ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [425]  Dvepi  mayā  bhikkhave  vedanā  vuttā pariyāyena tissopi
mayā   vedanā   vuttā   pariyāyena   pañcapi   mayā   vedanā  vuttā
pariyāyena    chapi   mayā   vedanā   vuttā   pariyāyena   aṭṭhārasāpi
mayā   vedanā   vuttā   pariyāyena   chattiṃsāpi  mayā  vedanā  vuttā
pariyāyena   aṭṭhasataṃpi   mayā   vedanā   vuttā   pariyāyena  .  evaṃ
pariyāyadesito   bhikkhave   mayā   dhammo   evaṃ   pariyāyadesite   kho
bhikkhave    mayā    dhamme   ye   aññamaññassa   subhāsitaṃ   sulapitaṃ   na
samanumaññissanti    na   samanujānissanti   na   samanumodissanti   .   tesaṃ
etaṃ    pāṭikaṅkhaṃ   bhaṇḍanajātā   kalahajātā   vivādāpannā   aññamaññaṃ
mukhasattīhi   vitudantā   viharissantīti   .   evaṃ  pariyāyadesito  bhikkhave
mayā   dhammo   evaṃ   pariyāyadesite  kho  bhikkhave  mayā  dhamme  ye
aññamaññassa     subhāsitaṃ     sulapitaṃ    samanumaññissanti    samanujānissanti
samanumodissanti   .   tesaṃ   etaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharissantīti.
     [426] Pañcime bhikkhave kāmaguṇā .pe. Ṭhānaṃ kho panetaṃ bhikkhave
     vijjati  yaṃ  aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ
@Footnote: 1 Yu. yamhi sukhaṃ. evamuparipi.
Samaṇo    gotamo    āha    tañca    sukhasmiṃ   paññapeti   tayidaṃ   kiṃsu
tayidaṃ   kathaṃsūti   .   evaṃvādino   bhikkhave   aññatitthiyā   paribbājakā
evamassu    vacanīyā   na   kho   āvuso   bhagavā   sukhaññeva   vedanaṃ
sandhāya   sukhasmiṃ   paññapeti   yattha   yattha   āvuso   sukhaṃ   upalabbhati
yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Dasamaṃ.
                   Rahogatavaggo dutiyo.
                        Tassuddānaṃ
       rahogatā 1- dve vātā ca      nivāsā dve ānandakā
       sambahulā ca dve vuttā         pañcakaṅgo ca bhikkhunāti.
                      -----------
@Footnote: 1 Ma.  rahogataṃ dve ākāsaṃ        agāraṃ dve ca ānandā.
@      sambahulā duve vuttā          pañcakaṅgo ca bhikkhunāti.
@  Yu.  rahogataṃ dve ākāsaṃ          agāraṃ dve ca santakaṃ.
@      aṭṭhaṅgena ca dve vuttā      pañcakaṅgo ca bhikkhunāti.
                  Aṭṭhasatapariyāyavaggo tatiyo
     [427] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha   kho   moḷiyasivako   1-   paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
moḷiyasivako   paribbājako   bhagavantaṃ   etadavoca   santi   bho   gotama
eke     samaṇabrāhmaṇā     evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ
purisapuggalo   paṭisaṃvedeti   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā
sabbantaṃ pubbekatahetūti.
Idha pana 2- bhavaṃ gotamo kimāhāti.
     {427.1}   Pittasamuṭṭhānānipi  kho  sivaka  idhekaccāni  vedayitāni
uppajjanti   .   sāmaṃpi   kho   etaṃ   sivaka   evaṃ   veditabbaṃ  yathā
pittasamuṭṭhānānipi     idhekaccāni     vedayitāni     uppajjanti    .
