ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [189]  Saññojaniye  ca  bhikkhave  dhamme  desissāmi  saññojanañca
taṃ   suṇātha   .   katame   ca   bhikkhave   saññojaniyā  dhammā  katamañca
saññojanaṃ   .   santi   bhikkhave   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
Manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  .  ime  vuccanti  bhikkhave
saññojaniyā   dhammā   yo   tattha   chandarāgo   taṃ   tattha   saññojanaṃ
.pe.    santi    bhikkhave    jivhāviññeyyā    rasā   .pe.   santi
bhikkhave   manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā   piyarūpā
kāmūpasañhitā    rajaniyā   .   ime   vuccanti   bhikkhave   saññojaniyā
dhammā yo tattha chandarāgo taṃ tattha saññojananti. Navamaṃ.
     [190]  Upādāniye  ca  bhikkhave  dhamme  desissāmi  upādānañca
taṃ   suṇātha   .   katame   ca   bhikkhave   upādāniyā  dhammā  katamañca
upādānaṃ   .   santi   bhikkhave   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  .  ime  vuccanti  bhikkhave
upādāniyā   dhammā   yo   tattha   chandarāgo   taṃ   tattha   upādānaṃ
.pe.    santi    bhikkhave    jivhāviññeyyā    rasā   .pe.   santi
bhikkhave   manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā   piyarūpā
kāmūpasañhitā    rajaniyā   .   ime   vuccanti   bhikkhave   upādāniyā
dhammā yo tattha chandarāgo taṃ tattha upādānanti. Dasamaṃ.
                  Lokakāmaguṇavaggo dutiyo.
                        Tassuddānaṃ
          mārapāsena dve vuttā    lokakāmaguṇena ca
          sakko pañcasikho ceva      sārīputto ca rāhulo
          saññojanaṃ upādānaṃ       vaggo tena pavuccatīti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 18 page 135-136. https://84000.org/tipitaka/read/roman_item.php?book=18&item=189&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=189&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=189&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=189&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=189              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]