ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [12]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā ānando pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi  .  addasā
kho    āyasmā    ānando    jāṇussoṇiṃ    brāhmaṇaṃ    sabbasetena
vaḷavābhirathena   sāvatthiyā   niyyāyantaṃ   setā   sudaṃ   assā   yuttā
honti   setālaṅkārā   seto   ratho   setaparivāro  setā  rasmiyo
setā   patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni  setā
upāhanā   setāya   sudaṃ   vālavījaniyā  1-  vījiyyati  .  tamenaṃ  jano
disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti.
     [13]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisiṃ    addasaṃ    khvāhaṃ   bhante   jāṇussoṇiṃ   brāhmaṇaṃ
sabbasetena    vaḷavābhirathena    sāvatthiyā    niyyāyantaṃ   setā   sudaṃ
assā  yuttā  honti  setālaṅkārā  seto  ratho  setaparivāro setā
rasmiyo  setā  patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni
@Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.

--------------------------------------------------------------------------------------------- page6.

Setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti . sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññapetunti. [14] Sakkā ānandāti bhagavā avoca imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. [15] Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.


             The Pali Tipitaka in Roman Character Volume 19 page 5-6. https://84000.org/tipitaka/read/roman_item.php?book=19&item=12&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=12&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=12&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=12&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=12              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]