ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [593]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  samādhikusalo  hoti  na samādhismiṃ
sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sātaccakārī
hoti  na  samādhismiṃ  samādhikusalo  .  idha  pana  bhikkhave  ekacco  jhāyī
Neva   samādhismiṃ   samādhikusalo   hoti   na   samādhismiṃ  sātaccakārī .
Idha   pana   bhikkhave   ekacco  jhāyī  samādhismiṃ  samādhikusalo  ca  hoti
samādhismiṃ   sātaccakārī   ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī  samādhismiṃ
samādhikusalo   ca   samādhismiṃ   sātaccakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ
jhāyīnaṃ   aggo   ca   seṭṭho   ca  pāmokkho  ca  uttamo  ca  pavaro
ca. Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti.
     [594]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  samādhikusalo  hoti  na samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sappāyakārī
hoti   na   samādhismiṃ   samādhikusalo   .   idha  pana  bhikkhave  ekacco
jhāyī  neva  samādhismiṃ  samādhikusalo  hoti  na  samādhismiṃ  sappāyakārī .
Idha   pana   bhikkhave   ekacco  jhāyī  samādhismiṃ  samādhikusalo  ca  hoti
samādhismiṃ   sappāyakārī   ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī  samādhismiṃ
samādhikusalo   ca   samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ
jhāyīnaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo  ca  pavaro ca.
Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti.
     [595]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   ṭhitikusalo   .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
ṭhitikusalo   hoti   na   samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
Ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
ṭhitikusalo  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ samāpattikusalo
ca  hoti  samādhismiṃ  ṭhitikusalo  ca  .  tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ
samāpattikusalo  ca  samādhismiṃ  ṭhitikusalo  ca  .  ayaṃ  imesaṃ catunnaṃ jhāyīnaṃ
aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo ca pavaro ca. Seyyathāpi
bhikkhave gavā khīraṃ .pe. Pavaro cāti.
     [596]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī
samādhismiṃ   vuṭṭhānakusalo   hoti   na  samādhismiṃ  samāpattikusalo  .  idha
pana   bhikkhave   ekacco   jhāyī  neva  samādhismiṃ  samāpattikusalo  hoti
na   samādhismiṃ   vuṭṭhānakusalo   .   idha  pana  bhikkhave  ekacco  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti   samādhismiṃ  vuṭṭhānakusalo  ca .
Tatra bhikkhave yvāyaṃ jhāyī .pe. Pavaro cāti.
     [597]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  kallitakusalo  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
kallitakusalo   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
kallitakusalo  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
Ca hoti samādhismiṃ kallitakusalo ca. Tatra .pe. Pavaro cāti.
     [598]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   ārammaṇakusalo   .   idha   pana   bhikkhave   ekacco  jhāyī
samādhismiṃ   ārammaṇakusalo   hoti   na   samādhismiṃ   samāpattikusalo  .
Idha   pana   bhikkhave   ekacco   jhāyī  neva  samādhismiṃ  samāpattikusalo
hoti   na   samādhismiṃ   ārammaṇakusalo  .  idha  pana  bhikkhave  ekacco
jhāyī   samādhismiṃ   samāpattikusalo   ca   hoti  samādhismiṃ  ārammaṇakusalo
ca. Tatra .pe. Pavaro cāti.
     [599]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  gocarakusalo  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
gocarakusalo   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
gocarakusalo    .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
samāpattikusalo   ca   hoti  samādhismiṃ  gocarakusalo  ca  .  tatra  .pe.
Pavaro cāti.
     [600]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
Samādhismiṃ   abhinīhārakusalo   .   idha   pana   bhikkhave   ekacco  jhāyī
samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ   samāpattikusalo  .
Idha  pana  bhikkhave  ekacco  jhāyī  neva  samādhismiṃ  samāpattikusalo hoti
na   samādhismiṃ   abhinīhārakusalo   .  idha  pana  bhikkhave  ekacco  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti  samādhismiṃ  abhinīhārakusalo  ca .
Tatra .pe. Pavaro cāti.
     [601]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sakkaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sakkaccakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
ca hoti samādhismiṃ sakkaccakārī ca. Tatra .pe. Pavaro cāti.
     [602]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sātaccakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sātaccakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
Ca hoti samādhismiṃ sātaccakārī ca. Tatra .pe. Pavaro cāti.
