ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [146]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ bahulīkaroti. Idha bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
yonisomanasikārasampanno    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bhāveti   ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
                    Suriyapeyyālo samatto.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlañca         chando ca attasampadā
         diṭṭhi ca appamādo ca        yoniso bhavati sattamaṃ.
                        -------
                  Ekadhammapeyyālo sattamo
     [147]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [148]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu kalyāṇamitto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [149]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [150] Yadidaṃ chandasampadā .pe.
     [151] Yadidaṃ attasampadā .pe.
     [152] Yadidaṃ diṭṭhisampadā .pe.
     [153] Yadidaṃ appamādasampadā .pe.
     [154]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [155]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
kho    bhikkhave    bhikkhu    yonisomanasikārasampanno    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [156]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [157]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [158]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [159] Yadidaṃ chandasampadā .pe.
     [160] Yadidaṃ attasampadā .pe.
     [161] Yadidaṃ diṭṭhisampadā .pe.
     [162] Yadidaṃ appamādasampadā .pe.
     [163]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 39-42. https://84000.org/tipitaka/read/roman_item.php?book=19&item=146&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=146&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=146&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=146&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=146              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]