ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [289]   Seyyathāpi  bhikkhave  bāḷisiko  āmisagataṃ  baḷisaṃ  gambhīre
udakarahade    pakkhipeyya    gamenaṃ    aññataro    āmisacakkhu    maccho
gileyya   evaṃ   hi   so   bhikkhave  maccho  gilabaḷiso  8-  nāḷisikassa
@Footnote: 1 Yu. samuddoti. 2 Ma. Yu. samunnā tantā. 3 Sī. gulaguṇḍikajātā. Ma.
@kulagaṇḍikajātā. Yu. guṇaguṇikajātā. 4 Ma. Yu. duttaraṃ. 5 saṅgātigotipi pāṭho.
@6 Yu. pahāya .  7 Ma. na puneti .   8 Ma. Yu. giḷitabaḷiso.
Anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa.
     {289.1}  Evameva  kho  bhikkhave  cha yime baḷisā lokasmiṃ anayāya
sattānaṃ  vadhāya  1-  pāṇīnaṃ  .  katame cha. Santi bhikkhave cakkhuviññeyyā
rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā  tañce
bhikkhu   abhinandati   abhivadati  ajjhosāya  tiṭṭhati  .  ayaṃ  vuccati  bhikkhave
bhikkhu    gilabaḷiso    mārassa    anayaṃ    āpanno   byasanaṃ   āpanno
yathākāmakaraṇīyo   pāpimato   .pe.   santi   bhikkhave   jivhāviññeyyā
rasā .pe.
     {289.2}    Santi    bhikkhave   manoviññeyyā   dhammā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
abhinandati   abhivadati   ajjhosāya   tiṭṭhati   .   ayaṃ   vuccati   bhikkhave
bhikkhu    gilabaḷiso    mārassa    anayaṃ    āpanno   byasanaṃ   āpanno
yathākāmakaraṇīyo pāpimato.
     [290]  Santi  [2]-  bhikkhave  cakkhuviññeyyā  rūpā iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  tañce  bhikkhu  na  abhinandati
na   abhivadati   na   ajjhosāya   tiṭṭhati  .  ayaṃ  vuccati  bhikkhave  bhikkhu
na   gilabaḷiso   mārassa   abhedi   baḷisaṃ   paribhedi   baḷisaṃ   na   anayaṃ
āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato .pe.
     {290.1}   Santi   bhikkhave  jivhāviññeyyā  rasā  .pe.  santi
bhikkhave   manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā   piyarūpā
kāmūpasañhitā   rajaniyā   tañce   bhikkhu   na  abhinandati  na  abhivadati  na
@Footnote: 1 Yu. byādhāya .  2 Ma. ca.
Ajjhosāya   tiṭṭhati   .   ayaṃ   vuccati   bhikkhave   bhikkhu  na  gilabaḷiso
mārassa   abhedi   baḷisaṃ   paribhedi   baḷisaṃ   na   anayaṃ   āpanno   na
byasanaṃ āpanno na yathākāmakaraṇīyo pāpimatoti.
     [291]   Yassa   kassaci   bhikkhave   bhikkhussa  vā  bhikkhuniyā  vā
cakkhuviññeyyesu  rūpesu  yo  rāgo  so  atthi  yo  doso  so  atthi
yo   moho   so   atthi   yo   rāgo   so  appahīno  yo  doso
so   appahīno   yo   moho   so   appahīno   tassa  parittā  cepi
cakkhuviññeyyā  rūpā  cakkhussa  āpāthaṃ  āgacchanti  pariyādiyantevassa 1-
cittaṃ   .   ko   pana   vādo   adhimattānaṃ   .   taṃ  kissa  hetu .
Yo   bhikkhave   rāgo  so  atthi  yo  doso  so  atthi  yo  moho
so   atthi   yo   rāgo   so  appahīno  yo  doso  so  appahīno
yo moho so appahīno .pe.
     {291.1}   Yassa   kassaci  bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā
manoviññeyyesu   dhammesu   yo   rāgo   so  atthi  yo  doso  so
atthi   yo  moho  so  atthi  yo  rāgo  so  appahīno  yo  doso
so   appahīno   yo   moho   so   appahīno   tassa  parittā  cepi
manoviññeyyā   dhammā   manassa   āpāthaṃ  āgacchanti  pariyādiyantevassa
cittaṃ  .  ko  pana  vādo  adhimattānaṃ  .  taṃ  kissa hetu. Yo bhikkhave
rāgo  so  atthi  yo  doso  so  atthi  yo  moho  so  atthi  yo
rāgo   so   appahīno   yo   doso   so   appahīno   yo  moho
so appahīno.
@Footnote: 1 Yu. vāssa. evamuparipi.
     [292]   Seyyathāpi  bhikkhave  khīrarukkho  assattho  vā  nigrodho
vā  milakkhu  1-  vā  udumbaro  vā  daharo  taruṇo  komārako  tamenaṃ
puriso  tiṇhāya  kudhāriyā  2-  yato  yato  bhindeyya  3-  āgaccheyya
khīranti. Evaṃ bhante. Taṃ kissa hetu. Yaṃ hi bhante khīraṃ taṃ atthīti.
     {292.1}  Evameva  kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā
vā  cakkhuviññeyyesu  rūpesu  yo  rāgo  so  atthi yo doso so atthi
yo   moho   so  atthi  yo  rāgo  so  appahīno  yo  doso  so
appahīno    yo    moho    so   appahīno   tassa   parittā   cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ  āgacchanti  pariyādiyantevassa
cittaṃ  .  ko  pana  vādo  adhimattānaṃ  .  taṃ  kissa hetu. Yo bhikkhave
rāgo   so   atthi   yo   doso  so  atthi  yo  moho  so  atthi
yo   rāgo   so   appahīno  yo  doso  so  appahīno  yo  moho
so appahīno .pe.
     {292.2}   Yassa   kassaci   bhikkhave   bhikkhussa   vā   bhikkhuniyā
vā   jivhāviññeyyesu   rasesu   yo  rāgo  so  atthi  .pe.  yassa
kassaci    bhikkhave    bhikkhussa   vā   bhikkhuniyā   vā   manoviññeyyesu
dhammesu  yo  rāgo  so  atthi  yo  doso  so  atthi  yo moho so
atthi   yo   rāgo   so   appahīno   yo   doso   so   appahīno
yo   moho   so   appahīno   tassa   parittā   cepi  manoviññeyyā
dhammā   manassa   āpāthaṃ   āgacchanti  pariyādiyantevassa  cittaṃ  .  ko
pana  vādo  adhimattānaṃ  .  taṃ  kissa  hetu  .  yo  rāgo  so  atthi
@Footnote: 1 Ma. Yu. pilakkho. evamuparipi. 2 Ma. Yu. kuṭhāriyā. evamuparipi. 3 Ma. Yu.
@ābhindeyya. evamuparipi.
Yo   doso   so   atthi   yo   moho  so  atthi  yo  rāgo  so
appahīno yo doso so appahīno yo moho so appahīno.



             The Pali Tipitaka in Roman Character Volume 18 page 197-201. https://84000.org/tipitaka/read/roman_item.php?book=18&item=289&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=289&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=289&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=289&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=289              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]