṃ   .   tasmā
tiha   bhikkhave   [6]-   abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ  dīgharattamidaṃ
cittaṃ   saṅkiliṭṭhaṃ   rāgena   dosena   mohenāti   .   cittasaṅkilesā
bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti.
@Footnote: 1 Ma. Yu. ime .  2 Po. kho .  3 Po. abhikkhaṇannāma .  4 Ma. cittitaṃ.
@5 Po. vikatā. Yu. cittatā .  6 Po. Yu. bhikkhunāti dissati.

--------------------------------------------------------------------------------------------- page185.

{259.2} Seyyathāpi bhikkhave rajako vā cittakārako vā sati 1- rajanāya vā lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya 2- vā suparimaṭṭe 3- vā phalake 4- bhittiyā vā dussapaṭe 5- vā itthīrūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ 6- . Evaṃ 7- kho bhikkhave assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti vedanaññeva . saññaññeva . saṅkhāre yeva . viññāṇaññeva abhinibbattento abhinibbatteti . taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Vedanā. Saññā. Saṅkhārā. Viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . tasmā tiha bhikkhave. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [260] Sāvatthī . jānatohaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato . kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti . iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā . iti saññā . iti saṅkhārā . iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti. [261] Bhāvanānuyogaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa neva anupādāya āsavehi @Footnote: 1 Ma. Yu. satīti natthi. 2 Ma. mañjiṭṭhāya. Yu. mañjeṭṭhiyā. 3 Ma. suparimatthe. @4 Po. Ma. Yu. phalake vā . 5 dussavattheti vā pāṭho . 6 Po. sabbaṃ cittakaraṃ. @Ma. Yu. sabbaṅgapaccaṅgiṃ . 7 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page186.

Cittaṃ vimuccati . taṃ kissa hetu . abhāvitattātissa vacanīyaṃ . Kissa abhāvitattā . abhāvitattā catunnaṃ satipaṭṭhānānaṃ abhāvitattā catunnaṃ sammappadhānānaṃ abhāvitattā catunnaṃ iddhipādānaṃ abhāvitattā pañcannaṃ indriyānaṃ abhāvitattā pañcannaṃ balānaṃ abhāvitattā sattannaṃ bojjhaṅgānaṃ abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.1} Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho abhabbāva 1- te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ . taṃ kissa hetu . tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni . Evameva kho bhikkhave bhāvanānuyogaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa neva anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . abhāvitattātissa vacanīyaṃ . Kissa abhāvitattā . abhāvitattā catunnaṃ satipaṭṭhānānaṃ abhāvitattā @Footnote: 1 Po. abhūtapubbā.

--------------------------------------------------------------------------------------------- page187.

Catunnaṃ sammappadhānānaṃ abhāvitattā catunnaṃ iddhipādānaṃ abhāvitattā pañcannaṃ indriyānaṃ abhāvitattā pañcannaṃ balānaṃ abhāvitattā sattannaṃ bojjhaṅgānaṃ abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.2} Bhāvanānuyogaṃ anuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ 1- icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . bhāvitattātissa vacanīyaṃ . Kissa bhāvitattā . bhāvitattā catunnaṃ satipaṭṭhānānaṃ bhāvitattā catunnaṃ sammappadhānānaṃ bhāvitattā catunnaṃ iddhipādānaṃ bhāvitattā pañcannaṃ indriyānaṃ bhāvitattā pañcannaṃ balānaṃ bhāvitattā sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.3} Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni sammāparibhāvitāni kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ . taṃ kissa hetu . Tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni @Footnote: 1 Ma. Yu. na evaṃ.

--------------------------------------------------------------------------------------------- page188.

Sammāparibhāvitāni . evameva kho bhikkhave bhāvanānuyogamanuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . Bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā . bhāvitattā catunnaṃ satipaṭṭhānānaṃ bhāvitattā catunnaṃ sammappadhānānaṃ bhāvitattā catunnaṃ iddhipādānaṃ bhāvitattā pañcannaṃ indriyānaṃ bhāvitattā pañcannaṃ balānaṃ bhāvitattā sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.


             The Pali Tipitaka in Roman Character Volume 17 page 184-188. https://84000.org/tipitaka/read/roman_item.php?book=17&item=259&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=259&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=259&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=259&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=259              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]