ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [185]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā

--------------------------------------------------------------------------------------------- page239.

Sappiniyā tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro 1- vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. {185.1} Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti . athakho bhagavā yena te paribbājakā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbājake etadavoca kāyanuttha paribbājakā etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti. {185.2} Cattārīmāni paribbājakā brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri idha paribbājakā brāhmaṇo evamāha sabbe pāṇā avajjhāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti. {185.3} Puna caparaṃ paribbājakā brāhmaṇo evamāha @Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.

--------------------------------------------------------------------------------------------- page240.

Sabbe kāmā aniccā dukkhā vipariṇāmadhammāti idaṃ vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.4} Puna caparaṃ paribbājakā brāhmaṇo evamāha sabbe bhavā aniccā dukkhā vipariṇāmadhammāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.5} Puna caparaṃ paribbājakā brāhmaṇo evamāha nāhaṃ kvacini 1- kassaci kiñcanatasmiṃ na ca mama kvacini 1- katthaci kiñcinatthīti 2- iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti . imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. @Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.


             The Pali Tipitaka in Roman Character Volume 21 page 238-240. https://84000.org/tipitaka/read/roman_item.php?book=21&item=185&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=185&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=185&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=185&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=185              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]