ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [437]  Satta  vo  bhikkhave  bojjhaṅge  desissāmi  taṃ  suṇātha.
Katame   ca   bhikkhave   satta   bojjhaṅgā   .  satisambojjhaṅgo  .pe.
Upekkhāsambojjhaṅgo. Ime kho bhikkhave satta bojjhaṅgāti.
     [438]   Kāmarāgaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   kāmacchando   uppajjati   uppanno  ca  kāmacchando
bhiyyobhāvāya vepullāya saṃvattati.
     [439]   Byāpādaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   byāpādo   uppajjati   uppanno   ca   byāpādo
@Footnote: 1 Ma. Yu. bodhāya. evamupari. 2 Ma. ayaṃ pāṭho natthi.
Bhiyyobhāvāya vepullāya saṃvattati.
     [440]   Thīnamiddhaṭṭhāniyānaṃ   bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannañceva      thīnamiddhaṃ      uppajjati     uppannañca     thīnamiddhaṃ
bhiyyobhāvāya vepullāya saṃvattati.
     [441]      Uddhaccakukkuccaṭṭhāniyānaṃ      bhikkhave      dhammānaṃ
manasikārabahulīkārā      anuppannañceva     uddhaccakukkuccaṃ     uppajjati
uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati.
     [442]   Vicikicchāṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannā    ceva    vicikicchā   uppajjati   uppannā   ca   vicikicchā
bhiyyobhāvāya vepullāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 19 page 120-121. https://84000.org/tipitaka/read/roman_item.php?book=19&item=437&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=437&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=437&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=437&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=437              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]