ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [593]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  samādhikusalo  hoti  na samādhismiṃ
sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sātaccakārī
hoti  na  samādhismiṃ  samādhikusalo  .  idha  pana  bhikkhave  ekacco  jhāyī

--------------------------------------------------------------------------------------------- page332.

Neva samādhismiṃ samādhikusalo hoti na samādhismiṃ sātaccakārī . Idha pana bhikkhave ekacco jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sātaccakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sātaccakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti. [594] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samādhikusalo hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ samādhikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samādhikusalo hoti na samādhismiṃ sappāyakārī . Idha pana bhikkhave ekacco jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti. [595] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ ṭhitikusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ ṭhitikusalo hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave

--------------------------------------------------------------------------------------------- page333.

Ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ ṭhitikusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ṭhitikusalo ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca samādhismiṃ ṭhitikusalo ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti. [596] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca . Tatra bhikkhave yvāyaṃ jhāyī .pe. Pavaro cāti. [597] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ kallitakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ kallitakusalo hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ kallitakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo

--------------------------------------------------------------------------------------------- page334.

Ca hoti samādhismiṃ kallitakusalo ca. Tatra .pe. Pavaro cāti. [598] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ ārammaṇakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti na samādhismiṃ samāpattikusalo . Idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ ārammaṇakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ ārammaṇakusalo ca. Tatra .pe. Pavaro cāti. [599] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ gocarakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ gocarakusalo hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ gocarakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ gocarakusalo ca . tatra .pe. Pavaro cāti. [600] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na

--------------------------------------------------------------------------------------------- page335.

Samādhismiṃ abhinīhārakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ samāpattikusalo . Idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ abhinīhārakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ abhinīhārakusalo ca . Tatra .pe. Pavaro cāti. [601] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sakkaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sakkaccakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sakkaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sakkaccakārī ca. Tatra .pe. Pavaro cāti. [602] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo

--------------------------------------------------------------------------------------------- page336.

Ca hoti samādhismiṃ sātaccakārī ca. Tatra .pe. Pavaro cāti. [603] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . Ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca . seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti. [604] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ ṭhitikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ ṭhitikusalo . idha pana bhikkhave

--------------------------------------------------------------------------------------------- page337.

Ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [605] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ kallitakusalo . samādhismiṃ kallitakusalo hoti na samādhismiṃ vuṭṭhānakusalo neva samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ kallitakusalo . samādhismiṃ vuṭṭhānakusalo ca hoti samādhismiṃ kallitakusalo ca. Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [606] Sāvatthī . samādhismiṃ kallitakusalo hoti na samādhismiṃ ārammaṇakusalo . samādhismiṃ ārammaṇakusalo hoti na samādhismiṃ kallitakusalo . neva samādhismiṃ kallitakusalo hoti na samādhismiṃ ārammaṇakusalo . samādhismiṃ kallitakusalo ca hoti samādhismiṃ ārammaṇakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. uttamo ca pavaro cāti. [607] Sāvatthī . samādhismiṃ ārammaṇakusalo hoti na samādhismiṃ gocarakusalo . samādhismiṃ gocarakusalo hoti na samādhismiṃ ārammaṇakusalo . neva samādhismiṃ ārammaṇakusalo hoti na

--------------------------------------------------------------------------------------------- page338.

Samādhismiṃ gocarakusalo . samādhismiṃ ārammaṇakusalo ca hoti samādhismiṃ gocarakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [608] Sāvatthī . samādhismiṃ gocarakusalo hoti na samādhismiṃ abhinīhārakusalo . samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ gocarakusalo . neva samādhismiṃ gocarakusalo hoti na samādhismiṃ abhinīhārakusalo . samādhismiṃ gocarakusalo ca hoti samādhismiṃ abhinīhārakusalo ca . seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ gocarakusalo ca samādhismiṃ abhinīhārakusalo ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ .pe. Uttamo ca pavaro cāti. [609] Sāvatthī . samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ sakkaccakārī . samādhismiṃ sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo. Neva samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ sakkaccakārī . Samādhismiṃ abhinīhārakusalo ca hoti samādhismiṃ sakkaccakārī ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [610] Sāvatthī . samādhismiṃ sakkaccakārī hoti na samādhismiṃ sātaccakārī . samādhismiṃ sātaccakārī hoti na samādhismiṃ sakkaccakārī.

--------------------------------------------------------------------------------------------- page339.

Neva samādhismiṃ sakkaccakārī hoti na samādhismiṃ sātaccakārī . Samādhismiṃ sakkaccakārī ca hoti samādhismiṃ sātaccakārī ca . Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.


             The Pali Tipitaka in Roman Character Volume 17 page 331-339. https://84000.org/tipitaka/read/roman_item.php?book=17&item=593&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=593&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=593&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=593&items=18&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=593              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]