     [603]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sappāyakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
ca   hoti   samādhismiṃ  sappāyakārī  ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti   samādhismiṃ   sappāyakārī  ca .
Ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ  aggo  ca  seṭṭho  ca pāmokkho ca uttamo
ca  pavaro  ca  .  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo  tatra  aggamakkhāyati
evameva    kho   bhikkhave   yvāyaṃ   jhāyī   samādhismiṃ   samāpattikusalo
ca   hoti   samādhismiṃ   sappāyakārī  ca  .  ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ
aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti.
     [604]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave  ekacco  jhāyī  samādhismiṃ  ṭhitikusalo  hoti  na  samādhismiṃ
vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
vuṭṭhānakusalo   hoti   na   samādhismiṃ   ṭhitikusalo  .  idha  pana  bhikkhave
Ekacco   jhāyī   neva   samādhismiṃ   ṭhitikusalo   hoti   na   samādhismiṃ
vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
ṭhitikusalo   ca   hoti   samādhismiṃ   vuṭṭhānakusalo  ca  .  tatra  bhikkhave
yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [605]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   vuṭṭhānakusalo   hoti  na
samādhismiṃ   kallitakusalo   .  samādhismiṃ  kallitakusalo  hoti  na  samādhismiṃ
vuṭṭhānakusalo   neva   samādhismiṃ   vuṭṭhānakusalo   hoti   na   samādhismiṃ
kallitakusalo  .  samādhismiṃ  vuṭṭhānakusalo  ca  hoti  samādhismiṃ kallitakusalo
ca. Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [606]   Sāvatthī   .  samādhismiṃ  kallitakusalo  hoti  na  samādhismiṃ
ārammaṇakusalo   .   samādhismiṃ   ārammaṇakusalo   hoti   na   samādhismiṃ
kallitakusalo   .   neva   samādhismiṃ   kallitakusalo   hoti  na  samādhismiṃ
ārammaṇakusalo    .    samādhismiṃ   kallitakusalo   ca   hoti   samādhismiṃ
ārammaṇakusalo   ca   .   tatra  bhikkhave  yvāyaṃ  jhāyī  .pe.  uttamo
ca pavaro cāti.
     [607]    Sāvatthī    .   samādhismiṃ   ārammaṇakusalo   hoti   na
samādhismiṃ   gocarakusalo   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
ārammaṇakusalo    .    neva    samādhismiṃ   ārammaṇakusalo   hoti   na
Samādhismiṃ    gocarakusalo    .   samādhismiṃ   ārammaṇakusalo   ca   hoti
samādhismiṃ   gocarakusalo   ca   .   tatra  bhikkhave  yvāyaṃ  jhāyī  .pe.
Uttamo ca pavaro cāti.
     [608]   Sāvatthī   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
abhinīhārakusalo   .   samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ
gocarakusalo   .   neva   samādhismiṃ   gocarakusalo   hoti  na  samādhismiṃ
abhinīhārakusalo    .    samādhismiṃ   gocarakusalo   ca   hoti   samādhismiṃ
abhinīhārakusalo   ca   .   seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā    navanītaṃ    navanītamhā   sappi   sappimhā   sappimaṇḍo   tatra
aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  jhāyī samādhismiṃ gocarakusalo
ca   samādhismiṃ   abhinīhārakusalo   ca   .   ayaṃ   imesaṃ  catunnaṃ  jhāyīnaṃ
.pe. Uttamo ca pavaro cāti.
     [609]  Sāvatthī  .  samādhismiṃ  abhinīhārakusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  samādhismiṃ  sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo.
Neva   samādhismiṃ   abhinīhārakusalo   hoti  na  samādhismiṃ  sakkaccakārī .
Samādhismiṃ  abhinīhārakusalo  ca  hoti  samādhismiṃ  sakkaccakārī  ca  .  tatra
bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [610]   Sāvatthī   .  samādhismiṃ  sakkaccakārī  hoti  na  samādhismiṃ
sātaccakārī  .  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ sakkaccakārī.
Neva   samādhismiṃ   sakkaccakārī   hoti   na   samādhismiṃ  sātaccakārī .
Samādhismiṃ   sakkaccakārī   ca   hoti   samādhismiṃ   sātaccakārī   ca  .
Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.



             The Pali Tipitaka in Roman Character Volume 17 page 331-339. https://84000.org/tipitaka/read/roman_item.php?book=17&item=593&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=593&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=593&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=593&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=593              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]