ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [186]   Athakho   aññataro   bhikkhu   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  kena  nu  kho  bhante
loko   nīyati   kena   loko   parikassati   kassa   ca  uppannassa  vasaṃ
gacchatīti.
     {186.1}  Sādhu  sādhu  bhikkhu  bhaddako  kho te bhikkhu ummaṅgo 1-
bhaddakaṃ   paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ  bhikkhu  pucchasi
kena   nu   kho   bhante   loko  nīyati  kena  loko  parikassati  kassa
ca   uppannassa   vasaṃ   gacchatīti   .   evaṃ   bhante  .  cittena  kho
bhikkhu   loko   nīyati   cittena   parikassati   cittassa   uppannassa  vasaṃ
gacchatīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   bahussuto   dhammadharo
bahussuto   dhammadharoti   bhante   vuccati   kittāvatā   nu   kho  bhante
bahussuto dhammadharo hotīti.
     {186.2}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  bhikkhu  pucchasi  bahussuto
dhammadharo  bahussuto  dhammadharoti  bhante  vuccati  kittāvatā  nu kho bhante
bahussuto  dhammadharo  hotīti  .  evaṃ  bhante. Bahū kho bhikkhu mayā dhammā
desitā   suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhutadhammaṃ   vedallaṃ   catuppadāya   cepi   bhikkhu   gāthāya  atthamaññāya
@Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.
Dhammamaññāya     dhammānudhammapaṭipanno    hoti    bahussuto    dhammadharoti
alaṃ   vacanāyāti   .   sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu kho bhante sutavā nibbedhikapañño hotīti.
     {186.3}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ   bhikkhu  pucchasi  sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu  kho  bhante  sutavā  nibbedhikapañño  hotīti  .  evaṃ  bhante . Idha
bhikkhu   bhikkhuno  idaṃ  dukkhanti  sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhasamudayoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhanirodhoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati    ayaṃ    dukkhanirodhagāminī    paṭipadāti    sutaṃ   hoti   paññāya
cassa   atthaṃ   ativijjha  passati  evaṃ  kho  bhikkhu  sutavā  nibbedhikapañño
hotīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   paṇḍito   mahāpañño
paṇḍito   mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho  bhante
paṇḍito mahāpañño hotīti.
     {186.4}  Sādhu  sādhu  bhikkhu  bhaddako  kho  te  bhikkhu  ummaṅgo
bhaddakaṃ     paṭibhāṇaṃ     kalyāṇī     paripucchā     evaṃ     hi    tvaṃ
bhikkhu        pucchasi        paṇḍito        mahāpañño       paṇḍito
Mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho   bhante  paṇḍito
mahāpañño    hotīti   .   evaṃ   bhante   .   idha   bhikkhu   paṇḍito
mahāpañño     nevattabyābādhāya     ceteti     na    parabyābādhāya
ceteti    na   ubhayabyābādhāya   ceteti   attahitaṃ   parahitaṃ   ubhayahitaṃ
sabbalokahitameva   cintayamāno   cinteti   evaṃ   kho   bhikkhu   paṇḍito
mahāpañño hotīti.



             The Pali Tipitaka in Roman Character Volume 21 page 241-243. https://84000.org/tipitaka/read/roman_item.php?book=21&item=186&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=186&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=186&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=186&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=186              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]