ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [741]  Ekaṃ  samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā
tīre    mahatā    bhikkhusaṅghena    saddhiṃ    aciraparinibbutesu   sārīputta-
moggallānesu   .   tena  kho  pana  samayena  bhagavā  bhikkhusaṅghaparivuto
@Footnote: 1 Yu. tamataggepete. evamupari.
Ajjhokāse   nisinno   hoti   .  atha  kho  bhagavā  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā  bhikkhū  āmantesi  api  kho  1-  myāyaṃ  bhikkhave  parisā
suññā   viya   khāyati   aparinibbutesu   2-   sārīputtamoggallānesu .
Asuññā  3-  me  sā  4-  bhikkhave  disā  5-  hoti  anapekkhā tassaṃ
disāyaṃ hoti yassaṃ disāyaṃ sārīputtamoggallānā viharanti.
     [742] Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā
tesampi   bhagavantānaṃ   etaparamaṃyeva  sāvakayugaṃ  ahosi  seyyathāpi  mayhaṃ
sārīputtamoggallānā   .  yepi  te  bhikkhave  bhavissanti  anāgatamaddhānaṃ
arahanto   sammāsambuddhā   tesampi  bhagavantānaṃ  etaparamaṃyeva  sāvakayugaṃ
bhavissati seyyathāpi mayhaṃ sārīputtamoggallānā.
     [743]   Acchariyaṃ   bhikkhave  sāvakānaṃ  abbhutaṃ  bhikkhave  sāvakānaṃ
satthu   ca   nāma   sāsanakarā   bhavissanti  ovādapaṭikarā  ca  catunnañca
parisānaṃ  piyā  bhavissanti  manāpā  garubhāvanīyā  6- ca. Acchariyaṃ bhikkhave
tathāgatassa   abbhutaṃ   bhikkhave   tathāgatassa   evarūpepi  nāma  sāvakānaṃ
yuge   parinibbute   natthi   tathāgatassa   soko  vā  paridevo  vā  taṃ
kutettha   bhikkhave   labbhā   .   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     [744]   Seyyathāpi  bhikkhave  mahato  rukkhassa  tiṭṭhato  sāravato
ye   mahantatarā   khandhā   te  palujjeyyuṃ  .  evameva  kho  bhikkhave
@Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. Yu. parinibbutesu. 3 Yu. suññā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Ma. Yu. parisā. 6 Ma. garū ca bhāvaniyā ca.
Mahato     bhikkhusaṅghassa    tiṭṭhato    sāravato    sārīputtamoggallānā
parinibbutā   taṃ   kutettha  bhikkhave  labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ
palokadhammaṃ   taṃ  vata  mā  palujjīti  netaṃ  ṭhānaṃ  vijjati  .  tasmā  tiha
bhikkhave    attadīpā    viharatha    attasaraṇā    anaññasaraṇā   dhammadīpā
dhammasaraṇā anaññasaraṇā.
     [745]   Kathañca   bhikkhave   bhikkhu   attadīpo  viharati  attasaraṇo
anaññasaraṇo     dhammadīpo     dhammasaraṇo     anaññasaraṇo    .    idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   evaṃ   kho   bhikkhave   bhikkhu   attadīpo  viharati
attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
     [746]  Ye  hi  keci  bhikkhave etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
anaññasaraṇā    .    tamataggemete   bhikkhave   bhikkhū   bhavissanti   ye
keci sikkhākāmāti.
     [747]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  bāhiyo  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  bāhiyo  bhagavantaṃ etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
Dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .  tasmā  tiha  tvaṃ  bāhiya  ādimeva  visodhehi  kusalesu
dhammesu   .   ko   cādi  kusalānaṃ  dhammānaṃ  .  sīlañca  suvisuddhaṃ  diṭṭhi
ca ujukā.
     [748]  Yato  [1]- kho te bāhiya sīlañca suvisuddhaṃ bhavissati diṭṭhi ca
ujukā   tato   tvaṃ   bāhiya   sīlaṃ  nissāya  sīle  patiṭṭhāya  cattāro
satipaṭṭhāne   bhāveyyāsi   .   katame  cattāro  .  idha  tvaṃ  bāhiya
kāye   kāyānupassī   viharāhi   ātāpī   sampajāno   satimā  vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu   citte  dhammesu  dhammānupassī
viharāhi  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ.
Yato   kho  tvaṃ  bāhiya  sīlaṃ  nissāya  sīle  patiṭṭhāya  ime  cattāro
satipaṭṭhāne  evaṃ  bhāvessasi  tato  tuyhaṃ  bāhiya  yā  ratti vā divaso
vā āgamissati vuḍḍhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.



             The Pali Tipitaka in Roman Character Volume 19 page 217-220. https://84000.org/tipitaka/read/roman_item.php?book=19&item=741&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=741&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=741&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=741&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=741              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]