ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                      Bojjhaṅgasaṃyuttaṃ
                        ------
                     pabbatavaggo paṭhamo
     [355]   [1]-   Himavantaṃ   bhikkhave  pabbatarājaṃ  nissāya  nāgā
kāyaṃ   vaḍḍhenti   balaṃ   gāhenti   te   tattha  kāyaṃ  vaḍḍhetvā  balaṃ
gāhetvā   kusubbhe   2-   otaranti  kusubbhe  otaritvā  mahāsobbhe
otaranti    mahāsobbhe   otaritvā   kunnadiyo   otaranti   kunnadiyo
otaritvā      mahānadiyo     otaranti     mahānadiyo     otaritvā
mahāsamuddasāgaraṃ     otaranti     te    tattha    mahantataṃ    vepullataṃ
āpajjanti   kāyena   .   evameva  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya
sīle    patiṭṭhāya   satta   bojjhaṅge   bhāvento   satta   bojjhaṅge
bahulīkaronto mahantataṃ vepullataṃ pāpuṇāti dhammesu.
     [356]  Kathañca  bhikkhave  bhikkhu  sīlaṃ  nissāya  sīle patiṭṭhāya satta
bojjhaṅge    bhāvento    satta   bojjhaṅge   bahulīkaronto   mahantataṃ
vepullataṃ   pāpuṇāti   dhammesūti  .  idha  bhikkhave  bhikkhu  satisambojjhaṅgaṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
dhammavicayasambojjhaṅgaṃ       bhāveti       .pe.       viriyasambojjhaṅgaṃ
bhāveti    .    pītisambojjhaṅgaṃ    bhāveti    .    passaddhisambojjhaṅgaṃ
bhāveti    .    samādhisambojjhaṅgaṃ   bhāveti   .   upekkhāsambojjhaṅgaṃ
@Footnote: 1 Ma. seyyathāpi bhikkhave pabbatarājaṃ. 2 Ma. kusobbhe. evamuparipi.
Bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya satta bojjhaṅge
bhāvento    satta    bojjhaṅge    bahulīkaronto   mahantataṃ   vepullataṃ
pāpuṇāti dhammesūti.
     [357]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati  .  evameva  kho  bhikkhave pañca
nīvaraṇā   āhāraṭṭhitikā   āhāraṃ   paṭicca   tiṭṭhanti   anāhārā  no
tiṭṭhanti.
     [358]  Ko  ca  bhikkhave  āhāro  anuppannassa vā kāmacchandassa
uppādāya   uppannassa  vā  kāmacchandassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  subhanimittaṃ  tattha  ayonisomanasikārabahulīkāro  ayamāhāro
anuppannassa    vā    kāmacchandassa    uppādāya    uppannassa    vā
kāmacchandassa bhiyyobhāvāya vepullāya.
     [359]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā byāpādassa
uppādāya   uppannassa   vā  byāpādassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     paṭighanimittaṃ    tattha    ayonisomanasikārabahulīkāro
ayamāhāro   anuppannassa   vā   byāpādassa   uppādāya   uppannassa
vā byāpādassa bhiyyobhāvāya vepullāya.
     [360]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  thīnamiddhassa
uppādāya   uppannassa   vā   thīnamiddhassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  arati  tandi  vijambhitā  bhattasammado  cetaso  ca  līnattaṃ
tattha    ayonisomanasikārabahulīkāro    ayamāhāro    anuppannassa   vā
thīnamiddhassa    uppādāya   uppannassa   vā   thīnamiddhassa   bhiyyobhāvāya
vepullāya.
     [361]  Ko  ca bhikkhave āhāro anuppannassa vā uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya  .  atthi  bhikkhave  cetaso  avūpasamo tattha ayonisomanasikāra-
bahulīkāro     ayamāhāro    anuppannassa    vā    uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya.
     [362]  Ko  ca  bhikkhave  āhāro  anuppannāya  vā  vicikicchāya
uppādāya   uppannāya   vā   vicikicchāya  bhiyyobhāvāya  vepullāya .
Atthi  bhikkhave  vicikicchāṭhāniyā  dhammā  tattha  ayonisomanasikārabahulīkāro
ayamāhāro    anuppannāya   vā   vicikicchāya   uppādāya   uppannāya
vā vicikicchāya bhiyyobhāvāya vepullāya.
     [363]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca   tiṭṭhati   anāhāro   no   tiṭṭhati  .  evameva  kho  bhikkhave
ime    pañca    nīvaraṇā   āhāraṭṭhitikā   āhāraṃ   paṭicca   tiṭṭhanti
anāhārā no tiṭṭhanti.
     [364]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
Paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati  .  evameva  kho  bhikkhave satta
bojjhaṅgā   āhāraṭṭhitikā   āhāraṃ   paṭicca  tiṭṭhanti  anāhārā  no
tiṭṭhanti.
     [365]  Ko  ca bhikkhave āhāro anuppannassa vā satisambojjhaṅgassa
uppādāya   uppannassa  vā  satisambojjhaṅgassa  bhāvanāya  pāripūriyā .
Atthi   bhikkhave   satisambojjhaṅgaṭṭhāniyā  dhammā  tattha  yonisomanasikāra-
bahulīkāro     ayamāhāro    anuppannassa    vā    satisambojjhaṅgassa
uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
     [366]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  dhammavicaya-
sambojjhaṅgassa   uppādāya   uppannassa   vā   dhammavicayasambojjhaṅgassa
bhāvanāya    pāripūriyā    .    atthi   bhikkhave   kusalākusalā   dhammā
sāvajjānavajjā    dhammā    hīnappaṇītā    dhammā   kaṇhasukkasappaṭibhāgā
dhammā    tattha    yonisomanasikārabahulīkāro   ayamāhāro   anuppannassa
vā      dhammavicayasambojjhaṅgassa     uppādāya     uppannassa     vā
dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
     [367]  Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa
uppādāya  uppannassa  vā  viriyasambojjhaṅgassa  bhāvanāya   pāripūriyā.
