ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [627]   Ekaṃ   samayaṃ   bhagavā   mallesu   viharati   uruvelakappaṃ
nāma  mallānaṃ  nigamo  .  atha  kho  gandhabhako  gāmaṇī  1-  yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   gandhabhako   gāmaṇī   bhagavantaṃ
etadavoca   sādhu   me  bhante  bhagavā  dukkhassa  samudayañca  atthaṅgamañca
desetūti   .   ahañce   te   gāmaṇi   atītamaddhānaṃ  ārabbha  dukkhassa
samudayañca   atthaṅgamañca   deseyyaṃ   evaṃ   ahosi   atītamaddhānanti .
Tatra   te   siyā   kaṅkhā   siyā   vimati   .   ahañce  te  gāmaṇi
anāgatamaddhānaṃ      ārabbha     dukkhassa     samudayañca     atthaṅgamañca
deseyyaṃ   evaṃ   bhavissati   anāgatamaddhānanti   .  tatrāpi  te  siyā
kaṅkhā  siyā  vimati  .  api  cāhaṃ  gāmaṇi  idheva  nisinno ettheva te
nisinnassa     dukkhassa    samudayañca    atthaṅgamañca    desessāmi    taṃ
@Footnote: 1 Ma. bhadrako gāmaṇi. Yu. bhadragako gāmaṇi.
Suṇohi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ   bhanteti   kho
gandhabhako    gāmaṇī    bhagavato    paccassosi   .   bhagavā   etadavoca
taṃ   kiṃ   maññasi  gāmaṇi  atthi  te  uruvelakappe  manussā  yesaṃ  te
vadhena   vā   bandhena   vā  jāniyā  vā  garahāya  vā  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti      .     atthi     me     bhante
uruvelakappe  manussā  yesaṃ  me  vadhena  vā  bandhena  vā jāniyā vā
garahāya    vā    uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsāti  .
Atthi   pana  te  gāmaṇi  uruvelakappe  manussā  yesaṃ  te  vadhena  vā
bandhena  vā  jāniyā  vā  garahāya  vā  nuppajjeyyuṃ  sokaparidevadukkha-
domanassupāyāsāti   .   atthi   me   bhante   uruvelakappe  manussā
yesaṃ  me  vadhena  vā  bandhena  vā jāniyā vā garahāya vā nuppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti   .   ko   nu   kho   gāmaṇi   hetu
ko    paccayo   yena   te   ekaccānaṃ   uruvelakappiyānaṃ   manussānaṃ
vadhena   vā   bandhena   vā   jāniyā  vā  garahāya  vā  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā   .   ko   vā   pana   gāmaṇi   hetu
ko   paccayo  yena  te  ekaccānaṃ  uruvelakappiyānaṃ  manussānaṃ  vadhena
vā  bandhena  vā  jāniyā  vā  garahāya  vā  nuppajjeyyuṃ sokaparideva-
dukkhadomanassupāyāsāti    .    yesaṃ   me   bhante   uruvelakappiyānaṃ
manussānaṃ   vadhena   vā   bandhena   vā   jāniyā   vā  garahāya  vā
uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsā    atthi    me    tesu
Chandarāgo   .   yesampana   me   bhante   uruvelakappiyānaṃ   manussānaṃ
vadhena   vā   bandhena   vā   jāniyā  vā  garahāya  vā  nuppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā   natthi   me   tesu   chandarāgoti  .
Iminā   tvaṃ   gāmaṇi   dhammena   diṭṭhena  viditena  akālikena  pattena
pariyogāḷhena   atītānāgate   nayaṃ   nehi  yaṃ  kho  kiñci  atītamaddhānaṃ
dukkhaṃ     uppajjamānaṃ    uppajji    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ
chando   hi   mūlaṃ   dukkhassa   .  yampi  hi  kiñci  anāgatamaddhānaṃ  dukkhaṃ
uppajjamānaṃ      uppajjissati     sabbantaṃ     chandamūlakaṃ     chandanidānaṃ
chando   hi   mūlaṃ   dukkhassāti   .   acchariyaṃ   bhante   abbhutaṃ  bhante
yāva    subhāsitañcidaṃ    tena   bhagavatā   yaṅkiñci   atītamaddhānaṃ   dukkhaṃ
uppajjamānaṃ    uppajji    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ    chando
hi   mūlaṃ   dukkhassāti   .   yaṅkiñci  anāgatamaddhānaṃ  dukkhaṃ  uppajjamānaṃ
uppajjissati    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ    chando   hi   mūlaṃ
dukkhassāti   .   atthi   me   bhante   ciravāsī   nāma   kumāro  bahi
āvasathe   paṭivasati   so   khvāhaṃ   bhante   kālasseva  vuṭṭhāya  purisaṃ
uyyojemi   gaccha   bhaṇe   ciravāsiṃ   kumāraṃ   jānāhīti  .  yāvakīvañca
bhante   so   puriso   nāgacchati   tassa   me  hoteva  aññathattaṃ  mā
hevaṃ 1- ciravāsissa kumārassa kiñci ābādhayethāti 2-.