Lokassapi    kho   etaṃ   sivaka   saccasammataṃ   yathā   pittasamuṭṭhānānipi
idhekaccāni    vedayitāni   uppajjanti   .   tatra   sivaka   ye   te
samaṇabrāhmaṇā        evaṃvādino       evaṃdiṭṭhino       yaṅkiñcāyaṃ
purisapuggalo   paṭisaṃvedayati   3-   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ
vā    sabbantaṃ    pubbekatahetūti    .    yañca   sāmaṃ   ñātaṃ   tañca
atidhāvanti    yaṃ    4-   loke   saccasammataṃ   tañca   atidhāvanti  .
Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.
     {427.2}      Semhasamuṭṭhānānipi     kho     sivaka     .pe.
Vātasamuṭṭhānānipi           kho           sivaka           .pe.
@Footnote: 1 Ma. moḷiyasīvako. Yu. moliyasīvako .  2 Ma. panasaddo natthi.
@3 Ma. Yu. paṭisaṃvedeti. 4 Ma. yañca. Yu. yaṃ ca.
Sannipātasamuṭṭhānānipi    1-    kho    sivaka   .pe.   utupariṇāmajānipi
kho   sivaka   .   visamaparihārajānipi  kho  sivaka  .  opakkamikānipi  kho
sivaka   .pe.   kammavipākajānipi   kho   sivaka   idhekaccāni  vedayitāni
uppajjanti   .   sāmaṃpi   kho   etaṃ   sivaka   evaṃ   veditabbaṃ  yathā
kammavipākajānipi    idhekaccāni    vedayitāni    uppajjanti    lokassapi
kho   etaṃ   sivaka   saccasammataṃ   yathā   kammavipākajānipi   idhekaccāni
vedayitāni   uppajjanti   .   tattha   sivaka   ye   te  samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedayati
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  sabbantaṃ  pubbekatahetūti .
Yañca   sāmaṃ   ñātaṃ   tañca   atidhāvanti   yaṃ  loke  saccasammataṃ  tañca
atidhāvanti tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti.
     [428]  Evaṃ  vutte  moḷiyasivako  paribbājako bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama   upāsakaṃ   maṃ  bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [429] Pittaṃ semhañca vāto ca    sannipātā utūni ca
              visamaṃ opakkamikañca 2-     kammavipākena aṭṭhamīti. Paṭhamaṃ.
     [430]   Aṭṭhasatapariyāyaṃ   vo   bhikkhave  dhammapariyāyaṃ  desissāmi
taṃ   suṇātha   .  katamo  ca  bhikkhave  aṭṭhasatapariyāyo  dhammapariyāyo .
Dvepi   mayā   bhikkhave   vedanā   vuttā   pariyāyena  tissopi  mayā
vedanā   vuttā   pariyāyena  pañcapi  mayā  vedanā  vuttā  pariyāyena
@Footnote: 1 Ma. Yu. sannipātikānipi. 2 Ma. Yu. casaddo natthi.
Chapi   mayā   vedanā   vuttā   pariyāyena  aṭṭhārasāpi  mayā  vedanā
vuttā    pariyāyena   chattiṃsāpi   mayā   vedanā   vuttā   pariyāyena
aṭṭhasataṃpi mayā vedanā vuttā pariyāyena.
     [431]  Katamā  ca  bhikkhave  dve  vedanā  kāyikā  ca cetasikā
ca. Imā vuccanti bhikkhave dve vedanā.
     [432]  Katamā  ca  bhikkhave  tisso  vedanā  sukhā vedanā dukkhā
vedanā   adukkhamasukhā   vedanā   .   imā   vuccanti  bhikkhave  tisso
vedanā.
     [433]  Katamā  ca  bhikkhave  pañca  vedanā  sukhindriyaṃ  dukkhindriyaṃ
somanassindriyaṃ    domanassindriyaṃ    upekkhindriyaṃ   .   imā   vuccanti
bhikkhave pañca vedanā.
     [434]  Katamā  ca  bhikkhave  cha  vedanā  cakkhusamphassajā  vedanā
.pe.    manosamphassajā    vedanā    .    imā   vuccanti   bhikkhave
cha vedanā.
     [435]  Katamā  ca  bhikkhave  aṭṭhārasa vedanā cha somanassūpavicārā
cha   domanassūpavicārā   cha  upekkhūpavicārā  .  imā  vuccanti  bhikkhave
aṭṭhārasa vedanā.