Atthi    bhikkhave   ārabbhadhātu   1-   nikkamadhātu   parakkamadhātu   tattha
yonisomanasikārabahulīkāro           ayamāhāro          anuppannassa
@Footnote: 1 Po. Ma. Yu. ārambhadhātu.
Vā      viriyasambojjhaṅgassa      uppādāya      uppannassa      vā
viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
     [368]  Ko  ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa
uppādāya      uppannassa     vā     pītisambojjhaṅgassa     bhāvanāya
pāripūriyā   .   atthi   bhikkhave   pītisambojjhaṅgaṭṭhāniyā  dhammā  tattha
yonisomanasikārabahulīkāro       ayamāhāro      anuppannassa      vā
pītisambojjhaṅgassa    uppādāya    uppannassa    vā   pītisambojjhaṅgassa
bhāvanāya pāripūriyā.
     [369]   Ko  ca  bhikkhave  āhāro  anuppannassa  vā  passaddhi-
sambojjhaṅgassa    uppādāya   uppannassa   vā   passaddhisambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi   bhikkhave   kāyapassaddhi  cittapassaddhi
tattha    yonisomanasikārabahulīkāro    ayamāhāro    anuppannassa    vā
passaddhisambojjhaṅgassa     uppādāya     uppannassa    vā    passaddhi-
sambojjhaṅgassa bhāvanāya pāripūriyā.
     [370] Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa
uppādāya     uppannassa     vā     samādhisambojjhaṅgassa    bhāvanāya
pāripūriyā    .    atthi   bhikkhave   samādhinimittaṃ   1-   abyagganimittaṃ
tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      samādhisambojjhaṅgassa      uppādāya      uppannassa     vā
samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
@Footnote: 1 Ma. Yu. samathanimittaṃ.
     [371] Ko ca bhikkhave āhāro anuppannassa vā upekkhāsambojjhaṅgassa
uppādāya     uppannassa    vā    upekkhāsambojjhaṅgassa    bhāvanāya
pāripūriyā   .   atthi   bhikkhave   upekkhāsambojjhaṅgaṭṭhāniyā   dhammā
tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      upekkhāsambojjhaṅgassa     uppādāya     uppannassa     vā
upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.
     [372]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati. Evameva kho bhikkhave ime satta
bojjhaṅgā   āhāraṭṭhitikā   āhāraṃ   paṭicca  tiṭṭhanti  anāhārā  no
tiṭṭhantīti.
     [373]   Ye   te   bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
dassanampahaṃ  1-  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  2-  vadāmi  savanampahaṃ
bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  upasaṅkamanampahaṃ  bhikkhave  tesaṃ
bhikkhūnaṃ    bahūpakāraṃ   vadāmi   payirupāsanampahaṃ   bhikkhave   tesaṃ   bhikkhūnaṃ
bahūpakāraṃ   vadāmi  anussatimpahaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi
anupabbajjampahaṃ   bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  .  taṃ  kissa
hetu  .  tathārūpānaṃ  bhikkhave  bhikkhūnaṃ dhammaṃ sutvā dvayena [3]- vūpakaṭṭho
viharati   kāyavūpakāsena   ca   cittavūpakāsena   ca  so  tathā  vūpakaṭṭho
viharanto taṃ dhammaṃ anussarati anuvitakketi.
@Footnote: 1 Ma. Yu. dassanampāhaṃ. 2 Ma. bahūkāraṃ. Yu. bahukāraṃ. evamupari.
@3 Ma. Yu. vūpakāsena.
     [374]   Yasmiṃ  samaye  bhikkhave  bhikkhu  tathā  vūpakaṭṭho  viharanto
taṃ    dhammaṃ   anussarati   anuvitakketi   satisambojjhaṅgo   tasmiṃ   samaye
bhikkhuno    āraddho    hoti    satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu
bhāveti    satisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ
gacchati    so   tathāsato   viharanto   taṃ    dhammaṃ   paññāya   pavicinati
pavicarati parivīmaṃsamāpajjati.
     [375]  Yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsato  viharanto taṃ dhammaṃ
paññāya    pavicinati    pavicarati   parivīmaṃsamāpajjati   dhammavicayasambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   dhammavicayasambojjhaṅgaṃ  tasmiṃ
samaye   bhikkhu   bhāveti   dhammavicayasambojjhaṅgo   tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ   gacchati   tassa   taṃ  dhammaṃ  paññāya  pavicinato  pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
     [376]  Yasmiṃ  samaye  bhikkhave  bhikkhuno  taṃ dhammaṃ paññāya pavicinato
pavicarato    parivīmaṃsamāpajjato    āraddhaṃ   hoti   viriyaṃ   asallīnaṃ  .
Viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti viriyasambojjhaṅgaṃ
tasmiṃ   samaye   bhikkhu  bhāveti  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati āraddhaviriyassa uppajjati pīti nirāmisā.



             The Pali Tipitaka in Roman Character Volume 19 page 93-99. https://84000.org/tipitaka/read/roman_item.php?book=19&item=355&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=355&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=355&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=355&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=355              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]