ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [86]  Sāvatthiyaṃ  .  tatra  kho  .  dhammānudhammapaṭipannassa  bhikkhave
bhikkhuno   ayamanudhammo   hoti   yaṃ   rūpe   anattānupassī  vihareyya .
Vedanāya   .   saññāya   .   saṅkhāresu   .  viññāṇe  anattānupassī
vihareyya  .  so  1-  rūpe  anattānupassī  viharanto  .  vedanāya .
Saññāya    .    saṅkhāresu   .   viññāṇe   anattānupassī   viharanto
rūpaṃ   parijānāti   .   vedanaṃ   .   saññaṃ   .  saṅkhāre  .  viññāṇaṃ
parijānāti  .  so  rūpaṃ  parijānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     parijānaṃ     parimuccati    rūpamhā    parimuccati    vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
                    Natumhākavaggo catuttho.
                         Tassuddānaṃ
         natumhākena dve vuttā      bhikkhūhi apare duve
         ānandena ca dve vuttā     anudhammehi dve dukāti.
                      ------------
@Footnote: 1 Ma. yo.
          Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo
     [87]   Sāvatthiyaṃ   .  tatra  kho   .  attadīpā  bhikkhave  viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Attadīpānaṃ   bhikkhave   viharataṃ   attasaraṇānaṃ   anaññasaraṇānaṃ   dhammadīpānaṃ
dhammasaraṇānaṃ   anaññasaraṇānaṃ   yonisova   1-   upaparikkhitabbo  kiṃjātikā
sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti.
     {87.1}   Kiṃjātikā  ca  bhikkhave  sokaparidevadukkhadomanassupāyāsā
kiṃpahotikā   .   idha   bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati  rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ
tassa   taṃ   rūpaṃ  vipariṇamati  aññathā  hoti  tassa  rūpavipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā    .    vedanaṃ   attato
samanupassati   vedanāvantaṃ   vā   attānaṃ  attani  vā  vedanaṃ  vedanāya
vā   attānaṃ   tassa   sā   vedanā   vipariṇamati  aññathā  hoti  tassa
vedanāvipariṇāmaññathābhāvā         uppajjanti        sokaparidevadukkha-
domanassupāyāsā   .  saññaṃ  .  saṅkhāre  attato  samanupassati  .pe.
Viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ  vā  attānaṃ  attani  vā
viññāṇaṃ  viññāṇasmiṃ  vā  attānaṃ   tassa  taṃ  viññāṇaṃ  vipariṇamati aññathā
@Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.
Hoti        tassa        viññāṇavipariṇāmaññathābhāvā       uppajjanti
sokaparidevadukkhadomanassupāyāsā.



             The Pali Tipitaka in Roman Character Volume 17 page 52-54. https://84000.org/tipitaka/read/roman_item.php?book=17&item=86&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=86&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=86&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=86&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=86              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]