ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [10]   Kathañca   sārīputta   bhikkhu   kalyāṇamitto  kalyāṇasahāyo
kalyāṇasampavaṅko   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bahulīkaroti   .   idha   sārīputta   bhikkhu   sammādiṭṭhiṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   sārīputta   bhikkhu   kalyāṇamitto
kalyāṇasahāyo      kalyāṇasampavaṅko     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [11]    Tadimināpetaṃ   sārīputta   pariyāyena   veditabbaṃ   yathā
sakalamidaṃ     brahmacariyaṃ     yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti      .      mamañhi     sārīputta     kalyāṇamittaṃ
āgamma    jātidhammā    sattā    jātiyā    parimuccanti    jarādhammā
sattā   jarāya   parimuccanti   maraṇadhammā   sattā   maraṇena  parimuccanti
sokaparidevadukkhadomanassupāyāsadhammā       sattā      sokaparidevadukkha-
domanassupāyāsehi  parimuccanti  .  iminā  kho etaṃ sārīputta pariyāyena

--------------------------------------------------------------------------------------------- page5.

Veditabbaṃ yathā sakalamidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. [12] Sāvatthīnidānaṃ . atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho āyasmā ānando jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ setā sudaṃ assā yuttā honti setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni setā upāhanā setāya sudaṃ vālavījaniyā 1- vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti. [13] Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ addasaṃ khvāhaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ setā sudaṃ assā yuttā honti setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni @Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.

--------------------------------------------------------------------------------------------- page6.

Setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti . sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññapetunti. [14] Sakkā ānandāti bhagavā avoca imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. [15] Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [16] Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [17] Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [18] Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.


             The Pali Tipitaka in Roman Character Volume 19 page 4-6. https://84000.org/tipitaka/read/roman_item.php?book=19&item=10&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=10&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=10&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=10&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=10              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]