     [628]   Taṃ   kiṃ   maññasi   gāmaṇi  ciravāsissa  [3]-  kumārassa
vadhena    vā    bandhena    vā    jāniyā    vā    garahāya    vā
uppajjeyyuṃ           sokaparidevadukkhadomanassupāyāsāti          .
@Footnote: 1 Ma. Yu. heva .  2 Ma. ābādhayissathāti. Yu. ābādhayessati .  3 Yu. te.
Ciravāsissa   me   bhante  kumārassa  vadhena  vā  bandhena  vā  jāniyā
vā    garahāya    vā   jīvitassapi   siyā   aññathattaṃ   kiṃ   pana   me
nuppajjissanti           sokaparidevadukkhadomanassupāyāsāti         .
Iminā   kho   etaṃ   gāmaṇi   pariyāyena   veditabbaṃ   yaṅkiñci   dukkhaṃ
uppajjamānaṃ      uppajjati      sabbantaṃ      chandamūlakaṃ     chandanidānaṃ
chando   hi   mūlaṃ   dukkhassāti   .   taṃ  kiṃ  maññasi  gāmaṇi  yadā  te
ciravāsimātā   adiṭṭhā   ahosi   assutā   ahosi  te  ciravāsimātuyā
chando  vā  rāgo  vā  pemaṃ  vāti  .  no  hetaṃ bhante. Dassanaṃ vā
te  gāmaṇi  āgamma  savanaṃ  vā  [1]-  evaṃ  te ahosi ciravāsimātuyā
chando vā rāgo vā pemaṃ vāti. Evaṃ bhante.
     {628.1}  Taṃ  kiṃ  maññasi  gāmaṇi  ciravāsimātuyā  te  vadhena vā
bandhena   vā   jāniyā   vā  garahāya  vā  uppajjeyyuṃ  sokaparideva-
dukkhadomanassupāyāsāti    .    ciravāsimātuyā   me   bhante   vadhena
vā   bandhena   vā   jāniyā   vā   garahāya   vā   jīvitassapi  siyā
aññathattaṃ     kiṃ     pana     me    nuppajjissanti    sokaparidevadukkha-
domanassupāyāsāti    .    iminā   kho   etaṃ   gāmaṇi   pariyāyena
veditabbaṃ     yaṅkiñci     dukkhaṃ    uppajjamānaṃ    uppajjati    sabbantaṃ
chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti. Ekādasamaṃ.
     [629]   Atha   kho   rāsiyo  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   rāsiyo   gāmaṇī  bhagavantaṃ  etadavoca  sutammetaṃ  bhante
@Footnote: 1 Yu. te gāmaṇi āgamma.
Samaṇo   gotamo   sabbaṃ   tapaṃ   garahati  sabbaṃ  tapassiṃ  lūkhajīviṃ  ekaṃsena
upavadati   upakkosatīti  .  ye  te  bhante  evamāhaṃsu  samaṇo  gotamo
sabbaṃ    tapaṃ    garahati    sabbaṃ   tapassiṃ   lūkhajīviṃ   ekaṃsena   upavadati
upakkosatīti   .   kacci   te   bhante   bhagavato   vuttavādino  na  ca
bhagavantaṃ    abhūtena    abbhācikkhanti   dhammassa   cānudhammaṃ   byākaronti
na  ca  koci  sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ  āgacchatīti. Ye
te   gāmaṇi   evamāhaṃsu   samaṇo   gotamo   sabbaṃ  tapaṃ  garahati  sabbaṃ
tapassiṃ   lūkhajīviṃ   ekaṃsena   upavadati   upakkosatīti   .   na  me  te
vuttavādino abbhācikkhanti ca pana mante asatā abhūtena 1-.
     [630]   Dveme  gāmaṇi  antā  pabbajitena  na  sevitabbā  yo
cāyaṃ    kāmesu    kāmasukhallikānuyogo    hīno   gammo   pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo   anatthasañhito  .  ete  te  gāmaṇi  ubho  ante  anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   katamā
ca   sā   gāmaṇi   majjhimā  paṭipadā  tathāgatena  abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya     nibbānāya
saṃvattati   .   ayameva   ariyo   aṭṭhaṅgiko   maggo  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   ayaṃ  kho  sā  gāmaṇi  majjhimā
@Footnote: 1 Ma. asatā tucchā abhūtena.
Paṭipadā      tathāgatena      abhisambuddhā      cakkhukaraṇī     ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 18 page 403-408. https://84000.org/tipitaka/read/roman_item.php?book=18&item=627&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=627&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=627&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=627&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=627              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]