ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [955]  Seyyathāpi  bhikkhave  dvinnaṃ  kaṭṭhānaṃ saṅghaṭanasamodhānā 1-
usmā  jāyati  tejo abhinibbattati tesaṃyeva kaṭṭhānaṃ nānābhāvanikkhepā 2-
yā  tajjā  usmā  sā  nirujjhati  sā  vūpasamati . Evameva kho bhikkhave
sukhavedaniyaṃ   phassaṃ   paṭicca   uppajjati  sukhindriyaṃ  so  sukhitova  samāno
sukhitosmīti    pajānāti    tasseva    sukhavedaniyassa   phassassa   nirodhā
yantajjaṃ   vedayitaṃ   sukhavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  sukhindriyaṃ  taṃ
nirujjhati   taṃ   vūpasamatīti   pajānāti   .   dukkhavedaniyaṃ   bhikkhave  phassaṃ
paṭicca  .pe.  somanassavedaniyaṃ  bhikkhave  phassaṃ  paṭicca. Domanassavedaniyaṃ
bhikkhave   phassaṃ   paṭicca   .   upekkhāvedaniyaṃ   bhikkhave  phassaṃ  paṭicca
uppajjati   upekkhindriyaṃ   so   upekkhakova   samāno   upekkhakosmīti
pajānāti    tasseva   upekkhāvedaniyassa   phassassa   nirodhā   yantajjaṃ
vedayitaṃ   upekkhāvedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  3-  upekkhindriyaṃ
taṃ nirujjhati taṃ vūpasamatīti pajānātīti.
     [956]  Pañcimāni  bhikkhave indriyāni. Katamāni pañca. Dukkhindriyaṃ
@Footnote: 1 Ma. saṅghaṭṭanasamodhānā. Yu. saṅghaṭṭanāsamodhānā. 2 Ma. nānābhāvāvinikkhepā.
@Yu. nānābhāvānikkhepā. 3 Ma. uppajjati.
Domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ.
     [957]    Idha    bhikkhave    bhikkhuno   appamattassa   ātāpino
pahitattassa   viharato   uppajjati   dukkhindriyaṃ   .  so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   dukkhindriyaṃ   tañca   kho  sanimittaṃ  sanidānaṃ
sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ   asaṅkhāraṃ   appaccayaṃ
dukkhindriyaṃ  uppajjissatīti  netaṃ  ṭhānaṃ  vijjatīti  .  so dukkhindriyañca
pajānāti      dukkhindriyasamudayañca      pajānāti     dukkhindriyanirodhañca
pajānāti     yattha     cuppannaṃ     dukkhindriyaṃ    aparisesaṃ    nirujjhati
tañca   pajānāti   .  kattha  cuppannaṃ  dukkhindriyaṃ  aparisesaṃ  nirujjhati .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati .
Ettha   cuppannaṃ   dukkhindriyaṃ   aparisesaṃ   nirujjhati   .   ayaṃ   vuccati
bhikkhave    bhikkhu    aññāsi   dukkhindriyassa   nirodhaṃ   tathattāya   cittaṃ
upasaṃharati  1-.
     [958]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa    viharato    uppajjati    domanassindriyaṃ   .   so   evaṃ
pajānāti    uppannaṃ    kho   me   idaṃ   domanassindriyaṃ   tañca   kho
sanimittaṃ   sanidānaṃ   sasaṅkhāraṃ   sappaccayaṃ   tañca  2-  animittaṃ  anidānaṃ
asaṅkhāraṃ    appaccayaṃ    domanassindriyaṃ    uppajjatīti    netaṃ    ṭhānaṃ
@Footnote: 1 Sī. sabbavāresu upasaṃhāsīti pāṭho dissati. 2 Yu. taṃ vata.
Vijjatīti      1-      .     so     domanassindriyañca     pajānāti
domanassindriyasamudayañca         pajānāti        domanassindriyanirodhañca
pajānāti    yattha    cuppannaṃ    domanassindriyaṃ    aparisesaṃ    nirujjhati
tañca pajānāti.
     {958.1}   Kattha  cuppannaṃ  domanassindriyaṃ  aparisesaṃ  nirujjhati .
Idha   bhikkhave   bhikkhu   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyajjhānaṃ
upasampajja   viharati   .   ettha   cuppannaṃ   domanassindriyaṃ   aparisesaṃ
nirujjhati   .   ayaṃ   vuccati   bhikkhave  bhikkhu  aññāsi  domanassindriyassa
nirodhaṃ tathattāya cittaṃ upasaṃharati.
     [959]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   sukhindriyaṃ   .   so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   sukhindriyaṃ   tañca   kho   sanimittaṃ  sanidānaṃ
sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ   asaṅkhāraṃ   appaccayaṃ
sukhindriyaṃ   uppajjissatīti   netaṃ   ṭhānaṃ  vijjatīti  .  so  sukhindriyañca
pajānāti       sukhindriyasamudayañca      pajānāti      sukhindriyanirodhañca
pajānāti    yattha    cuppannaṃ    sukhindriyaṃ   aparisesaṃ   nirujjhati   tañca
pajānāti   .   kattha   cuppannaṃ   sukhindriyaṃ  aparisesaṃ  nirujjhati  .  idha
bhikkhave   bhikkhu   pītiyā   ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti   tatiyajjhānaṃ   upasampajja   viharati  .
@Footnote: 1 Ma. itisaddo na dissati. evamuparipi.
Ettha    cuppannaṃ   sukhindriyaṃ   aparisesaṃ   nirujjhati   .   ayaṃ   vuccati
bhikkhave    bhikkhu    aññāsi    sukhindriyassa   nirodhaṃ   tathattāya   cittaṃ
upasaṃharati.
     [960]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa    viharato    uppajjati    somanassindriyaṃ   .   so   evaṃ
pajānāti    uppannaṃ    kho   me   idaṃ   somanassindriyaṃ   tañca   kho
sanimittaṃ    sanidānaṃ    sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ
asaṅkhāraṃ    appaccayaṃ    somanassindriyaṃ    uppajjissatīti   netaṃ   ṭhānaṃ
vijjatīti   .   so   somanassindriyañca  pajānāti  somanassindriyasamudayañca
pajānāti     somanassindriyanirodhañca     pajānāti     yattha    cuppannaṃ
somanassindriyaṃ    aparisesaṃ    nirujjhati    tañca   pajānāti   .   kattha
cuppannaṃ    somanassindriyaṃ    aparisesaṃ    nirujjhati   .   idha   bhikkhave
bhikkhu    sukhassa    ca    pahānā    dukkhassa    ca   pahānā   pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ   upasampajja   viharati   .   ettha  cuppannaṃ  somanassindriyaṃ
aparisesaṃ    nirujjhati    .    ayaṃ   vuccati   bhikkhave   bhikkhu   aññāsi
somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.



             The Pali Tipitaka in Roman Character Volume 19 page 282-285. https://84000.org/tipitaka/read/roman_item.php?book=19&item=955&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=955&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=955&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=955&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=955              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]