ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [299]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca kāmabhū
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho  āyasmā   kāmabhū
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
@Footnote: 1 Yu. jānāti.
Upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   āyasmā   kāmabhū   āyasmantaṃ   ānandaṃ  etadavoca  kiṃ  nu  kho
āvuso   ānanda   cakkhu   rūpānaṃ   saññojanaṃ  rūpā  cakkhussa  saññojanaṃ
.pe.   jivhā   rasānaṃ   saññojanaṃ   rasā   jivhāya  saññojanaṃ  .pe.
Mano dhammānaṃ saññojanaṃ dhammā manassa saññojananti.
     {299.1}  Na  kho āvuso kāmabhu 1- cakkhu rūpānaṃ saññojanaṃ na rūpā
cakkhussa   saññojanaṃ   yañca   tattha  tadubhayaṃ  paṭicca  uppajjati  chandarāgo
taṃ  tattha  saññojanaṃ  .pe.  na  jivhā  rasānaṃ  saññojanaṃ na rasā jivhāya
saññojanaṃ  .pe.  na  mano  dhammānaṃ  saññojanaṃ  na dhammā manassa saññojanaṃ
yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
     {299.2}  Seyyathāpi  āvuso  kāḷo  ca  balibaddo  odāto ca
balibaddo  ekena  dāmena  vā  yottena  vā  saṃyuttā assu yo nu kho
evaṃ   vadeyya   kāḷo   balibaddo   odātassa   balibaddassa  saññojanaṃ
odāto    balibaddo    kāḷassa   2-   balibaddassa   saññojananti  .
Sammā  nu  kho so vadamāno vadeyyāti. No hetaṃ āvuso na kho āvuso
kāḷo   balibaddo   odātassa   balibaddassa   saññojanaṃ   napi  odāto
balibaddo   kāḷassa   balibaddassa  saññojanaṃ  yena  ca  kho  te  ekena
dāmena  vā  yottena  vā  saṃyuttā taṃ tattha saññojananti 3-. Evameva
@Footnote: 1 Ma. Yu. kāmabhū .  2 Yu. odātassa .   3 Ma. Yu. itisaddo natthi.
Kho  āvuso  na  cakkhu  rūpānaṃ  saññojanaṃ na rūpā cakkhussa saññojanaṃ .pe.
Na  jivhā  .pe.  na  mano  .pe.  yañca  tattha  tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojananti.
     [300]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca udāyi
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho   āyasmā  udāyi
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  yatheva  nu kho āvuso
ānanda  ayaṃ  kāyo  bhagavatā  anekapariyāyena  akkhāto vivaṭo pakāsito
itipāyaṃ  kāyo  anattāti  .  sakkā  evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ
desetuṃ  paññapetuṃ  paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ  itipidaṃ viññāṇaṃ
anattāti  .  yatheva kho āvuso udāyi ayaṃ kāyo bhagavatā anekapariyāyena
akkhāto  vivaṭo  pakāsito itipāyaṃ kāyo anattāti. Sakkā evamevaṃ 1-
viññāṇampidaṃ   ācikkhituṃ   desetuṃ   paññapetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ
uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.
     [301]    Cakkhuñca    āvuso    paṭicca   rūpe   ca   uppajjati
cakkhuviññāṇanti  .   evamāvusoti  .  yo  cāvuso  hetu yo ca paccayo
cakkhuviññāṇassa   upādāya   so   ca   hetu  so  ca  paccayo  sabbena
@Footnote: 1 Ma. evameva.
Sabbaṃ  sabbathā  sabbaṃ  aparisesā  1-  nirujjheyya  api nu kho cakkhuviññāṇaṃ
paññāyethāti  .  no  hetaṃ  āvuso imināpi kho etaṃ āvuso pariyāyena
bhagavatā   akkhātaṃ   vivaṭaṃ   pakāsitaṃ   itipidaṃ  viññāṇaṃ  anattāti  .pe.
Jivhañcāvuso    paṭicca    rase   ca   uppajjati   jivhāviññāṇanti  .
Evamāvusoti  .  yo  cāvuso  hetu  yo  ca  paccayo  jivhāviññāṇassa
uppādāya  so  ca  hetu  so  ca  paccayo  sabbena  sabbaṃ sabbathā sabbaṃ
aparisesā  1-  nirujjheyya  api  nu  kho  jivhāviññāṇaṃ  paññāyethāti.
No  hetaṃ  āvuso  imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ
vivaṭaṃ   pakāsitaṃ   itipidaṃ  viññāṇaṃ  anattāti  .pe.  manañcāvuso  paṭicca
dhamme  ca  uppajjati  manoviññāṇanti  .  evamāvusoti  .  yo  cāvuso
hetu  yo  ca  paccayo  manoviññāṇassa  uppādāya  so  ca  hetu so ca
paccayo   sabbena   sabbaṃ   sabbathā   sabbaṃ  aparisesā  1-  nirujjheyya
api  nu  kho  manoviññāṇaṃ  paññāyethāti  .  no  hetaṃ āvuso imināpi
kho  etaṃ  āvuso  pariyāyena  bhagavatā  akkhātaṃ  vivaṭaṃ  pakāsitaṃ  itipidaṃ
viññāṇaṃ anattāti.
     [302] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno   tiṇhaṃ   kudhāriṃ  ādāya  vanaṃ  paviseyya  so  tattha  passeyya
mahantaṃ   kadalikkhandhaṃ   ujuṃ   navaṃ   akukkuṭakajātakaṃ   2-   tamenaṃ   mūle
@Footnote: 1 Ma. aparisesaṃ .   2 Sī. Ma. Yu. akukkukajātaṃ.
Chindeyya   mūle   chitvā   agge  chindeyya  agge  chetvā  pattavaṭṭiṃ
vinibbhujjeyya   so   tattha   pheggumpi   nādhigaccheyya   kuto  sāraṃ .
Evameva   kho   āvuso   bhikkhu   chasu   phassāyatananesu  nevattānaṃ  na
attaniyaṃ   samanupassati   so   evaṃ   samanupassanto   na   kiñci   loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 18 page 206-210. https://84000.org/tipitaka/read/roman_item.php?book=18&item=299&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=299&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=299&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=299&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=299              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]