     [436]   Katamā   ca   bhikkhave   chattiṃsa  vedanā  cha  gehasitāni
somanassāni    cha    nekkhammasitāni    somanassāni    cha    gehasitāni
domanassāni     cha    nekkhammasitāni    domanassāni    cha    gehasitā
Upekkhā   cha   nekkhammasitā   upekkhā   .   imā  vuccanti  bhikkhave
chattiṃsa vedanā.
     [437]   Katamā   ca   bhikkhave  aṭṭhasataṃ  vedanā  atītā  chattiṃsa
vedanā   anāgatā   chattiṃsa   vedanā  paccuppannā  chattiṃsa  vedanā .
Imā   vuccanti   bhikkhave   aṭṭhasataṃ   vedanā   .  ayaṃpi  kho  bhikkhave
aṭṭhasatapariyāyo dhammapariyāyoti. Dutiyaṃ.
     [438]   Atha   kho   aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
.pe.   ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  katamā
nu  kho  bhante  vedanā  katamo  vedanāsamudayo katamā vedanāsamudayagāminī
paṭipadā     katamo     vedanānirodho     katamā    vedanānirodhagāminī
paṭipadā   ko   vedanāya   assādo  ko  ādīnavo  kiṃ  nissaraṇanti .
Tisso  imā  bhikkhu  vedanā  sukhā  vedanā  dukkhā  vedanā adukkhamasukhā
vedanā    .    imā    vuccanti   bhikkhu   vedanā   .   phassasamudayā
vedanāsamudayo    taṇhā    vedanāsamudayagāminī    paṭipadā   phassanirodhā
vedanānirodho   ayameva   ariyo  aṭṭhaṅgiko  maggo  vedanānirodhagāminī
paṭipadā   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yaṃ
vedanaṃ   paṭicca   uppajjati  sukhaṃ  somanassaṃ  ayaṃ  vedanāya  assādo .
Yā  vedanā  aniccā  dukkhā  vipariṇāmadhammā  ayaṃ  vedanāya ādīnavo.
Yo    vedanāya    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   vedanāya
nissaraṇanti. Tatiyaṃ.
     [439]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi   katamā   nu   kho  vedanā  katamo
vedanāsamudayo     katamā     vedanāsamudayagāminī     paṭipadā    katamo
vedanānirodho  katamā  vedanānirodhagāminī  paṭipadā ko vedanāya assādo
ko   ādīnavo   kiṃ   nissaraṇanti   .  tassa  mayhaṃ  bhikkhave  etadahosi
tisso   imā   vedanā   sukhā   vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā   .   imā   vuccanti  vedanā  .  phassasamudayā  vedanāsamudayo
taṇhāvedanāsamudayagāminī   paṭipadā  .pe.  yo  vedanāya  chandarāgavinayo
chandarāgappahānaṃ idaṃ vedanāya nissaraṇanti. Catutthaṃ.
     [440]  Imā  vedanāti  me  bhikkhave  pubbe ananussutesu dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   .   ayaṃ   vedanāsamudayoti   me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .   ayaṃ    vedanāsamudayagāminī
paṭipadāti    me    bhikkhave    pubbe    ananussutesu   dhammesu   cakkhuṃ
udapādi    .pe.    āloko    udapādi   .   ayaṃ   vedanānirodhoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
Āloko   udapādi  .  ayaṃ  vedanānirodhagāminī  paṭipadāti  me  bhikkhave
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi  .  ayaṃ  vedanāya  assādoti  me  bhikkhave  pubbe ananussutesu
Dhammesu   .pe.   ayaṃ   vedanāya   ādīnavoti   me   bhikkhave  pubbe
ananussutesu   dhammesu   .pe.  idaṃ  vedanāya  nissaraṇanti  me  bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 283-290. https://84000.org/tipitaka/read/roman_item.php?book=18&item=425&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=425&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=425&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=425&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=425              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]