ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [877]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe.
     {877.1}  Na  harite  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  harite  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  harite  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
appaharite     kato     haritaṃ    ottharati    āpadāsu    ummattakassa
ādikammikassāti.
     [878]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   udake   uccārampi   passāvampi   kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
udake   uccārampi   passāvampi   kheḷampi   karissanti   seyyathāpi  gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
udake   uccārampi   passāvampi   kheḷampi   karissantīti   .pe.   saccaṃ
kira  tumhe  bhikkhave  udake  uccārampi  passāvampi  kheḷampi karothāti.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā   udake   uccārampi   passāvampi   kheḷampi   karissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {878.1}  na  udake  uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti
sikkhā karaṇīyā.
     {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [879]  Tena  kho  pana  samayena  gilānā  bhikkhū udake uccārampi
Passāvampi    kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  gilānena
bhikkhunā    udake   uccārampi   passāvampi   kheḷampi   kātuṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {879.1}  na  udake  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  udake  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  udake  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     Anāpatti    asañcicca   asatiyā   ajānantassa   gilānassa   thale
kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti.
                   Pādukāvaggo sattamo.
                            ---------
     Uddiṭṭhā   kho   āyasmanto  sekhiyā  dhammā  .  tatthāyasmante
pucchāmi   kaccittha   parisuddhā   dutiyampi   pucchāmi   kaccittha   parisuddhā
tatiyampi     pucchāmi     kaccittha     parisuddhā    parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                             [1]-
                    Sekhiyakaṇḍaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. sekhiyā niṭṭhitā.
                    Adhikaraṇasamathā dhammā
     [880]   Ime   kho   panāyasmanto  satta  adhikaraṇasamathā  dhammā
uddesaṃ   āgacchanti  .  uppannuppannānaṃ  adhikaraṇānaṃ  samathāya  vūpasamāya
sammukhāvinayo   dātabbo   sativinayo   dātabbo   amūḷhavinayo  dātabbo
paṭiññāya kāretabbaṃ yebhuyyasikā tassa pāpiyasikā tiṇavatthārakoti.
     Uddiṭṭhā   kho   āyasmanto   satta   adhikaraṇasamathā   dhammā .
Tatthāyasmante    pucchāmi    kaccittha    parisuddhā    dutiyampi   pucchāmi
kaccittha     parisuddhā     tatiyampi     pucchāmi    kaccittha    parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
               Adhikaraṇasamathā dhammā 1- niṭṭhitā.
                        ----------
     [881]   Uddiṭṭhaṃ   kho  āyasmanto  nidānaṃ  uddiṭṭhā  cattāro
pārājikā   dhammā   uddiṭṭhā   terasa  saṅghādisesā  dhammā  uddiṭṭhā
dve   aniyatā   dhammā   uddiṭṭhā  tiṃsa  nissaggiyā  pācittiyā  dhammā
uddiṭṭhā    dvenavuti    pācittiyā    dhammā    uddiṭṭhā    cattāro
pāṭidesanīyā   dhammā   uddiṭṭhā   sekhiyā   dhammā   uddiṭṭhā   satta
adhikaraṇasamathā    dhammā    .    ettakaṃ    tassa   bhagavato   suttāgataṃ
suttapariyāpannaṃ   anvaḍḍhamāsaṃ   uddesaṃ   āgacchati  .  tattha  sabbeheva
samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
                   Mahāvibhaṅgo niṭṭhito.
                       --------
@Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 568-571. https://84000.org/tipitaka/read/roman_item.php?book=2&item=877&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=877&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=877&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=877&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=877              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]