ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [289]  Kathañca  bhikkhave  bhikkhuno  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ bhāvayato
ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaroto   appakasireneva   saññojanāni
paṭippassambhanti   pūtikāni   bhavanti   .   idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ
bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhuno  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ    bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto
appakasireneva saññojanāni paṭippassambhanti pūtikāni bhavantīti.
     [290]   Sāvatthīnidānaṃ   .   seyyathāpi  bhikkhave  āgantukāgāraṃ
tattha   puratthimāyapi   disāya   āgantvā   vāsaṃ   kappenti  pacchimāyapi
disāya   āgantvā   vāsaṃ   kappenti   uttarāyapi   disāya  āgantvā
vāsaṃ    kappenti   dakkhiṇāyapi   disāya   āgantvā   vāsaṃ   kappenti
khattiyāpi    āgantvā    vāsaṃ    kappenti   brāhmaṇāpi   āgantvā
vāsaṃ    kappenti   vessāpi   āgantvā   vāsaṃ   kappenti   suddāpi
āgantvā   vāsaṃ   kappenti   .  evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
ye   dhammā   abhiññā   pariññeyyā   te  dhammā  abhiññā  parijānāti
Ye    dhammā   abhiññā   pahātabbā   te   dhamme   abhiññā   pajahati
ye   dhammā   abhiññā   sacchikātabbā  te  dhamme  abhiññā  sacchikaroti
ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.
     [291]   Katame   ca   bhikkhave  dhammā  abhiññā  pariññeyyā .
Pañcupādānakkhandhātissa   vacanīyaṃ   .   katame   pañca   .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   ime   bhikkhave
dhammā abhiññā pariññeyyā.
     [292]   Katame   ca   bhikkhave   dhammā  abhiññā  pahātabbā .
Avijjā   ca   bhavataṇhā   ca   .   ime   bhikkhave   dhammā   abhiññā
pahātabbā.
     [293]   Katame   ca  bhikkhave  dhammā  abhiññā  sacchikātabbā .
Vijjā ca vimutti ca. Ime bhikkhave dhammā abhiññā sacchikātabbā.
     [294]  Katame  ca  bhikkhave  dhammā  abhiññā bhāvetabbā. Samatho
ca vipassanā ca. Ime bhikkhave dhammā abhiññā bhāvetabbā.



             The Pali Tipitaka in Roman Character Volume 19 page 77-78. https://84000.org/tipitaka/read/roman_item.php?book=19&item=289&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=289&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=289&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=289&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=289              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]