ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [444]    Ayoniso   bhikkhave   manasikaroto   anuppanno   ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya    saṃvattati   .   anuppanno   ceva   byāpādo   uppajjati
uppanno    ca   byāpādo   bhiyyobhāvāya   vepullāya   saṃvattati  .
Anuppannañceva      thīnamiddhaṃ      uppajjati     uppannañca     thīnamiddhaṃ
bhiyyobhāvāya   vepullāya   saṃvattati   .  anuppannañceva  uddhaccakukkuccaṃ
uppajjati    uppannañca    uddhaccakukkuccaṃ    bhiyyobhāvāya    vepullāya
saṃvattati   .   anuppannā   ceva   vicikicchā   uppajjati   uppannā  ca
vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
     [445]   Anuppanno   ceva  satisambojjhaṅgo  nuppajjati  uppanno
ca   satisambojjhaṅgo   nirujjhati   .pe.   anuppanno   ceva  upekkhā-
sambojjhaṅgo     nuppajjati    uppanno    ca    upekkhāsambojjhaṅgo
nirujjhati.
     [446]  Yoniso  ca  kho  bhikkhave  manasikaroto  anuppanno  ceva
kāmacchando    nuppajjati    uppanno    ca   kāmacchando   pahīyati  .
Anuppanno   ceva   byāpādo   nuppajjati   uppanno   ca   byāpādo
pahīyati    .    anuppannañceva    thīnamiddhaṃ    nuppajjati    uppannaṃ   ca
thīnamiddhaṃ    pahīyati    .    anuppannañceva    uddhaccakukkuccaṃ   nuppajjati
uppannaṃ   ca   uddhaccakukkuccaṃ   pahīyati   .  anuppannā  ceva  vicikicchā
nuppajjati uppannā ca vicikicchā pahīyati.
     [447]   Anuppanno   ceva  satisambojjhaṅgo  uppajjati  uppanno
ca    satisambojjhaṅgo    bhāvanāpāripūriṃ    gacchati   .pe.   anuppanno
ceva    upekkhāsambojjhaṅgo    uppajjati   uppanno   ca   upekkhā-
sambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
     [448]  Satta  vo  bhikkhave  aparihāniye  dhamme desissāmi 1- taṃ
suṇātha  .  katame  ca  bhikkhave  satta  aparihāniyā  dhammā . Yadidaṃ satta
bojjhaṅgā   .   katame   satta  .  satisambojjhaṅgo  .pe.  upekkhā-
sambojjhaṅgo. Ime kho bhikkhave satta aparihāniyā dhammāti.
     [449]  Yo  bhikkhave  maggo  yā  paṭipadā  taṇhakkhayāya  saṃvattati
taṃ  maggaṃ  taṃ  paṭipadaṃ  bhāvetha  .  katamo  ca  bhikkhave  maggo  katamā ca
paṭipadā   taṇhakkhayāya   saṃvattati  .  yadidaṃ  satta  bojjhaṅgā  .  katame
satta. Satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgoti.



             The Pali Tipitaka in Roman Character Volume 19 page 121-123. https://84000.org/tipitaka/read/roman_item.php?book=19&item=444&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=444&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=444&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=444&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=444              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]