ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page241.

[186] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti. {186.1} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo 1- bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti . evaṃ bhante . cittena kho bhikkhu loko nīyati cittena parikassati cittassa uppannassa vasaṃ gacchatīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti. {186.2} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti . evaṃ bhante. Bahū kho bhikkhu mayā dhammā desitā suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ catuppadāya cepi bhikkhu gāthāya atthamaññāya @Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page242.

Dhammamaññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyāti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti. {186.3} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti . evaṃ bhante . Idha bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhasamudayoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhagāminī paṭipadāti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati evaṃ kho bhikkhu sutavā nibbedhikapañño hotīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi paṇḍito mahāpañño paṇḍito mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti. {186.4} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi paṇḍito mahāpañño paṇḍito

--------------------------------------------------------------------------------------------- page243.

Mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti . evaṃ bhante . idha bhikkhu paṇḍito mahāpañño nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva cintayamāno cinteti evaṃ kho bhikkhu paṇḍito mahāpañño hotīti.


             The Pali Tipitaka in Roman Character Volume 21 page 241-243. https://84000.org/tipitaka/read/roman_item.php?book=21&item=186&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=186&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=186&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=186&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=186              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]